Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 798
________________ प्रियदर्शिनी टीका. अ० ३ गा०९ गुप्ताचार्यरोहगुप्तयोदः छाया—कतिविधानि खल्लु भदन्त ! द्रव्याणि प्रज्ञप्तानि ? गौतम! द्विविधानि प्रज्ञप्तानि । तद्यथा-जीवद्रव्याणि च, अजीवद्रव्याणि च । तथोत्तराध्ययनसूत्रे चाभिहितम्"जीवा चेव अजीवा य एस लोए वियाहिए ॥" छाया-जीवाश्चैव अजीवाश्च एष लोको व्याख्यातः ॥ अन्येष्वपि सूत्रेषु तथा बहुशः प्ररूपितम् । नोजीवराशिस्तु तृतीयः सूत्रे कचिदपि नोक्तः, अतस्तत्मरूपणा कथं न श्रुताऽऽशातना स्यादिति । धर्मास्तिकायादीनां देशस्य पृथग्वस्तुत्वं वस्तुतो नास्ति, किंतु विवक्षामात्रे णैव तस्य भिन्नवस्तुखकथनमिति । एवं छिन्नपुच्छादिकमपि गृहगोधिकादिजीवादन्यो नास्ति, तत्सम्बन्धसद्भावात् । अतो जीव एव तत् छिन्नपुच्छादिकं, न तु ____ छाया-कतिविधानि खलु भदन्त! द्रव्याणि प्रज्ञप्तानि? गौतम! द्विविधानि प्रज्ञप्तानि तद्यथा-जीवद्रव्याणि च अजीवद्रव्याणि च । उत्तराध्ययनमूत्रमें भी ऐसा ही पाठ है-"जीवा चेव अजीवा य एस लोए वियाहिए" छाया-जीवाश्चैव अजीवाश्च एष लोको व्याख्यातः । इसी तरह अन्य सूत्रों में भी अनेक जगह इसी तरह के पाठ उल्लिखित हैं। नोजीवराशि तृतीय है, यह बात तो किसी भी मूत्र में प्ररूपित करने में नहीं आई है। इसलिये इस प्रकार की प्ररूपणा श्रुत की आशातनास्वरूप ही जानना चाहिये। यथार्थ मैं धर्मास्तिकायादिकों के देश में पृथकवस्तुता है हीनहीं, किन्तु विवक्षामात्र से ही देश पृथकवस्तुरूप में कहा गया है, अतः यह मानना चाहिये कि जिस प्रकार धर्मास्तिकायादिकों के देश यथार्थरूप में पृथक्वस्तुस्वरूप नहीं है, उसी प्रकार छिपकली आदि के छिन्न भदन्त ! द्रव्याणि प्रज्ञप्तानि । तद्यथा-जीव द्रव्याणि च अजीवद्रव्याणि च । उत्तराध्ययन सूत्रमा ५९ व ४ ५४ छ -“जीवाचेव अजीवा य एस लोए वियाहिए" छाया-जीवाश्चव अजीवाश्च ! एष लोको व्याख्यातः मारना બીજા સૂત્રોમાં પણ અનેક જગ્યાએ આ પ્રકારના પાઠને ઉલ્લેખ છે. નજીવ એ ત્રીજી રાશી છે એ વાત તે કઈ પણ સૂત્રમાં પ્રરૂપિત કરવામાં આવી નથી. માટે આ પ્રકારની પ્રરૂપણી આગળ સૂત્રની આશાતના રૂપે જ માનવી જોઈએ. યથાર્થમાં ધર્માસ્તિકાય વિગેરેના દેશમાં પૃથક્ વસ્તુપણું છે જ નહીં પણ અભિપ્રાય માત્રથી જ દેશ પૃથક્ વસ્તુ રૂપમાં કહેવામાં આવેલ છે. આથી એમ માનવું જોઈએ કે, જે પ્રકારે ધર્માસ્તિકાય વિગેરેના દેશ યથાર્થ રૂપમાં પૃથક્ વસ્તુ સ્વરૂપ નથી. એજ પ્રમાણે ગળી વિગેરેની કપાયેલી પૂંછડી ઉત્તરાધ્યયન સૂત્ર : ૧

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855