SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ धर्मविधि इत्युक्तं धर्म्मभेदाख्यसप्तमद्वारमध्यगम् । चरित्राद्वैष्णुकौमाराद्विचित्रतपसः फलम् ॥ २३८ ॥ 112411 130x30 इतः क्रमसमायात-भावनाफलदर्शिनीम् । दृष्टान्तशालिनीमेनां, गाथामित्याह सूत्रकृत् ॥ १ ॥ भावणभावियमइणो, गिहिणोऽवि लहित्तु केवलं नाणं । परमपयं संपत्ता, केऽवे इलापुत्तनाएण ॥ ३९ ॥ व्याख्या - भावना - मनसः शुद्धपरिणामस्तेन भावितमतयो - वासितान्तःकरणाः, ' गृहिणोऽपि - गृहस्था अपि आस्तां निरगारिणां वार्त्ता, तेषां तद्योगे परमपदलाभनिश्चयात्, लब्धा प्राप्य केवलज्ञानं परमपदं मोक्षलक्षणं सम्प्राप्ताः केsपि भव्या इलापुत्रज्ञातेन - इलासुतदृष्टान्तेन ॥ ३९ ॥ स चायं दृष्टान्तः अकलंकरायकलियं, वररमणीभूसियं विभूइल्लं । ईसरसरीरसरिसं, नयर मिलावद्धणं नाम ॥ १॥ तत्थत्थि इन्भ नामो, सिट्ठी वररयणरासिपारकलिओ । गंभीरो गुरुसत्तो, लच्छोनिलओ समुदुन् || २ || से धारिणिति भज्जा, सयाविकयआयरा गुणगणेसु । दोसेहि दूरओच्चिय, परिचत्ता मच्छरणं व ॥ ३ ॥ सुहसायरमग्गाणं, तेर्सि दिवसे सु अइक्कमंते । के उग्गमुव्व जाया, अपुत्तया दुक्खसंजणणी ॥ ४ ॥ अह तत्थ इलानामा, पुरदेवी आसि अइसयावासा । संकप्पियत्थपूरण-पवणा कप्पहुमलय व्व ॥ ५ ॥ तीसे सिद्धो सपिओ, जणपत्राहेण सुणिय विक्खाई । पुत्तप्पत्तिनि मित्तं, एवं ओयाइयं कुणइ || ६ || जइ मज्झ मुओ होहो ता करिस्सामि देवि ! तुह भवणे । जत्तामसवमहं नामपि तवाभिहाणेण ||७|| भवियन्वयावसेणं, संजाओ सेट्ठिणोह अह गन्धो । पडिपुत्रे दिणे, सुर्य पसूषा य सुमुहुते ||८|| ||८६ ॥
SR No.600381
Book TitleDharm vidhi Prakaranam
Original Sutra AuthorN/A
AuthorUdaysinhsuri, Shreeprabhsuri
PublisherHansvijayji Library
Publication Year1924
Total Pages320
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy