Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे छाया-परीषहाणां प्रविभक्तिः, काश्यपेन प्रवेदिता ।
तां युष्माकम् उदाहरिष्यामि, आनुपूर्व्या शृणुत मे ॥ १ ॥ टीका-' परीसहाणं' इत्यादि।
हे शिष्याः ! परीषहाणां प्रविभक्तिः पृथक पृथक् विभागः, काश्यपेन-कश्य= गोत्रोत्पन्नेन, श्रीमहावीरवर्धमानस्वामिना प्रवेदिता, प्रकर्षण बोधिता द्वादशपरिषदि, तां-परीपहाणां प्रविभक्तिम् , आनुपूर्व्या अनुक्रमेण, यथानिर्दिष्टक्रमेण युष्माकम् उदाहरिष्यामि कथयिष्यामि, मे मत्, मम सकाशात् , शणुत सावधानतया श्रवणगोचरी कुरुत । 'सुणेह'-अत्र बहुवचनमादरार्थम् ॥ गा. १ ।। इह सर्वेषु परीषहेषु क्षुधापरीषह एव दुस्सहः । उक्तञ्च
पंथसमा नत्थि जरा, दारिदसमो य परिभवो नत्थि ।
मरणसमं नत्थि भयं, खुहासमा वेयणा नस्थि ॥१॥ छाया-पथिसमा नास्ति जरा, दारिद्रयसमश्च परिभवो नास्ति ।
___ मरणसमं नास्ति भयं, क्षुधासमा वेदना नास्ति ॥ १ ॥ इति
इस प्रकार सुधर्मा स्वामी परीषहों के नामोंका कथन करके अब उनका प्रत्येक का स्वरूप प्रकट करते हैं-परीसहाणं-इत्यादि.
हे शिष्य ! (परीसहाणं पविभत्ती-परीषहाणां प्रविभक्तिः) परीषहों का यह पृथकू २ विभाग (कासवेणं-काश्यपेन) काश्यगोत्रोत्पन्न श्री वर्धमान स्वामीने (पवेइया-प्रवेदिता) समवसरण में प्रकट किया है। मैं (तं भे उदाहरिस्सामि-तां युष्माकं उदाहरिष्यामि ) उस परीषहों के पृथक् २ विभाग को तुम को कहूंगा (मे आणुपुव्वि सुणेह-मे आनु पूर्व्या शणुत) अतः मेरे से उस को यथा क्रम तुम सुनो। इन समस्त परीषहो में क्षुधापरीषह ही दुस्सह है। कहा भी है- આ પ્રકારે સુધર્મા સ્વામી પરીષહેના નામનું કથન કરીને હવે તે ४२४२१३५ प्रट रे छे-परीसहाण त्याह.
शिष्य ! 'परिसहाणं पविभत्ती'-परीषहाणां प्रविभक्तिः परिषडान प्रथ५ प्रथ५ qिein कासवेण पवेइया-काश्यपेन प्रवेदिता ४॥श्ययात्रोत्पन्न श्री महावीर १५ भान स्वाभाय समक्सरमा प्राट ४२८ छ. तं भे उदाहारिस्सामितां युष्माकं उदाहरिष्यामि डु को परीषडाना प्रथ५ प्रथ५ विमा तमान हाश. मे आणुपुवि सुणेह- मे आनुपूर्व्या श्रृणुत माथी यथामतेने सली. भाथी આ સમસ્ત પરિષહમાં સુધા પરિષહ દુષ્કર છે. કહ્યું છે કે
ઉત્તરાધ્યયન સૂત્ર : ૧