Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका सूत्र १८२ संयोगस्वरूपनिरूपणम् यस्य खलु जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयेषां वा प्रमाणमिति नाम क्रियते । तदेतत् नामप्रमाणम् ॥मू० १८२॥
टीका-'से कि तं' इत्यादि--
अथ किं तत् प्रमाणेन-प्रमीयते परिच्छिद्यते-निश्चीयते वस्तु अनेनेति प्रमाणं तेन यन्नाम निष्पद्यते तत् किं-किं विधम् ? इति शिष्य प्रश्नः । उत्तरयति. प्रमाणं हि नाम स्थापनाद्रव्यभावभेदेन चतुर्विधम्। तत्र नामप्रमाणं जिज्ञासितुमनाः शिष्यः पृच्छति-अथ किं तत् नाम प्रमाणम् ? इति। नामैव वस्तुपरिच्छेदहेतुत्वात् प्रमाणं नामप्रमाणं, तेन हेतु भूतेन किं नाम भवतीति प्रश्नाभिप्रायः । ठवणप्पमाणे, दयप्पमाणे, भावप्पमाणे ) नाम प्रमाण, स्थापना प्रमाण, द्रव्य प्रमाण, भाव प्रमाण । (से किं तं नामप्पमाणे) हे भदन्त ! नाम प्रमाण क्या है ?
उत्तर-( जस्स ण जीवस्स वा, अजीवस्स वा, जीवाण वा, अजीवाण वा, तदुभयस्स वा, तदुभयाण वा पमाणेत्ति नाम कज्जइ से तं णामप्पमाणे) जिस किसी जीव का, अथवा अजीव का, अथवा जीवों का, अथवा अजीवों का, अथवा जीव अजीव दोनों का अथयो जीवों अजीवों दोनों का प्रमाण ऐसा जो नाम किया जाता है, वह नाम प्रमाण है। जिसके द्वारा वस्तु का निश्चय किया जाता है, बह 'प्रमाण है। इस प्रमाण से जो नाम निष्पन्न होता है, वह चार प्रकार का होता है । वस्तु के परिच्छेद का हेतु नाम होता है, इसलिये नाम को ही यहां प्रमाण कहा है। किसी जीव आदि पदार्थ का प्रमाण ऐसा जो नाम रखलिया जाता है, वह ' नाम प्रमाण' है। यह प्रमाण
या प्रा२ ॥ प्रभारी छे. (नामप्पमाणे, ठवणप्पमाणे, दवप्पमाणे भावप्पा माणे) नामप्रमाण, स्थानाप्रमाण, द्रव्यमार, भावप्रमाण. (से कितनामप्पमाणे) हे महत! नाममाय शु छ ।
उत्तर-(जस्स गं जीवस्स वा, अजीवस्स वा, जीवाण वा, अजीवाण वा, तदुभयरस वा, तदुभयाण पा पमाणेत्ति नाम कज्जइ से तणामप्पमाणे) गमे તે જીવનું, અથવા અજીવનું, અથવા છાનું અથવા અજીનું, અથવા જીવે અજીવ બને અથવા જો અજી બન્નેનું પ્રમાણ એવું જે નામ રાખવામાં આવે છે તે નામ પ્રમાણ છે જેના વડે વરતુને નિશ્ચય કરવામાં આવે છે, તે પ્રમાણ છે. આ પ્રમાણથી જે નામ નિષ્પન્ન થાય છે, તે ચાર પ્રકારનાં હોય છે. વસ્તુના પરિચ્છેદને હેતુ નામ હોય છે, એથી નામને જ અહીં પ્રમાણ કહેવામાં આવ્યું છે, ગમે તે જીવ વગેરેનું પ્રમાણ એવું જે નામ રાખવામાં આવે છે તે “નામ પ્રમાણુ” છે. આ પ્રમાણ સ્થા
अ.६
For Private And Personal Use Only