Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३ गा० ९ तिष्यगुप्तस्य निह्नवत्वे कारणम् १७७ तदा राजगृहे नगरे गुणशिले उद्याने चतुर्दशपूर्वधरोवसुनामक आचार्यः समागतः । तस्य तिष्यगुप्ता नाम शिष्य आसीत् । स पूर्वाध्ययनतत्परः कस्मिंश्चित समये आत्मप्रवादनामकं सप्तमं पूर्व पठति, आत्मप्रवादनामकं पूर्वमधीयानस्य तिष्यगुप्तमुनेस्यं सूत्रालापकः समायातः, तद् यथा___“एगे भंते जीवपएसे जीवेत्ति वत्तव्वं सिया ? णो इणद्वे समझे । एवं दो तिणि जाव दस संखेज्जा। असंखेज्जा भंते ! जीवपएसा जीवत्ति वत्तव्वं सिया ? णो इणढे समझे। एगपएसूणे विणं जीवे नो जीवेत्ति वत्तव्वं सिया । से केणं अटेणं ? जम्हा णं कसिणे पडिपुण्णे लोगागासपएसतुल्ले जीवे जीवेत्ति वत्तव्वं सिया ?, से तेण?णं " इति ॥
अब द्वितीय निहवतिष्यगुप्तकी कथा कही जाती है, वह इस प्रकारसे है_ भगवान महावीर को केवलज्ञान की उत्पत्ति होने पर जब सोलह १६ वर्ष व्यतीत हो गये तब राजगृह नगर में गुणशिलनामक उद्यान में चौदह पूर्वधारी वसु नाम के आचार्य आये। इनके शिष्य तिष्यगुप्त नाम के थे। ये पूर्वो के अध्ययन करने में तत्पर थे, किसी समय जब ये सातवां आत्मप्रवाद पूर्व पढ़ रहे थे उस समय इनको उसका यह मूत्रालापक पढने में आया, वह यह है___“एगे भंते जीवपएसे जीवेत्ति वत्तव्वं सिया? णो इणद्वे समझे। एवं दो तिण्णि० जाव दस संखेज्जा असंखेज्जा भंते ! जीवपऐसा जीवेत्ति वत्तव्वं सिया ? णो इणढे समठे। एगपएसूणे विणं जीवे नो जीवेत्ति वत्तव्वं सिया? से केणं अट्ठणं ? जम्हा णं कसिणे पडिपुण्णे
હવે બીજા નિવ તિષ્યગુપ્તની કથા કહેવામાં આવે છે તે આ પ્રકારની છે
ભગવાન મહાવીરને કેવળજ્ઞાનની ઉત્પત્તિ થયાને જ્યારે સેળ વર્ષ વીત્યાં ત્યારે રાજગૃહ નગરમાં ગુણશિલ નામના ઉદ્યાનમાં ચૌદપૂર્વના ધારક એવા વસુ નામના આચાર્ય આવ્યા. એમને તિષ્યગુપ્ત નામના શિષ્ય હતા તે પૂર્વેના અધ્યયન કરવામાં તત્પર હતા ! એક સમય જ્યારે તે સાતમું આત્મપ્રવાદ પૂર્વ ભણી રહ્યા હતા એ વખતે એને સાતમા પૂર્વનું સૂવાલાપક વાંચવામાં આવ્યું તે આ છે–
" एगे भंते जीवपएसे जीवेत्ति वत्तव्य सिया? णो इणडे समद्धे ! एवं दो तिण्णि जाव दस संखेज्जा असंखेज्जा भंते ! जीवपएसा जीवेत्ति वत्तव्यं सिया? णो इण? समझे। एगपएसूणे विणं जीवे नो जीवेत्ति वत्तव्यं सिया ? सेकेणं अटेणं ? जम्हाणं कसिणे
ઉત્તરાધ્યયન સૂત્ર : ૧