Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३ गा० ७ जीवस्य मनुष्यत्वप्राप्तिक्रमः ६३७
कथं तर्हि मानुषत्वं प्राप्नोतीत्याहमूलम्-कम्माणं तु पहाणाए, आणुपुट्विं कयाइ वि।
जीवा सोहिमणुप्पत्ता, औययंति मणुस्सयं ॥ ७॥ छाया-कर्मणां तु प्रहाण्या, आनुपूर्व्या कदाचिदपि ।
जीवा शोधिमनुप्राप्ताः, आददते मनुष्यताम् ॥ ७॥ टोका-'कम्माणं' इत्यादि।
तु-पुनः आनुपूा-अनुक्रमेण, कर्मणां मनुष्यगतिविघातकानामनन्तानुबन्धिक्रोधादिरूपाणाम् , प्रहाण्या क्षयेण-अपगमेन, जीवाः मागिनः, आनुपूत =अनुक्रमेण पृथिवीकायादिक्रमेणेत्यर्थः, शोधिम् अशुभकर्मापगमरूपां शुद्धिम् ,
भावार्थ-प्राप्त मनुष्यभव यदि प्रमादी होकर यों ही गुमा दिया जाता है तो फिर इस जीव को कर्मो के प्रभाव से तत्वातत्त्वविवेक रहित बनकर अनेक अमानुषीय योनियों में अनेक प्रकार के कष्टों का साम्हना करते हुए उत्पन्न होते रहते हैं। इसलिये मिले हुए इस मनुष्यभव को व्यर्थ मत जाने दो, नहीं तो पुनः इसका मिलना दुर्लभ है॥६॥
मनुष्यभव प्राप्त कैसे होता है यह बात सूत्रकार बतलाते हैं"कम्माणं" इत्यादि
अन्वयार्थ--(आणुपुव्वी-आनुपूा ) अनुक्रम से (कम्माणं-कर्मणाम्) मनुष्यगतिविघातक अनंतानुबंधी क्रोधादि कर्मों की पहाणाए-प्रहाण्या प्रहाणि-क्षयसे (जीवा जीवाः) जीव (आणुपुवी-आनुपूर्व्या ) पृथिवी
ભાવાર્થ–પ્રાપ્ત મનુષ્યભવ જે પ્રમાદી બની એમને એમજ ગુમાવી દેવાય તે પછી આ જીવને કર્મોના પ્રભાવથી તત્વાતત્વવિવેકરહીત બની અનેક અમા નષિય યોનીઓમાં અનેક પ્રકારનાં કષ્ટોને સામને કરતાં કરતાં ઉત્પન્ન થતા રહે છે. પણ મનુષ્યભવ પામ દુર્લભ રહે છે. માટે મળેલા આ મનુષ્યભવને વ્યર્થ જવા ન દેવું જોઈએ. જીવને ફરી ફરી મનુષ્યભવ મળ દુર્લભ છે. દા
મનુષ્યભવ કેવી રીતે પ્રાપ્ત થાય છે તે સૂત્રકાર બતાવે છે – 'कम्माणं' इत्यादि
मन्या-आणुपुवी-आनुपूर्व्या मनुभथी कम्माणं-कर्मणाम् मनुष्याती विधात मनवानुमचा आधा भान। पहाणाए-प्रहाण्याक्षयथी जीवा-जीवाः ७१ आणुपुत्री-आनुपूर्व्यापीयाना भथी सोहिं-शोधिम् अशुभ माना म.
ઉત્તરાધ્યયન સૂત્ર : ૧