Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८६
उत्तराध्ययनसूत्रे सत्कारं कुर्यात् , तानि=अभिवादादीनि ये स्वयूथवर्तिनः अवसन्नपार्श्वस्थादयः, परतीथिका दण्डिशाक्यादयो वा द्रव्यलिङ्गिनः प्रतिसेवन्ते-आगमनिषिद्धान्यपि स्वीकुर्वन्ति, तेभ्यः-ऋद्धिरससातगृद्धियुक्तेभ्यः, मुनिः अनगारः न स्पृहयेत् , राजादिकृतसत्कारपुरस्कारौ प्रतिसेवमानान् द्रव्यलिङ्गिनः साधून विलोक्य-"अहो! पुण्यशालिनोऽमी पार्श्वस्थादयः शाक्यादयश्च यदेतादृशं वन्दनाभ्युत्थानादिसत्कारं प्राप्नुवन्ति, अतोऽहमप्येतादृशो भवामी"-ति मुनिस्तत्साम्यं न वाञ्छेदित्यर्थः।३८॥
अमुमेवार्थ विशदयतिमूलम् -अणुकसाई अप्पिच्छे, अन्नाएंसी अलोलुए।
रसेंसु नाणुंगिज्झिज्जा, नाणुतप्पिज पंण्णवं ॥३९॥ तथा निमंत्रण (कुज्जा-कुर्यात् ) करे और (ताई-तानि) उनको (जेये) जो स्वयूथवर्ती अवसन्न पासत्थ आदि, अथवा परतीर्थिक दण्डिशाक्यादिक द्रव्यलिङ्गी साधु (पडिसेवंति-प्रतिसेवन्ते) सेवन करते हैं उनको स्वीकार करते हैं तो (मुणी तेसिं न पीहए-मुनिः तेभ्यः न स्पृहयेत् ) मुनि उन ऋद्धिरससातगृद्धियुक्तों की स्पृहा न करे राजा आदि द्वारा किये गये सत्कार पुरस्कार को प्रतिसेवन करने वाले अवसन्नपार्श्वस्थादि द्रव्यलिङ्गी साधुओं को देखकर "अहो ! ये अवसन्न पार्श्वस्थादिक तथा शाक्यादिक बडे ही पुण्यशाली हैं जिससे ये इस प्रकार के वन्दन अभ्युत्थान आदि सत्कार को पाते हैं अतः मैं भी इनके जैसा होऊं तो अच्छा हो" इस प्रकार अणगार-मुनि उनकी समानता की अर्थात् उनके जैसा होने की वाच्छा नहीं करे ॥ ३८॥ 32 ने ताई-तानि मेमने जे-ये रेस्क्यूथती असन यास माह मया ५२तिथी ४ ६.१, या द्रव्यविंगी साधु पडिसेवंति-प्रतिसेवन्ते सेवन ४२ छसेना स्वी॥२ ४२ छे मुणी तेसिं न पीहए-मुनिः तेभ्यःन स्पृहयेतू तो भुनिये ઋદ્ધિરસ સાત ગૃદ્ધિયુક્તની પૃહા ન કરે. રાજા આદિ દ્વારા કરાયેલા સત્કાર પુરસ્કારનું પ્રતિસેવન કરવાવાળા અવસન્ન પાર્શ્વ સ્થાદિ દ્રવ્યલિંગી સાધુઓને જોઈને “અહી” એ અવસગ્ન પાર્શ્વસ્થાદિક તથા શાક્યાદિક ઘણા જ પુન્યશાળી છે, જેથી તે આ પ્રકારનાં વંદન અલ્પત્થાન આદિ સંસ્કાર પામે છે. એથી હું પણ એમના જેવો થાઉં તે સારું થાય. આ પ્રકારે અણગાર મુનિ તેમની સમાનतानी अर्थात तमना २ थवानी छन । २. ॥ ३८॥
ઉત્તરાધ્યયન સૂત્ર : ૧