SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ___ष ८ : १-२-3 ता. २२-८-८५ : . 6 હેમચંસુ. મ ની સુવર્ણકમળોથી પૂજા કરતા હતા. તેને ઉલેખ શ્રી કુમારપાળ પ્રબંધમાં 5 છે. શ્રી હીરપ્રશ્નમાં તેની સાક્ષી આપી છે. ___ श्री ही प्रश्न अथ पुनः पण्डितकान्हर्षिगणिकृतप्रश्नास्तत्प्रति वचांसि च यथा.. પત્રક ૧૯ ની પ્રથમ પુંઠી तथा-गुरुपूजासकं सुवण'दिद्रव्यमुच्यते न वा ? तथा प्रागवे पूजा विधानमस्ति । । न वा ? तथा-कुत्र चैतदुपयोगि ? इति प्रसाद्यिमिति । प्रश्ना अत्रोत्तराणिगुरु8 पूजासत्कं सुवर्णादि गुदुद्रव्यं न भवति स्वनिश्रायामकृतत्वात्, स्वनिश्राकृतं च । रजोहरणाद्यं गुरुद्रव्यमुच्यत इति ज्ञायते ॥१०॥ . तथा हेनाचार्याणां कुमारपाल राजेन सुवर्णकमलैः पूजा कृतास्त्येतदक्षराणि कुमारपालप्रसान्धे सन्ति ।।११॥ तथा-धर्मलाभ इति पोक्ते दुरादुच्छि तपाणये । सूरये सिद्धसेनाय ददौ कोट नराधिपः ॥१॥ इदं चाङ्गपूजारूपं द्रव्यं तदानीन्तनेन सङ्घन जीर्णोद्धारे व्यापारितमिति तत् प्रबन्धादौ श्रूयते । अत्रार्थे बहुवकतव्यमस्ति कियल्लिख्यते इति प्रश्न-1 त्रयप्रतिवचनानि ॥१२॥ __ अथ पण्डितवेलर्षिगणिकृत प्रश्नास्तत्प्रतिवचांसि च यथा પત્રાંક ૨૨ ની દ્વિતીયા !ઠી છે तथा-न णकपूजा गुरो क्वास्ति ? इति प्रश्नोत्तरम्-कुमारपालेन राज्ञा श्री हेमाचार्याणां पूजा सुवर्णकमलैः प्रत्यहं कियते स्म इति कुमारपालप्रबन्धादौ प्रोक्तमस्ति, तदनुसारेण नाणकपूजाऽपि साम्प्रतं क्रियमाणा दृश्यते, तेषामपि धातुमयत्वात् । तथाऽत्र वृद्ध वादोऽपि । 'श्री सुमतिसाधुसूरीणां धारके माण्डवाचलदुर्गे मल्लिक श्री । जाफराभिधानेन (श्रद्धादिसंसर्गाज्जैनधर्माभिमुखेन) सुबर्णटङ्ककैः गीतार्थानां पूजा । कृता' इति ॥३॥ શ્રાધાદિસંસર્ગાત્ અહિ કોંસમાના શબ્દ શ્રી કુથસપ્તતિકા ગ્રંથમાં છે. ૫. પાદ આ. પ્ર. શ્રી સુમતિસાધુ સૂ, મ શ્રીના સમયે શ્રી માંડવગઢમાં શ્રાવકેના છે પરિચયથી જૈનધર્માભિમુખ અર્થાત્ જેનધર્મ પ્રત્યે આદર પ્રીતિવાળા થવાથી શ્રી જાફર નામના મહિલા બાદશાહે સુવર્ણ ટકે એટલે સુવર્ણ મુદ્રાએથી પ. પૂ.પા ગીતાર્થ ગુરૂ
SR No.537258
Book TitleJain Shasan 1995 1996 Book 08 Ank 01 to 48
Original Sutra AuthorN/A
AuthorPremchand Meghji Gudhka, Hemendrakumar Mansukhlal Shah, Sureshchandra Kirchand Sheth, Panachand Pada
PublisherMahavir Shasan Prkashan Mandir
Publication Year1995
Total Pages1048
LanguageGujarati
ClassificationMagazine, India_Jain Shasan, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy