Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२४
उत्तराध्ययनसूत्रे प्रशस्तध्यानेन शुभाध्यवसायेन प्राप्तकेवलज्ञान-केवलदर्शनः सुदर्शनः साधनन्तमव्यावाधं शाश्वतं शिवपदं लब्धवान् । एवमन्यैरपि मुनिभिमध्यस्थभावेन दंशमशकपरीषहः सोढव्यः ॥ ११॥
अयाचेलपरीषहजयं प्राह-- मूलम्-परिजुन्नेहिं वैत्थेहि, होक्खामि त्ति अचेलए ।
अदुवा सचेलए, होक्खं, इंति भिक्खू ने चिंतेए ॥१२॥ छाया-परिजीर्णैर्वस्त्रै,-भविष्यामि इति अचेलकः ।
__अथवा सचेलको भविष्यामि, इति भिक्षुर्न चिन्तयेत् ॥१२॥ टीका-'परिजुन्नेहिं ' इत्यादि।
परिजीर्णैः पुरातनैः, वस्त्रैः, अचेलका वस्त्ररहितः, भविष्यामि, तेषां स्वल्पकालस्थायित्वात् , इति-एतद्रूपं दैन्यं, भिक्षुनै चिन्तयेत्= न कुर्यात् । अथवा ने प्रशस्तध्यान से और शुभ परिणामों को धारा से केवलज्ञान और केवलदर्शन प्राप्त कर लिया। पश्चात् आयु के अंत में सादि अनंत, अव्याबाध एवं शाश्वत पद जो मुक्तिपद है उस को प्राप्त कर लिया। सुदर्शन मुनि की तरह अन्यमुनिजनों को भी मध्यस्थभाव से दंशमशक परीषह सहन करना चाहिये ॥ ११॥
अव सूत्रकार छठे अचेल परीषह को जीतने का उपदेश करते हैंपरिजुन्नेहिं-इत्यादि.
अन्वयार्थ-(परिजुन्नेहीं-परिजीर्णैः) पुराने ( वत्थेहि-वस्त्रैः) वस्त्रोंसे (अचेलए होक्खामि-अचेलकः भविष्यामि) मैं उनकी अल्पकाल स्थिति होने से अचेल वस्त्र रहित हो जाउँगा। (त्ति-इति) इस प्रकार का
ધ્યાનથી અને શુભ પરિણામની ધારાથી કેવળજ્ઞાન અને કેવળદર્શન પ્રાપ્ત કર્યું. પછી આયુના અંતમાં આદિ અનંત, અવ્યાબાધ અને શાશ્વત પર જે મુક્તિપદ છે તેને પ્રાપ્ત કર્યું. સુદર્શન મુનિની માફક અન્ય મુનિજનેએ પણ મધ્યસ્થ ભાવથી ડાંસ અને મચ્છરેના પરીષહને સહન કરવો જોઈએ ૧૧
वे सूत्र।२ ७४ मयेर ५२५ ने तवान ५१४रे छे. परिजुन्नेहिं त्यादि.
म-क्याथ-परिजुन्नेहि-परिजीर्णैः जुना “वत्थेहि-वस्त्रैः" खोथी अचेलए होक्खामि-अचेलकः भविष्यामि हुँतनी ५८५४ स्थिति पाथी मन्येस पक्ष २हितयत्ति -इति ॥ प्रारन हैन्यमा न ४२ अदुवा-अथवा अथवा
ઉત્તરાધ્યયન સૂત્ર : ૧