Book Title: Jain Shasan 1995 1996 Book 08 Ank 01 to 48
Author(s): Premchand Meghji Gudhka, Hemendrakumar Mansukhlal Shah, Sureshchandra Kirchand Sheth, Panachand Pada
Publisher: Mahavir Shasan Prkashan Mandir
View full book text
________________
___ष ८
: १-२-3 ता. २२-८-८५ :
.
6 હેમચંસુ. મ ની સુવર્ણકમળોથી પૂજા કરતા હતા. તેને ઉલેખ શ્રી કુમારપાળ પ્રબંધમાં 5 છે. શ્રી હીરપ્રશ્નમાં તેની સાક્ષી આપી છે. ___ श्री ही प्रश्न अथ पुनः पण्डितकान्हर्षिगणिकृतप्रश्नास्तत्प्रति वचांसि च यथा..
પત્રક ૧૯ ની પ્રથમ પુંઠી तथा-गुरुपूजासकं सुवण'दिद्रव्यमुच्यते न वा ? तथा प्रागवे पूजा विधानमस्ति । । न वा ? तथा-कुत्र चैतदुपयोगि ? इति प्रसाद्यिमिति । प्रश्ना अत्रोत्तराणिगुरु8 पूजासत्कं सुवर्णादि गुदुद्रव्यं न भवति स्वनिश्रायामकृतत्वात्, स्वनिश्राकृतं च । रजोहरणाद्यं गुरुद्रव्यमुच्यत इति ज्ञायते ॥१०॥ . तथा हेनाचार्याणां कुमारपाल राजेन सुवर्णकमलैः पूजा कृतास्त्येतदक्षराणि कुमारपालप्रसान्धे सन्ति ।।११॥
तथा-धर्मलाभ इति पोक्ते दुरादुच्छि तपाणये । सूरये सिद्धसेनाय ददौ कोट नराधिपः ॥१॥ इदं चाङ्गपूजारूपं द्रव्यं तदानीन्तनेन सङ्घन जीर्णोद्धारे व्यापारितमिति तत् प्रबन्धादौ श्रूयते । अत्रार्थे बहुवकतव्यमस्ति कियल्लिख्यते इति प्रश्न-1 त्रयप्रतिवचनानि ॥१२॥ __ अथ पण्डितवेलर्षिगणिकृत प्रश्नास्तत्प्रतिवचांसि च यथा
પત્રાંક ૨૨ ની દ્વિતીયા !ઠી છે तथा-न णकपूजा गुरो क्वास्ति ? इति प्रश्नोत्तरम्-कुमारपालेन राज्ञा श्री हेमाचार्याणां पूजा सुवर्णकमलैः प्रत्यहं कियते स्म इति कुमारपालप्रबन्धादौ प्रोक्तमस्ति, तदनुसारेण नाणकपूजाऽपि साम्प्रतं क्रियमाणा दृश्यते, तेषामपि धातुमयत्वात् ।
तथाऽत्र वृद्ध वादोऽपि । 'श्री सुमतिसाधुसूरीणां धारके माण्डवाचलदुर्गे मल्लिक श्री । जाफराभिधानेन (श्रद्धादिसंसर्गाज्जैनधर्माभिमुखेन) सुबर्णटङ्ककैः गीतार्थानां पूजा । कृता' इति ॥३॥
શ્રાધાદિસંસર્ગાત્ અહિ કોંસમાના શબ્દ શ્રી કુથસપ્તતિકા ગ્રંથમાં છે.
૫. પાદ આ. પ્ર. શ્રી સુમતિસાધુ સૂ, મ શ્રીના સમયે શ્રી માંડવગઢમાં શ્રાવકેના છે પરિચયથી જૈનધર્માભિમુખ અર્થાત્ જેનધર્મ પ્રત્યે આદર પ્રીતિવાળા થવાથી શ્રી જાફર નામના મહિલા બાદશાહે સુવર્ણ ટકે એટલે સુવર્ણ મુદ્રાએથી પ. પૂ.પા ગીતાર્થ ગુરૂ