Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२
भगवतीसूत्रे
अथवा एकः पङ्कमभायां भवति, एको धूमप्रभायाम्, एकश्चाधः सप्तम्यां भवति २-(३३) ' अहवा एगे पंकप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा' अथवा एकः पङ्कप्रभायां भवति, एकस्तमायाम् , एकश्चाधासप्तम्यां भवति १-(३४) 'अहवा एगे धूमप्पभाए, एगे तमाए, एगे अहेसत्तमाए होज्जा' अथवा एको धूमप्रभायां भवति, एकस्तमायाम् , एकश्चाधःसप्तम्यां भवति १-(३५) इति पञ्चत्रिंशद् भङ्गाः। तथा असंयोगि-द्विसंयोगि-त्रिसंयोगि-नैरयिकाणां त्रयाणां चतुरशीतिभङ्गा भवन्ति, तथाहि-रत्नप्रभादिपृथिवीनामेकत्वे असंयो. गिनां सप्त ७, द्विकसंयोगे तु तासामेको द्वौ इत्यनेन नरयिकोत्पादविकल्पेन रत्नप्रभया सह शेषाभिः क्रमेण चारिताभिः लब्धाः षड्, 'द्वा एकः' इत्यनेन अपि नैरयिकोत्पादविकल्पेन षडेव, तदेते १२ द्वादश, एवं शर्कराप्रभया पञ्च पञ्चेति प्रभा में और एक अधः सप्तमी में उत्पन्न होता है ३३, (अहवाएगे पंकप्पभाए, एगे तमाए, एगे अहे सत्तमाए होज्जा) अथवा एक नारक पङ्कप्रभा में एक तमः प्रभा में और एक अधः सप्तमी में उत्पन हो जाता है ३४, अहवा-एगे धूमप्पभाए, एगे तमाए एगे अहे सत्त. माए) अथवा-एक नारक धूमप्रभा में, एक तमः प्रभा में और एक अधः ससमी में उत्पन्न हो जाता है ३५, इस प्रकार से ये ३५ विकल्पभंग हैं। कुल सब मिलकर तीन नारकों के असंयोगी, द्विसंयोगी और त्रिसंयोगी ८४ विकल्प हो जाते हैं, रत्नप्रभा आदि पृथिवियों के एकत्व मे असंयोगी नारकों के सात ७, पृथिवियों में नैरयिक के एक, दो इस रूप से उत्पाद के विकल्प से रत्नप्रभा के साथ शेष ६ पृथिवियों का योग करने पर ६-६ विकल्प, शर्करामभा के साथ में ५-५ विकल्प, एगे धूमप्पभाए, एगे अहे सत्तमाए होज्जा ) (33) 2424 : ५'मामा, से धुभप्रभामा मने से नीये सातभी न२४ मा उत्पन्न थाय छे. ( अहवा एगे पंकप्पभाए, एगे तमाए एगे अहे सत्तमाए होज्जा) (२४) अथवा मे નારક પંકપ્રભામાં, એક તમઃપ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન थाय छे. (अहवा एगे धूमप्पभाए, एगे तमाए, एगे अहे सत्तमाए होज्जा) (૩૫) અથવા એક નારક ધૂમપ્રભામાં, એક તમ પ્રભામાં અને એક નીચે સાતમી તમસ્તમાં નરકમાં ઉત્પન્ન થાય છે. બધાં મળીને ત્રણ નારકેના અસગી, દ્વિસંગી અને ત્રિસંચાગી ૮૪ વિક૯૫ ( ભાંગા) થાય છે. રત્નપ્રભા આદિ પૃથ્વીનાં એકત્વમાં અસંયેગી નારકના સાત (૭), ૭ પૃથ્વીઓમાં નરયિકના એક, બે આ રૂપે ઉત્પાદના વિકલ્પોને હિસાબ-રત્નપ્રભા સાથે બાકીની ૬ પૃથ્વીઓનો યોગ કરવાથી ૬-૬ વિકલ્પ, શર્કરપ્રભાની સાથે બાકીની પૃથ્વી
શ્રી ભગવતી સૂત્ર: ૮