Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 844
________________ प्रियदर्शिनी टीका अ० ३ गा. ११ मानुष्यत्वेऽपि वीर्यस्य दौर्लभ्यम् ७८९ 'बहवे' इत्यादि । चकारो ह्यर्थे, यतः बहवो जना रोचमाना अपि-धर्मे श्रद्धावन्तोऽपि 'ण' तद्-वीर्य नो प्रतिपद्यन्ते चारित्रमोहनीयकर्मोदयात् न प्राप्नुवन्तीत्यर्थः । श्रेणिका दिवत् ॥ १० ॥ मानुषत्वादेः फलमाहमूलम्-माणुसत्तम्मि आयाओ, जो धम्म सुच्च सदहे। तवस्सी वीरियं लछ, संवूडो णिzणे रेयं ॥११॥ छाया-मानुषत्वे आयातो, जो धर्म श्रुत्वा श्रद्धत्ते । तपस्वी वीर्य लब्ध्वा, संवृतः निधुनोति रजः॥ ११ ॥ टीका--'माणुसत्तम्मि' इत्यादि । ___ मानुषत्वे आयातः मनुष्यदेहे समागतः सन् यः जीवः, धर्म श्रुत्वा श्रद्धधर्मे श्रद्धावान् भवति, स तपस्वी-निदानाद्यभावात् प्रशस्ततपोयुक्तः, वीर्य मोक्षप्राप्तिके अधिकारी माने जाते हैं । ( रोयमाणा वि बहवे-रोचमाना अपि बहवः) क्यों कि अनेक मनुष्य संसार में ऐसे भी हैं जो धर्म में श्रद्धा तो रखते हैं परन्तु चारित्रमोहनीय कर्म के उदय से (नो य गं पडिवज्जए-नो च तत् प्रतिपद्यन्ते ) उस समय में वीर्योल्लास को प्राप्त नहीं कर सकते है अर्थात् संयममें पराक्रम नहीं फोड़सकते हैं। तात्पर्य यह है, कि-मनुष्यभव, धर्मश्रवण एवं श्रद्धा इन तीनों के पाने पर भी सब मनुष्य संयममें वीर्योल्लासवाले नहीं देखे जाते हैं, अतः यह दुर्लभ है।।१०।। मनुष्यभव आदि के फल को सूत्रकार कहते हैं-माणुसत्तम्मि इत्यादि । अन्वयार्थ-(माणुसत्तम्मि आयाओ-मानुषत्वे आयातः) मनुष्य देह में आया हुवा (जो-यः) जोजीव (धम्म सुच्चा सद्दहे-धर्म श्रुत्वा श्रद्धत्ते) अधिारी भानामांमाव छ. रोयमाणा वि बहवे-रोचमाना अपि बहवः भ मा સંસારમાં અનેક મનુષ્યો એવા પણ છે જે ધર્મમાં શ્રદ્ધા તો રાખે છે પરંતુ ચારિત્ર माडनीय भना यथी श्रद्धा वा छतां नो य णं पडिवज्जए-नोच तत् प्रतिપતે ધર્મ કરણ કરવામાં પુરૂષાર્થ કરી શકતા નથી. એટલે કે-સંયમમાં પરાક્રમ દેખાડી શકતાં નથી. તાત્પર્ય એ છે કે, મનુષ્યભવ, ધર્મશ્રવણ અને તેમાં થતી શ્રદ્ધા આ ત્રણે વસ્તુઓ પ્રાપ્ત કરવા છતાં પણ સઘળા મનુષ્ય સંયમના માર્ગે કરણ કરવામાં પુરૂષાર્થ કરતાં દેખાતા નથી. માટે જ તે દુર્લભ છે. તે ૧૦ मनुष्यम माहिना ने सूत्रा२ ४७ छ-माणुसत्तम्मि-त्याहि. अन्वयार्थ-माणुसत्तम्मि आयाओ-मानुष्यत्वे आयातः । मनुष्य हेमा मावल मेवा जो-यः२ ७१ धम्मं सुच्चा सद्दहे-धर्म श्रुत्वा श्रद्धस्ते धभर्नु श्रपरी तमां ઉત્તરાધ્યયન સૂત્ર : ૧

Loading...

Page Navigation
1 ... 842 843 844 845 846 847 848 849 850 851 852 853 854 855