________________
FOR
मूसाइ, वररुई तत्थ पियइ तं तउयं । तह मुच्चइ पाणेहि, दाहभयाउ व तक्कालं ॥१०५॥ अह थूलभदसाहू, पासे सिरिअज्ज- - विजयसूरीणं । पव्वज्जं पालंतो, जाओ सिद्धतविहिकुसलो ॥१०६ ॥ अह अन्नया पयट्टो, पाउसकालो महानरिंदु व्य ।। गज्जंतसजलजलहररवेण उग्घुटजयस हो ॥ १०७ ॥ तो अज्जविजयसंभूयमूरीणं पणमिऊण विणएण । मुणिणो जहसत्तीए, गिण्हंति अभिग्गहे एवं ॥ १०८ ॥ इक्को पभणइ भयवं, काउस्सग्गेण सीहगुहदारे । चउमासमसणरहिओ, चिहिस्सं एस मे |* नियमो ॥१०९॥ अन्नो पुण दिट्ठीविस-विसहरबिलदारविहियउस्सग्गो । कयभत्तपरिच्चाओ, चाउम्मासं गामस्सामि ॥११॥ तइओऽवि भणइ भयवं !, चउमासं जाव भत्तचाएणं । कूवयमंडुक्कासण-ठिओ करिस्सामि उस्सग्गं ॥१११॥ तो जुग्गत्तं नाउं, गुरूहि जा तेऽणुमन्निया मुणिणो । तो थूलभद्दसाहूऽवि, पणमिउं जंपए एवं ॥ ११२ ॥ जा पुन्वपरिचिया मे, उक्कोसा
तीइ चित्तसालाए । अणुदियहं भुंजिस्सं, आहारं छविगइसारं ॥ ११३ ॥ परिहरियतत्रविसेसो, चउमासं जाव तस्थ ठाइस्सं । | एसो अभिग्गहो मे, हवेउ तुम्हप्पसायाओ ॥ ११४ ॥ तो सुयउवओगेणं, निव्वाहं तस्स सुंदरं नाउं । सिरअज्जविजयगुरुणा, तहेव अणुमनिओ सोऽवि ॥ ११५ ॥ अह ते तिन्निवि मुणिणो, वच्चंति अभिग्गहाण ठाणेसु । तो सिंहसप्पअरघाट्टिएवि दुढे पबोर्हिति ॥ ११६ ॥ अह थूलभद्दमुणिवर-सिंहो सिंहु व्व दुद्धरिसतेओ । उक्कोसागेहगुहा-दुवारदेसम्मि संपत्तो ॥ ११७ ॥ तं आयंत दटुं, उक्कोसा सहरिसं विचिंतेइ । नूणं पत्तो एसो, वयभग्गो भोगलुद्धो.य ॥ ११८॥ तत्तो अब्भुढेउं, जोडियकरसंपुडा भणइ कोसा । तुम्हाण सागयं होउं, नाह ! आइससु करणिज्जं ॥ ११९ ॥ तो भणइ थूलभद्दो, मम वसहिं देसु चित्तसालाए । जइ तुज्झ निराबाहं, तत्तो कोसा पयंपेइ ॥ १२० ॥ तुह चरणाणं सव्व-प्पणावि दासो जणो इमो नाह !। किं
W
ADRASH