Book Title: Siri Chandrai Chariyam
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Nemi Vigyan Kastursuri Gyanmandir
Catalog link: https://jainqq.org/explore/600181/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ DOYANSARVASAWARYANWAYAc0 ॥ विजय कत्थूरसूरि-विरड्यं॥ सिरि चंदराय चरिय॥ R 66W6W66 For Persona e et Page #2 -------------------------------------------------------------------------- ________________ છે શાહે ખીમચંદ સ્વરૂપચંદ સંઘવી સ'થાપિત શ્રી નેમિવિજ્ઞાન-ક રેતૃ રસૂરિ જ્ઞાનમંદિર સૂરત. ' .')[ જ્ઞાનમંદિરનું ટ્રસ્ટી મંડળ ડી શાંતિલાલ ચીમનલાલ સંઘવી પાનાચંદ સાકરચંદ મદ્રાસી મેનેજ'ગ દેટીઆ : ટ્રસ્ટીઓ : શા. 'પjખચંદભાઈ રતનચંદ જોરાજી સભાગચંદ નાનાભાઈ લાકડાવાળા શા. નટવરલાલ નેમચંદ બાબુભાઈ ચીમનલાલ સંઘવી શા, રમણુકલાલ નામદાસ કુસુમચંદ ચીમનલાલ સંઘવી ' TARGEEછે. ટી | રથા પ• {| વુિં. સ." એ છે !ણા રા સુદ i | E Page #3 -------------------------------------------------------------------------- ________________ विक्रमाब्द २०२७ ॥ अहं नमः ॥ ॥ अ श्री स्थम्भनपार्श्वनाथाय नमः ॥ ॥ पसीएज्ज सया मज्झ नेमिविन्नाणसूरिणो ॥ ॥ सिरि चंदराय चरियं ॥ विरइयारो आयरियविजयकत्थूरसूरी संपादगो —— उवज्झाय चंद्रोदयविजयगणी -प्रकाशक श्री स्थम्भ तीर्थ तपगच्छ जैन श्री संघ-ज्ञान- द्रव्य - साहाय्येन श्रीनेमि - विज्ञान- कस्तूरसूरि ज्ञानमंदिर, सूरत प्रथमावृत्तिः वीर सं. २४९७ Personal & Private Use Only: ई. स. १९७१ Page #4 -------------------------------------------------------------------------- ________________ ॥२॥ प्राप्तिस्थानो १. श्रीनेमिविज्ञानकस्तूरसूरि २. श्री स्थम्भतीर्थतपगच्छज्ञानमंदिर जैन श्रीसंघ गोपीपुरा-मेइनरोड ठे लाडवाडो जैनसूरत. उपाश्रय, मु. खंभात जि. खेडा. ३. जसवंतलाल गिरधरलाल ४. श्रीसरस्वती पुस्तकभंडार ठे. ३०९।४ जैन प्रकाशन मंदिर रतनपोळ हाथीखाना डोशीवाडानी पोळ अहमदाबाद. अहमदाबाद. सर्वहक्कस्वायतीकृतैव प्रकाशकेन राजतन्त्रवाहकादेशानुसारेण पूज्य-साधु-साध्वीजीम. तथा प्राकृतना अभ्यासीओने तथा ज्ञानभंडारोने श्रीस्थम्भतीर्थतपगच्छ जैन श्रीसंघ तरफथी सप्रेम भेट आपवामां आबशे. मूल्यम् २-०० मुद्रक-वैद्यराजस्वामी श्रीत्रिभुवनदासजी शास्त्री श्री रामानन्द प्रिन्टिंग प्रेस कांकरियारोड अहमदाबाद-२२ ॥२॥ Jain Education For Personal & Private Use Only V w ww.jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ પ્રેરક ગુરુદેવ વાત્સલ્ય વારિધિ પ. પૂ. આચાર્ય મહારાજ પરમ ગુરુદેવ શાસન સમ્રાટ ૫, પૂ. આચાર્ય મહારાજ ગ્રન્થકારે સિધાન્ત મહોદધિ પ. પૂ. આચાર્ય મહારાજ શ્રી વિજય વિજ્ઞાન સૂરીશ્વરજી મ. શ્રી વિજય નેમિ સુરીશ્વરજી મ. | શ્રી વિજય કસ્તૂર સૂરીશ્વરજી મ. Personal & Prive Only wwwjainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ ॥३॥ सिरिगुरुगुणमहोदहीणं गुणसंभरणा चरमतित्थयर-सिरिवद्धमाणजिणवरवइ-विज्जमाणसासणस्स पहावगाणं तवागच्छाहिवइ-विउसवरविणमियपायपंकय–अखंडबम्हतेयविराइयमुत्ति-कयंबगिरिपमुहाणेगतित्थोद्धारग भट्टारगायरियाणं पगुरुभगवंताणं सिरिविजयनेमिसरीसराणं तह य तास पट्टालंकार-समयण्णु-पसंतमुत्ति-वच्छल्लवारिहि सच्चरणसीलसालीणं गुरुदेवायरिय - सिरिविजयविन्नाणसूरिवराणं असीममहुवगारं हिययम्मि सविणयं सएव संभरमाणो ॥३॥ -विजयकस्तूरसूरी [चंदरायचरिए Iain Education inte For Personal & Private Use Only Mww.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ Jain Education I પ્રકાશકીય નિવેદન. અમારી સંસ્થાનું એવું કોઈ સદ્ભાગ્ય છે કે અમાને શ્રી શ્રુતજ્ઞાનની ભક્તિ કરવાના સુઅવસર મળી રહે છે. પ્રસ્તુત “મિતિ પત્રાય ચયિં” નું પ્રકાશન અમારા માટે પરમ સૌભાગ્યરૂપ અને છે. પૂજય ન્યાય વિશારદ ન્યાયાચાર્ય શ્રીમાન્ ઉપાધ્યાયશ્રી યશે।વિજયજી મ. કૃત દ્રવ્યગુણુ પર્યાયના રાસ’’ એ ગુજરાતી રાસ ઉપરથી શ્રીભાજસાગરજી ગણિવરે સંસ્કૃતમાં દ્રવ્યાનુયોગ સર્જળા” એ નામક વિશિષ્ટ કોટિના ગ્રન્થ રચી ગુજરાતી રાસનું સ`સ્કૃતીકરણ કરી સંસ્કૃત સાહિત્યમાં વૃદ્ધિ કરી છે. તેમ પૂ. પં. શ્રી, મોહનવિજયજી મ. કૃત “ચંદ્રરાજાનેા રાસ” એ ગુજરાતી કૃતિ ઉપરથી પ્રસ્તુત પ્રાકૃત ચરિત્રની રચના પરમપૂજ્ય પ્રાકૃત વિશારદાચાય મહારાજ શ્રી વિજયકસ્તૂર સૂરીશ્વરજી મહારાજે કરેલ છે કે જે આજે પ્રકાશિત કરતાં અમો આનન્દ્વ અનુભવીએ છીએ. ચરિત્રકાર આચાર્ય શ્રીજીના અનેક પ્રાકૃત ગ્રન્થાથી પ્રાકૃતના અભ્યાસીઓ સારી રીતે પરિચિત છે અને તે તે ગ્રન્થાના અભ્યાસ વાચન તેમ પરિશીલનથી પ્રાકૃતભાષાના બાલ યુવક પ્રૌઢ તેમ વૃદ્ધ અભ્યાસીએ તદ્ન વિષયક જ્ઞાન મેળવી આન ંદ અનુભવે છે. અમેને પણ વિશ્વાસ છે કે પૂર્વ ગ્રન્થાની જેમ આ ચરિત્ર પણ સવાઈ માટે ઉપયેાગી બનવા સાથે અનેકને ઉપકારક બનશે. આના સુવ્યવસ્થિત સંપાદન અંગે ચરિત્રકાર આચાર્ય શ્રીજીના વિનેય શિષ્ય પૂજ્ય ઉપાધ્યાય શ્રી ચંદ્રોદ્રયવિજયજી ગણિવરને પરિશ્રમ પ્રશસ્ય છે. તેમ પ્રૂફરીડીંગ અંગે પૂ. ગણિ શ્રી. અથેાકચંદ્રવિજયજી મ. પૂ. મુનિ શ્રી જયચંદ્રવિજય મ. પૂ. મુનિ શ્રી પ્રાચંદ્રવિજયજી મ. પૂ મુનિ શ્રી નરચ ંદ્રવિજયજી મ. પૂ. મુનિ શ્રી હી કાર ચંદ્રવિજયજી મ. પૂ. મુનિ શ્રી કુશલચ'દ્રવિજયજી મહારાજ આદિ મુનિવરોએ કરેલ શ્રમ અવિસ્મરણીય બનેલ છે. For Personal & Private Use Only www.jainmeditary.org Page #9 -------------------------------------------------------------------------- ________________ चंदरायचरि Jain Education Interna આ ચરિય ગ્રંથ અંગેની પ્રસ્તાવના પંડિત શ્રીયુત્. લાલચંદ્ર ભગવાનદાસ ગાંધી (નિવૃત્ત જૈન પડિતવડાદરા રાજ્ય) એ વિશાદ રીતે લખી આપી અમેને ઉત્સાહિત કર્યા છે. જ્યારે ખંભાત-ચાતુર્માસની ફલશ્રુતિનું આલેખન પંડિત છમીલદાસ કેશરીચંદ સંઘવીએ કર્યું છે. પ્રકાશન અંગે દ્રવ્ય સહાય. શ્રી સ્થંભતી તપગચ્છ જૈન શ્રી સંઘના જ્ઞાન દ્રવ્યમાંથી મળી છે. જેથી પ્રસ્તુત પ્રકાશન સુલભ થયું છે. અને તેને ખરો યશ શ્રી સ્થંભતી તપગચ્છ જૈન શ્રી સંઘને શિરે છે. જ્યારે મુદ્રણ અ ંગેની સુઘડતા સ્વચ્છતા અંગે મુદ્રક શ્રી રામાનંદ પ્રીન્ટીંગ પ્રેસના પ્રધાન સંચાલક શ્રીયુત્ શ્રી ત્રિભુવનદાસજી શાસ્ત્રીની લાગણી ન ભુલાય તેવી છે. તેમ ભક્તિબ્ધતા યાગે આ પ્રકાશનના મુદ્રણ કાર્યને ત્વરિત બનાવવા અંગેની વ્યવસ્થા, કાની ઝીણવટ ભરી દૃષ્ટિ અને શ્રમ સાબરમતી રામનગર જૈન શ્વેતામ્બર મૂર્તિ પૂજક શ્રી સંઘના કોષાધ્યક્ષ શ્રીયુત્ ચંદુલાલ હવજીભાઈ (ગુજરાત સ્ટેટ કંપની વાળા) ને અનુમાનીય છે. આમ ઉપરોક્ત સર્વ કોઈ અનુકૂળતા મળી રહેતાં અમારી સંસ્થા આ એક અપૂર્વ ગ્રન્થરત્નને પ્રકાશિત કરી રહી છે. અતિ ગૌરવની વાત તે એ છે કે પ્રસ્તુત ચયિના રચનાના પ્રારભ તેમ સમાપ્તિ જેમ ખંભાતમાં થઈ તેમ તેને પ્રકાશન સમારેાહ પણ શ્રી સ્થ ંભતીર્થ તપાગચ્છ જૈન શ્રી સંઘે. વિ. સં. ૨૦૨૭ વૈશાખ સુદ-૧૪. તા. ૯-૫-૭૧ ના ડા. કૈલાસ કાર્જુના વરદહસ્તે અભૂતપૂર્વ ઉત્સાહથી ચરિત્રકાર મહાત્માની નિશ્રામાં ઉજવ્યો છે. અંતમાં એજ કે પ્રસ્તુત ચરિત્રનું શ્રવણ-ચિંતન મનન સ અભ્યાસી કરી પોતાનું આત્મહિત સાધે એજ મનીષા. For Personal & Private Use Only લી. શ્રી નેમિવિજ્ઞાન કસ્તૂરસૂરિ જ્ઞાનમંદિર સુરતના પ્રધાન સચાલક શા. શાંતિલાલ ચીમનલાલ સંઘવી * प्रकाशकीय निवेदन **** 1111 www.jainliterary.org Page #10 -------------------------------------------------------------------------- ________________ प्रस्तावना પ્રસ્તાવના સુજ્ઞ સજન વાચકે ! પ્રાકૃત ભાષાના અભ્યાસીઓને આનંદ આપનાર, તથા કથા રસિક જિજ્ઞાસુઓનાં ચિત્તોને આકર્ષ નાર, સુકૃતદુકૃત કર્મોના ફળ વિપાકને બંધ કરાવનાર, શીલધમની શ્રેષ્ઠતાનું વિજ્ઞાન આપનાર પ્રસ્તુત પ્રાકૃત ભાષામય સિરિચંદરાયચરિય” ચતુવિધ શ્રીસંઘને, તથા તેવા મુમુક્ષુ ભવ્ય અધિકારીઓને આનંદ આપનાર થશે-તેવી સંભાવના છે. - આવા રસિક બોધક ચરિતના રચનાર સુપ્રસિદ્ધ પ્રાકૃતભાષાના વિશારદ સિદ્ધાન્ત મહોદધિ તરીકે પ્રખ્યાત પ્રૌઢ આચાર્ય શ્રી વિજયકસ્તૂર સુરીશ્વરજી છે, જેઓ વર્તમાન કાળમાં વિદ્યા વ્યાસંગી સમર્થ સાહિત્યકાર તરીકે જાણીતા છે. પ્રાચીન પૂર્વાચાર્યોની રચના શૈલીને લક્ષ્યમાં રાખી તેઓએ અત્યારે પૂર્વે અનેક બેધક ગ્રન્થની રચના કરેલી છે. આચાર્ય શ્રીમદ્ વિજય કસ્તૂરસૂરીશ્વરજીને જન્મ અમદાવાદ (ગુજરાત)માં સંવત ૧૯૫૭ના પિોષવદ ૧ના રોજ થયો હતે. તેઓએ દીક્ષા સંવત ૧૯૭૬માં ફાગણ વદિ ૩ના મેવાડમાં સ્વીકારી હતી. સં. ૧૯૯૧માં ફાગણ વદ રના કદંબગિરિમાં તેમને પ્રવર્તક પદ પ્રાપ્ત થયું હતું. સં. ૧૯૯૪માં કારતક વદિ૧૦ના ગણિપદ અને માગશર સુદ ના જામનગરમાં તેમને પન્યાસ પદ પ્રાપ્ત થયું હતું. તથા સં. ૧૯૯૭માં. માગશર સુ. ૩ના સૂરતમાં ઉપાધ્યાય પદ પ્રાપ્ત થયું હતું. તથા સં. ૨૦૦૧માં ફા. સુ. ૪ના બુરાનપુરમાં તેમને આચાર્ય પદ પ્રાપ્ત થયું હતું. વિદ્યા વ્યાસંગી પ્રૌઢ આચાર્ય શ્રીવિજય કસ્તુર સૂરીશ્વરજીએ પરોપકાર કરવા માટે ઉપયોગી અનેક ગ્રન્થની રચના કરી છે. તેઓએ પ્રાકૃતભાષાના અભ્યાસી વિદ્યાથીઓને ઉપયોગી થાય તેવી રચના (૧) પ્રાકૃત વિજ્ઞાન પાઠમાલાસંવત ૧૯૯૫માં રચી હતી, જે સં. ૧૯૬માં પ્રકાશિત થઈ હતી, “પાઈઅગજાજ પલ્પમાલા” સાથે iદા For Personal & Private Use Only Iain Education Inter Page #11 -------------------------------------------------------------------------- ________________ चंदराय afte 11911 Jain Education Intern તેની બીજી આવૃત્તિ સ. ૨૦૦૪માં પ્રકટ થઈ હતી, જેમાં અમારી નમ્ર પ્રસ્તાવના છે. પાછળથી તેની ત્રીજી આવૃત્તિ પણ પ્રકટ થઈ છે. એ સિવાય (૨) સ્થંભન પાર્શ્વનાથ મહાત્મ્ય (૩) આરામ સાહા કહા (૪) ધણુવાલ કહા (૫) કરૂણુરસ કદંબક (પ્રા. સ) (૬) તરંગવઇ કહા (સંપાદન) (૭) સિરિજ » ચારિય જેવી અનેક રચનાઓ કરી છે. કલિકાલ સર્વજ્ઞ શ્રીહેમચંદ્રાચાય ના (૮) અભિધાન ચિન્તામણિ કોશની ચન્દ્રોદયા વ્યાખ્યા રચી તેએએ સ. ૨૦૧૨માં પ્રકાશિત કરાવી હતી, તેમાં પણ અમારી પ્રસ્તાવના ને સ્થાન અપાયુ છે આચાર્ય શ્રી વિ. કસ્તૂરસૂરીશ્વરજીએ શ્રી હેમચદ્રાચાર્ય રચિત વિશાલ ઇસપÖમય સ ંસ્કૃત ત્રિષષ્ટિ શલાકા પુરુષ ચરિતનું પ્રાકૃતમાં રૂપાન્તર કરવાનું સાહસ આદયુ" છે, તેમાંના પ્રથમ પર્વને (૯) “સિરિ સહણાહ ચરિય’” નામથી તેઓએ સ. ૨૦૧૬માં મુંબાઇમાં શ્રી ગાડી પાર્શ્વનાથના સાંનિધ્યમાં રચ્યું હતું, જેના સંપાદક ઉપાધ્યાય શ્રી ચ ંદ્રોદય વિજય ગણિ છે. આ ગ્રંથ “શ્રીનેમિ-વિજ્ઞાન-કસ્તૂરસૂરિ-જ્ઞાનમંદિ” સૂરતથી સ. ૨૦૨૫માં પ્રકાશિત છે. તેઓશ્રીએ રચેલી બાધક પ્રાકૃત ૫૫ કથાના સંગ્રહ (૧૦) પાઇઅ વિન્નાણુ કહા (પ્રથમ ભાગ) નામથી પ્રકાશિત પ્રથમ આવૃત્તિ પછી, તેની બીજી આવૃત્તિ સ. ૨૦૨૪માં પૂર્વોક્ત સંસ્થા તરફથી પ્રકાશિત થયેલ છે, તેના સૌંપાદક તેમના પ્રશિષ્ય મુનિ જયચંદ્ર વિજય છે, તેના બીજો ભાગ હવે પ્રકટ થનાર જણાય છે. તેઓએ રચેલ પ્રસ્તુત (૧૧) “સિરિચંદરાય ચરિય” ની રચના મુખ્યતયા ગદ્ય પ્રાકૃતમાં ચાર ઉદ્દેશઅધિકારમાં છે, તેમ છતાં તેમાં પ્રસંગાનુસારી સુબોધક વિવિધ પ્રાકૃત સુભાષિત સંખ્યાબદ્ધ પદ્યો છે, તે ઘણાં મનનીય છે. તે પૂર્વાચાર્યાં—કવિ વિદ્વાનાની પ્રસાદીરૂપે જાણી શકાય છે. प्रस्तावना []] www.jainmeditary.org Page #12 -------------------------------------------------------------------------- ________________ प्रस्तावना चदरायचरिए આના અંતમાં જણાવ્યા પ્રમાણે આચાર્ય શ્રીએ આ પ્રાકૃત રચના સં. ૨૦૨૨માં ખંભાતમાં કરી હતી. કવિશ્રી મદનવિજ્યજીએ (લટકાળા) રચેલ ગુજરાતી “ચંદરાજાના રાસ' ઉપરથી કરી છે–તેમ અંતમાં સ્પષ્ટ જણાવ્યું છે. આ ચરિતમાંથી કેટલીક ઘટના આશ્ચર્ય ઉપજાવે તેવી અને કેટલાકને અસંભવિત લાગે તેવી છે. કવિ શ્રીમેહન વિજ એ પ્રાકૃત, સંરકૃત પ્રાચીન કયા ગ્રન્થને આધારે એ રાસ રચે ? તેની શોધ ખોળ બાકી છે. કોઈ પ્રાચીન પ્રાકૃત-મુનિસુવ્રત ચરિતમાં આ કથાને આધાર હશે, તે સંશોધન કરવા જેવું છે. આ ચરિત કથા-ગ્રંથની વિષયાનુક્રમણિકા પ્રાકૃતમાં દર્શાવી છે. તથા અમે આ સાથે ગુજરાતીમાં સંક્ષિપ્તસાર દર્શાવ્યો છે, તે પરથી ચરિતની ઘટનાઓની માહિતી મળી શકશે. મૂળરાસ અત્યારે મારી સામે નથી, તુલનાત્મક અભ્યાસ કરનાર જિજ્ઞાસુ મૂળ ગુજરાતી રાસ સામે રાખી આ પ્રાકૃત ચરિત વાંચશે, તે તેને વિશેષ આનંદ થશે તેમ ધારું છું શ્રી ચંદરાજ-ચરિત કથાનો સંક્ષિપ્તસાર શ્રી મુનિસુવ્રતસ્વામી નામના વશમાં તીર્થકરના તીર્થમાં અર્થાતુ હજારો વર્ષો પહેલાં થઈ ગયેલા શ્રીચંદ્રરાજાના આ પ્રાકૃત ચરિતમાં ચરિત્રકારે ચાર ઉદ્દેશ-અધિકારમાં અદ્ભુત રસ ભરી કથા ઘટના આ પ્રમાણે વર્ણવી છે. પહેલા ઉદેશમાં (પૃ. ૧ થી ૪૬). મંગલ ગાથાઓ પછી જંબુદ્વીપનું વર્ણન, આભાપુરી નગરીમાં વીરસેન રાજાનું વર્ણન, શિકાર-નિમિરો વક્રગતિ શિક્ષિત ઘોડા દ્વારા રાજાનું અટવીમાં ગમન થાય છે. વીરસેન રાજા વાવમાં પ્રવેશ કરે છે. વીરસેન રાજાની આગળ કન્યા પિતાને પરિચય આપે છે. ત્યાં જેની સાથે સમાગમ થતાં, કન્યા રત્નનું રક્ષણ કરે છે. રાજાની આગળ સેવકનું હિત વચન, ચંદ્રાવતી કન્યા સાથે રાજાનું પાણિગ્રહણ, ચંદ્રકુમારને જન્મ, વસંત સમયમાં રાજાનું ઉદ્યાનમાં સમાગમન. Jain Educationem For Personal & Private Use Only www.ainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ चंदरायः चरिए चातुर्मास संभारणा III તપસ્વી પૂજ્ય પંન્યાસ શ્રી કુમુદચંદ્ર વિજયજી ગણિ. મ. ની ઓળીની પૂર્ણાહુતિ અને પારણું. વર્ધમાનતપનું મહામહાભ્ય છે તેની સે ઓળી પુરી કરનાર બહુજ જુજ આત્માઓ નીકળે છે. કારણ કે આ મહા તપસ્યને પૂર્ણતાના શિખરે પહોંચાડવી તે મહાદુષ્કર કામ છે કેમ કે તેમાં એ જાતને ક્રમ હોય છે કે એક આયંબીલ એક ઉપવાસ, બે આયંબિલ એક ઉપવાસ ત્રણ આયંબિલ એક ઉપવાસ એમ ચાર-પાંચ આયંબિલ એક ઉપવાસ એમ ૨૦ દિવસ તે સાથેજ તપશ્ચર્યા કરવાની હોય છે. જેને આ મહાતપશ્ચર્યારૂપ વૃક્ષનું મૂળ-થડ બાંધ્યું ગણાય છે અને ત્યારબાદ પણ છ આયંબિલ એક ઉપવાસ સાત આયંબિલ એક ઉપવાસ એમ ૧૦૦ આયંબિલ એક ઉપવાસ સુધી પહોંચવાનું હોય છે. આ મહા તપશ્ચર્યાને શક્તિ પ્રમાણે છઠ્ઠી ઓળી કર્યા પછી શક્તિ અનુસાર વચમાં ગાળો પાડી સાતમી ગાળો પાડી આઠમી એમ પણ કરી શકાય છે પણ ખાંચે પાડયા સિવાય સતત કરવામાં આવે તે પણ સાડા ચૌદ વર્ષ લાગે છે. પૂજ્ય પં. શ્રીકુમુદચંદ્રવિજ્યજી મહારાજ સાહેબ આ મહાન તપની સાધનાના શિખરે પહોંચ્યા અને સે એળીનું પારણું કરાવવાને ઉજ્વલ યશ ખંભાતના સઘને મળે તે નિમિત્ત લાડવાડાના ઉપાશ્રયમાં નવ છોડનું ઉધાન શાતિનાત્ર અઠાઈ મહોત્સવ કરવાપૂર્વક ખૂબ ધામધૂમથી પારણું કરાવવામાં આવ્યું હતું. તપસ્વીની તપશ્ચર્યાને પ્રભાવ અને દિપ્તી પણ કઈ જુદીજ પ્રકારની ભાત પાડતાં હતાં. મહાન તપસ્વી પૂજ્ય પં. કુમુદચંદ્ર વિજયજીએ પિતાના જીવનમાં સાત સાત સિદ્ધિતપ મા ખમણ વિ. મહાન તપશ્ચર્યાઓ સમતાપૂર્વક કરી છે. પૂ. શાસન સમ્રાદ્રશ્રીના સમુદાયમાં પૂજય પં. કુમુદચંદ્રવિજ્યજી મ. સાહેબ મહાન તપસ્વીની ગણનામાં છે. તેઓશ્રીના ઉપરોક્ત પારણાનિમિતે નવસારી, સૂરત, અમદાવાદ, મુંબઈ વલસાડ, બીલીમોરા વિ. ઘણુ સંઘો આવ્યા હતા. અને શ્રી સ્તંભતીર્થ તપગચ૭ સંઘે મહેમાનેની ઘણીજ સુંદર |જા Jein Education inte For Personal & Private Use Only www.jinerary.org Page #14 -------------------------------------------------------------------------- ________________ चंदरायबरिप चातुर्मास संभारण liળા સેવા બજાવી હતી તેમાં સ્તંભતીર્થ જૈન સેવા સમાજના યુવકેનો ઘણે મોટો ફાળો હતે. ૫. તપસ્વીજી મ. નાસંસારી કુટુંબીઓ. શ્રી મગનભાઈ અમરચંદભાઈ, માણેકલાલ, ગુલાબચંદ, બાબુભાઈ નેમચંદભાઈ તથા ધની બેન વિ. આવી સારો લાભ લીધો હતો. આમ દિન પ્રતિદિન શાસનપ્રભાવનાનાં કાર્યોનું શિખર ચઢી રહ્યું હતું ત્યાં મહા સુદમાં પૂ. આચાર્યાદિ શ્રમણભગવંતોની નિશ્રામાં શ્રી કાન્તિલાલ ગાંડાભાઈ એ પિતાની સુપુત્રીના લગ્ન પ્રસંગે પાંચ છોડનું ઉદ્યાપન અને અઠ્ઠાઈમૉત્સવ સહિત સિદ્ધચક્રમહાપૂજન શ્રીમાણેકચોક–ઓશવાળ ઉપાશ્રયમાં ભણાવવામાં આવ્યું હતું. અગાઉ જણાવવામાં આવ્યું તેમ ભાવુક શ્રાવકે લગ્નના પ્રસંગે પણ દેવ-ગુરુ-ધર્મને જ મુખ્ય રાખે છે અને એ રીતે ગુરુભગવંતોની નિશ્રામાં તેમની આજ્ઞા મુજબ અપૂર્વ એવી જિનભક્તિમાં તલ્લીન બને છે. તેને આ પણ એક સાક્ષાત્કાર છે. માણેકચોક-ચિંતામણિજી દહેરાસરમાં નવીન પ્રગટ થયેલાં બિંબને પ્રતિષ્ઠા મહોત્સવ. મહામાસમાં, માણેકચોકમાં ભૂમિમાંથી પ્રગટ થયેલાં બાવન અલૌકિક જિનબિંબને પ્રતિષ્ઠા મહામહોત્સવ માણેકચોક ચિંતામણિજીના દેરાસરમાં ઉજવાયો જેમાં અઠ્ઠાઈમહોત્સવ, શાન્તિ સ્નાત્ર, દ્વારદ્દઘાટન વિ. પ્રસંગે ખૂબ આકર્ષક રીતે ઉજવાયા હતા. શ્રી હીરાભાઈ સેમચંદ વિગેરે ભાઈઓએ અતિ ભાલ્લાસ પૂર્વક સેવા બજાવી હતી અને જીવનમાં એક યાદગાર પ્રસંગની ઉજવણી કરી શેઠશ્રી મૂળચંદભાઈ જંબૂભાઈ તરફથી દ્વારફઘાટનના પ્રસંગે ખંભાત શહેરની પ્રત્યેક વ્યક્તિઓની હાજરી હતી અને માણસ આખી પિળમાં ક્યાંય સમાતું ન હતું એટલી મેદની હતી. શ્રીમાણેકચોક ચિંતામણિજીનું દેરાસર એ આજે જે જોઈએ છીએ તેના કરતાં અર્ધાજ પ્રમાણમાં હતું પણ જ્યારથી બાવન અલૌકિક જિનબિંબ ભૂમિમાંથી પ્રગટ થયાં ત્યારથી માણેકચોક વિસ્તારમાં લોકોની એકસંપ તથા ધર્મભાવનામાં કોઈ અદ્વિતીય ઉદય થયે. જાણે નવીન ચમત્કાર સર્જાયે IIળા Jan Education in For Personal & Private Use Only www.jinerary.org Page #15 -------------------------------------------------------------------------- ________________ ખરાં બિન સ્થાનમાં બાગ આવાં કે चंदरायचरिप चातुर्मास संभारणा આરસને સરલા અ જિનબિંબનું શિ૯૫ જોઈએ તે કલાની કઈ નવીન જ ભાત પાડતાં હતાં. આ જિનબિંબ પ્રગટ થતાં આઠ વર્ષ પહેલાંને ખંભાતનો ઇતિહાસ રજુ કરતાં હતાં. લગભગ ઘણુંખરાં બિંબ અને ઘણાંખરાં પરિકર ઉપર “શ્રી મલ્લિનાથ જિનચૈત્યે” એ ખાસ ઉલ્લેખ મળે જેથી ૮૦૦ વર્ષ પહેલાં આ સ્થાનમાં બાવન જિનાલયવાળે કઈ મહાપ્રાસાદ નિમણુ થયેલે હશે અને શ્રાવકોમાં પણ પિતાનાં ઘર દુકાન વિગેરે સંપત્તિને ઉપયોગ આવાં કેઈમહાન ઈતિહાસને આપે તેવા મહાપ્રાસાદામાં થતો હોય એવી ઝાંખી થતી હતી. જિનબિંબની સાથે નંદીશ્વરદ્વીપને આરસને પટ્ટ તેમજ પંદર મણ વજનનું અને બધી જગ્યાએ ફેલ્ડીંગ પંચધાતુનું સમવસરણ તેમજ બીજાં પણ પંચધાતુનાં પરિકરવાલા અતિસુંદર પ્રતિમાજી પ્રગટ થયાં કે જેનું શિલ્પ ઘણા પ્રાચીન કાળનું હોય એવો ભાસ થયા વિના ન રહે. આ બિંબની સ્થાપના માટે શ્રી ચિંતામણિજીના મંદિરને કોઈ નવીન ઘાટ એટલે જાણે શત્રુંજયની એક ટૂંક જેઈલ્ય એવું આબેહુબ મંદિર બનાવવામાં આવ્યું. અને ઉપરોક્ત રીતે મહામહોત્સવ વિ. સં. ૨૦૨૨ મહાવદ ૭ ના ઉજવવામાં આવ્યા. જિનબિંબને પ્રગટ કરવામાં અને મન્દિરની પુનરરચના કરવામાં માણેકકના પ્રત્યેક ભાઈઓએ અને તેમાંય યુવકેએ સારી જહેમત ઉઠાવી હતી અને શહેરના ભાઈઓને પણ ઘણે સહકાર મળ્યો હતો. મંદિરમાં પ્રતિષ્ઠા કરવા માટેના આદેશ આપવાના પ્રસંગે આદેશ લેનાર ભાઈબહેનની પડાપડી થઈ અને તે આદેશમાં દેવદ્રવ્યાદિમાં સવાથી દોઢ લાખ રૂપિયાની આવક થઈ આમ આ મહોત્સવ ખંભાતના ઇતિહાસમાં એક નવું પાનું મૂકતે હતું જેમાં પૂજ્ય આચાર્યાદિ શ્રમણ ભગવંતને મોટો ફાળે હતે. Jan Education inte For Personal & Private Use Only www elbaryong Page #16 -------------------------------------------------------------------------- ________________ चंदराय चातुर्मास संभारणा चरिए શ આ શુભ પ્રસંગે ઉપરોક્ત સૂરિત્રિપુટી ઉપરાંત આગ્રહભરી વિનંતિને માન આપી પૂ. આ. ભ. શ્રી વિજય યશોભદ્રસૂરિજી મ. પૂ. આ. ભ. શ્રી વિજય દેવસૂરિજી મ. પૂ. પં. શ્રી. મહિમાપ્રભ વિ. ગણિ. મ. પૂ. પં. શ્રીમુક્તિવિજ્યજી ગણિ મ. પૂ. મુનિશ્રી રામચંદ્રજી વિગેરે શ્રમણુભગવંતેનું સપરિવાર આગમન થયું હતું. મહાવદ ૩, ના શેઠ કેશવલાલ બુલાખીદાસ તરફથી તેમના ધર્મપત્ની અ. સૌ. શ્રી લલિતાબેનના શ્રેયાર્થે શ્રોસિદ્ધચક્ર મહાપૂજન ભણાવવામાં આવ્યું હતું. ચેકશીની પળમાં પ્રતિષ્ઠા. દિન પ્રતિદિન અવનવાં શાસનપ્રભાવનાનાં કાર્યો ચાલુજ રહેતાં હતાં ફાગણ સુદ ૩ ચેકશીની પોળના શ્રી વિમલનાથજીના દેરાસરમાં શાનિસ્નાત્ર સાથે ભવ્ય પ્રતિષ્ઠામહોત્સવ ઉજવાયો જેમાં રાત્રે ભાવનાના પ્રસંગે શ્રી રસિક લાલ ગયાની ભક્તિરસની જમાવટ થતાં તેને સાંભળવા હજારની માનવમેદની મળતી હતી અને ધન્યતા અનુભવતી હતી. આ મહોત્સવ શ્રી સકળચંદ ભુરાભાઈ ચોકશીના કુટુંબીઓ તરફથી ઉજવાયો હતો. • ફા. સુ. ૩. ના શ્રી સ્થભન પાર્શ્વનાથજીને લેપ થયેલ હોવાથી અઢાર અભિષેકનું મંગળ વિધાન અદમ્ય ઉત્સાહથી થયું હતું. - પૂજ્ય આ. ભ. શ્રી વિજય વિજ્ઞાનસૂરીશ્વરજી મ. નું સ્વર્ગગમન. ખંભાતમાં વિધવિધ રીતે શાસનપ્રભાવનાનાં કાર્યો જેઓશ્રીની પ્રેરણા અને શુભાશિષથી ચાલી રહ્યા હતાં તે ૬ દાદા મહારાજ તરીકે ખ્યાતનામ પૂજ્યપાદાચાર્ય શ્રીમદ્વિજય વિજ્ઞાનસૂરીશ્વરજી મ. સાહેબની ફાગણ વદ અમાસે એકાએક શારીરિક અસ્વસ્થતા થઈ અને ત્યાંથી લકવાની અસર થઈ છતાં જેઓશ્રીની માનસિક શાન્તિ તે કઈ અજબ ગજબને પ્રભાવ પાડે તેવી હતી તેઓ શ્રીની સેવામાં સકલ ચતુર્વિધ શ્રી સંધ લાગી ગયા અને સેવામાં તન્મય બની પિતાની ક્ષણેક્ષણને જાણે સાર્થક બનાવતું હોય એમાં જેઓશ્રી પ્રત્યે મીટ માંડી રહ્યો હતે એ દર રા Jain Education internation For Personal & Private Use Only 1 wwwb org Page #17 -------------------------------------------------------------------------- ________________ चंदरायचरि K Jain Education Intern નટાનું પાતનપુર નગરમાં આગમન થતાં, ત્યાં દ્રમક (૨'ક) ના વચનને સાંભળી શેઠપુત્ર લીલાધરને પરદેશગમન માટે વિચાર થાય છે. નિમિત્તિયાઓએ પ્રયાણુનુ મુહૂત કૂકડો અવાજ કરે ત્યારે' કરવા આપ્યું. કુકુટરાજના શબ્દને સાંભળી લીલાધરનું વિદેશગમન. પ્રિય વિરહિણી લીલાવતીનેા કુ ટરાજ સાથે વાર્તાલાપ. નટાનુ` વિમલાપુરીમાં આગમન. પ્રેમલા લક્ષ્મીની ડાબી આંખનુ ફરવુ. નટાનુ રાજસભામાં માગમન. પ્રેમલાલક્ષ્મીને જોઈ કુ ટરાજનું હુ થી નાચવું. અન્નેનું દૃષ્ટિ મિલન. ચેાથા ઉદ્દેશમાં (પૃ. ૧૭૮ થી ૨૬૪) વિમલાપુરીના રાજાએ નટરાજ પાસેથી ચંદરાજાના વૃત્તાન્ત સાંભળ્યેા. પ્રેમલાલક્ષ્મીની કુકુટરાજને ગ્રહણુ કરવાની ઇચ્છા, તે માટે રાજાએ નટરાજ પાસે જવું. કુટરાજની આગળ પ્રેમલાલક્ષ્મીએ પેાતાનું દુ:ખ પ્રકટ કરવું. કુટરાજની સાથે પ્રેમલાલક્ષ્મીનું પુ ડરીકગિરિની જાત્રા નિમિત્તે નીકળવું. કુ ટરાજનુ` સૂર્યકુંડમાં પડવુ અને ૧૬ વર્ષ પછી કૂકડાપણું તજી ચંદરાજા તરીકે પ્રકટ થવું. શ્રી ઋષભજિનેશ્વરનુ અર્ચન, પૂજન, ગુણગાન કરવાં. ચારણ શ્રમણ પાસેથી ધર્મ શ્રવણુ કરવા. મકરધ્વજ રાજા વગેરેનું શ્રી વિમલાચલના શિખર ઉપર ચંદરાજાને મળવા માટે આવવુ. ચંદરાજાના વિમલાપુરીમાં પ્રવેશ. મકરધ્વજ રાજાનેા પશ્ચાત્તાપ. ચંદ્રરાજાએ તેમની આગળ પાતાની પૂત્ર વાર્તા કહી. મકરધ્વજ રાજાએ વધ માટે આદેશ કરેલ સિલરાજ વગેરે પાંચનું રક્ષણ કરવું. ચંદરાજા એ ગુણાવલી ઉપર લેખ મોકલવા. ‘કૂકડા થયેલ ચંદ્રરાજા મનુષ્યપણાને પામેલ છે' એ વાત વીરમતીએ પણ વિશેષ પ્રકારે જાણી. ચંદરાજાને મારવા માટે વીરમતીએ દેવનું આરાધન કર્યું. પરંતુ ચંદરાજાના પુણ્ય પ્રભાવથી તેનું દેવારાધન નિષ્ફળ થયું. પ્ર. ર For Personal & Private Use Only प्रस्तावना કા Page #18 -------------------------------------------------------------------------- ________________ चंदराय चरिए nu Jain Education Intion કોપાયમાન થયેલી વીરમતીનૢ વિમલાપુરીમાં આગમન. દેવ તરફથી સમાચાર પ્રાપ્ત થતા ચંદરાજા દ્વારા હણાએલી વીરમતી છઠ્ઠી નરક ભૂમિમાં જાય છે. પ્રિયના વિયેાગથી દુ:ખી થયેલી ગુણાવળીના લેખ શુકે ચંદરાજાને આપ્યા. ચંદરાજા એ આભાપુરી તરફ જવા માટે તૈયારી કરી. ચંદરાજા સાથે જતી પ્રેમલાલક્ષ્મીને માતા-પિતાએ આપેલી હિત શિક્ષા. ચંદ્રરાજાએ વિમલગિરિરાજની યાત્રા કરી પ્રયાણ કર્યું.... અનુક્રમે પાતનપુરમાં આવ્યા. દેવેન્દ્રની સભામાં ચદરાજાની શીલ-પ્રશસા સાંભળી કોઈ દેવે વિદ્યાધરીના રૂપે અહિં' આવી તેના શીલની પરીક્ષા કરી પ્રશંસા કરી હતી. ચંદરાજાના આભાપુરીમાં પ્રવેશ. ચંદ્રરાજા અને ગુણાવલીના હાસ્ય વિનાદ. ગુણાવલીને ગુણુશેખર અને પ્રેમલાલક્ષ્મીને મણિશેખર નામના પુત્ર ઉત્પન્ન થયા હતા. શ્રી મુનિસુવ્રત જિનેશ્વરનુ આભાપુરીમાં આગમન, સમવસરણ રચના, ચંદરાજા પરિવાર સાથે વંદન કરવા ગયા, તેઓએ જિનેશ્વરની દેશના સાંભળી હતી. શ્રી મુનિસુવ્રત સ્વામીએ ચંદરાજા વગેરેના પૂર્વભવના વૃત્તાન્તા જણાવ્યા. ચંદરાજાને થયેલા સંવેગ, તેણે પાતાના અભિપ્રાય પાતાની પ્રિયાને જણાવવા, ચઢ રાજા વગેરેએ શ્રી મુનિસુવ્રત સ્વામિના સાંનિધ્યમાં મહાત્સવપૂર્વક દીક્ષા ગ્રહણ કરવી, ચંદ્રરાજર્ષિ અને મુનિગણ-પરિવાર સાથે શ્રી મુનિસુવ્રત તીથ કરનેા આભાપુરીથી વિહાર. હિત શિક્ષા. ચંદુ રાજર્ષિ એ પ્રવચનના અભ્યાસ કરવા. એક હજાર વરસ સુધી નિરતિચાર ચારિત્રની આરાધના કરી હતી. તેમને કેવળજ્ઞાનની પ્રાપ્તિ થાય છે, ધમ દેશના આપે છે. ત્રીસ હજાર વર્ષાનું આયુષ્ય પૂર્ણ થતા તેમને શ્રીસિદ્ધાચલ તીર્થાંમાં પરમ પદ (માક્ષ)ની પ્રાપ્તિ થાય છે. સિદ્ધશિલાનુ સ્વરૂપ. અંતમાં ચરિતકાર આચાર્ય શ્રી વિજયકસ્તૂર સૂરીશ્વરજી એ ગુરુપર’પરારૂપ પરિચયાત્મક પાતાની પ્રશસ્તિ રચનાના આધાર, રચનાસમય, સ્થલ સાથે દર્શાવી છે. For Personal & Private Use Only ** प्रस्तावना 112201 Page #19 -------------------------------------------------------------------------- ________________ प्रस्तावना चंदरायचरिए લલિત તિર્થ ખાવાકર જગ છે નરમ બાકી આ પ્રષ્ટિ જે કથાના આધારે આ પ્રાકૃત ચરિતની રચના કરવામાં આવી છે, તેને નિર્દેશ પ્રશસ્તિમાં કર્યો છે. સ્વસમય અને પરસમયના પારંગત, જિન શાસનમાં પ્રભાવક શ્રીસેન (શ્રી વિજયસેન) નામના સૂરિરાજ તપાગણના અધિપતિ થઈ ગયા, તેમના પંડિત શિષ્ય ઉપાધ્યાય કીતિ વિજયજી થયા, તેના શિષ્ય કવિ માન વિજયજી થયા, તેના શિષ્ય રૂપવિજયજી જ્ઞાન લબ્ધિવાળા થયા, તેના શ્રેષ્ઠ શિષ્ય પંડિત મેહન વિજયજી થયા, તેમણે લલિત પદોથી અલંકૃત ભવ્ય જિનેનાં હૃદયને પ્રમોદ કરનાર શ્રી ચંદરાજાને રાસ રચ્ચે હતો. શ્રીસ્થલતીથ (ખંભાત) નગરમાં શ્રીસ્થલન પાશ્વનાથ પ્રભુની કૃપાથી રાસાનુસાર આ ચરિત રચવામાં આવ્યું છે તે યાવચંદ્ર-દિવાકર જગતમાં જયવંત રહો, તપાગચ્છ રૂપી ગગનમાં સૂર્ય સદશ પ્રૌઢ તેજસ્વી શ્રી નેમિસુરિરાજ પ્રગુરુને હું પ્રણામ કરું છું જેમના પ્રસાદથી મારા જેવા મંદ પણ ગ્રન્થ રચનામાં સફલ થાય છે, તે સમયજ્ઞ ગુરુરાજ શ્રી વિજય વિજ્ઞાન સૂરિજીને અમે નમન કરીએ છીએ. તેમના શિષ્ય આચાર્ય શ્રી કસ્તૂર સૂરિએ વિક્રમ સંવત ૨૦૨૨માં શ્રીચંદરાજાનું આ પ્રાકૃત ચરિત રચ્યું હતું. અંતમાં પ્રત્યેક ઉદ્દેશના અંતમાં ગદ્યમાં પરિચયાત્મક ઉલ્લેખ છે. | મહુવા (સૌરાષ્ટ્ર) ના રત્નરૂપ આચાર્ય શ્રી વિજય નેમિસૂરીશ્વરજી સુપ્રસિદ્ધ પ્રભાવક થઈ ગયા, કદંબગિરિ જેવાં અનેક તીર્થોના ઉદ્ધારક તરીકે, તથા અનેક સુગ્ય વિદ્વાન મુનિવરેને સૂરિપદ સમપણ કરી તપગચ્છમાં સૂરિસમ્રા’ તરીકે પ્રસિદ્ધિ પામ્યા (સ્વર્ગવાસ સં. ૨૦૦૫ મહુવા) તેમના એક પટ્ટધર શાંતમૂર્તિ શ્રી વિજય વિજ્ઞાન સૂરિ થઈ ગયા (સ્વર્ગવાસ સં. ૨૦૨૨ ખંભાત) તેમના પટ્ટધર વિદ્વાન ગ્રન્થકાર આચાર્ય શ્રી વિજયકસ્તૂર સૂરિજી ની આ ચંદરાજ ચરિતની પ્રાકૃત રચના સર્વત્ર વંચાય-પઠન પાઠન દ્વારા પ્રચાર પામે અને સવ કેઈ ભવ્ય જન શાસનનું રહસ્ય મેળવી મોક્ષ સુખના અધિકારી બને તેવી શુભેચ્છા દર્શાવું છું. તેમના સુશિષ્ય ઉપાધ્યાય શ્રીચંદ્રોદય વિજયજી એ આ પ્રસ્તાવના લખવાની મને તક આપી, તે માટે તેમનો આભાર માનું છું. વિ. સં. ૨૦૨૭ ચૈત્રીપૂર્ણિમા વિજજનાનુચરવડીવાડી રાવપુરા, લાલચંદ્ર ભગવાન ગાંધી વડોદરા (ગુજરાત) Private U@ Only I [નિવૃત્ત જૈન પંડિત-વડોદરા રાજ્ય]. Jan Education in www. library.org Page #20 -------------------------------------------------------------------------- ________________ முழுமுறமுமாரைமறைமுமமுமுருருருரு चंदराय चरिए चातुर्मास संभारणा ॥१६॥ Tim eeeeeeeeeeeeeeeeeeee மறமறைமறருமுருருருருமுருமுழுமுறமுரைமுறைமைமமமமம் ॥१६॥ en Education in For Personal Private Use Only V T Page #21 -------------------------------------------------------------------------- ________________ चंदराय चरिप पासंगियं ॥१७॥ पासंगियं सिरपरमपयपहाहिलाससीला सिरिजिणीसरधम्माराहणपरा समणसमणीवरा सिरिमुणिसुव्वयतित्थयराणं संनिहिम्मि संपत्तसामष्णभावस्स सिरिचंदरायस्स सवणामयसंनिहं एयं चरियं सावहाणा सवणविसयं विहेतु वियारेंतु धम्मुवएसदाणविसयं च विरयंतु सया । पत्थुयचरियं तु पंडियमोहणविजयविणिम्मियचंदरायरासाणुसारेण गुरुदेवसिरिविनाणसूरिरायस्स परमपेरणाए तह य सुहासिव्वाएण य एयचरियनिम्मवणे अहं अतरो वि पक्कलो संजाओ, एयं तु गुरुदेवाणुकंपाए अणुवमं फलं वियाणियव्वं । अन्नं च गसकारगपंडियमोहणविजयस्स पुरओ चंदरायरासविहाणम्मि पाइयचंदरायचरियं विज्जमाणं संभाविज्जइ, जओ रासन्भंतरगयपाइयगाहादुगेण तह य तर्हि वणिज्ज़माणाणं महातित्थ-खित्ताइवत्थूणं वण्णणदसणेण नज्जइ जं पुव्वं पाइयभासानिबद्धं विसालं चंदरायचरियं आसि त्ति । अहुणा उ कत्थ वि अदंसणाओ समयपवाहदोसेण लुत्तपायं ति, वियाणिज्जइ । १ आभापुरम्मि निवसइ, विमले पुरे ससहरो समुग्गमिओ । अपत्थियस्स पिम्मस्स, विहिहत्थे हवइ निबाहो ।। वसिओ ससि आगासे, विमलपुरे उग्गमीअ जहा सुहं । जेणाभिमओ जोगो, स करिस्सइ तस्स निव्वाहं ॥ -रासमझगयगाहादुगमेयं ति-पृ. ८१] ॥१७॥ Jan Education Internal For Personal & Private Use Only Nalww.jainerbrary.org Page #22 -------------------------------------------------------------------------- ________________ चंदरायः चरिए पासंगियं ॥१८॥ कहाणुयोगस्स विसिट्ठया सिरिजिणागमगंथा चउविभागेसु विभत्ता संति, तत्थ धम्मकहाणुयोगम्मि विउल-विविहकहाणं ठाणं विसालं अस्थि, अओ दव्वाणुयोग-चरणकरणाणुयोग-गणियाणुयोगाओ धम्मकहाणुयोगट्टाणं कहं पि न लहुयं, जओ चउपायपल्लंगस्स चउण्हं पायाणं पहाणया अत्थि, तह वि कहाणुयोगेण संपत्तचरणकरणाणुयोगाराहणाए बहवो भव्वजीवा परमपयं पत्ता पाति पाविस्संति य। पुरायणकहा पाइय-सक्कयभासासु विरइया बहुआ संति, ताओ बाल-जुवग-पोढ-वुइढवग्गाणं महुवयारकारिणीओ संति । इह हि मम एसो पयासो पाइयभासाए पारंभिगऽन्मासिवग्गस्स विसेसलाहटुं होज्जा, तं च संलक्खित्ता मरहट्ठ-आरिस-अद्धमागहीभासाए विसिट्टसरलपयोगभरभरियं एयं चरियं मए विरइयं । विसयपहाणत्तणं इह सीलगुणपहावो तह य तित्थाहिरायसिरिसिद्धगिरिमहातित्थस्स दव्व-भावत्थवकयाराहणाए एहिंगपारलोगिगाणुवमफलदाइत्तणं, सुहासुहभावाणं चिंतण-वत्तणाई अप्पणो केरिसाइं सुहासुहफलप्पयाणपक्कलाई भवंति ?। अप्पो वि अप्पणा विहिओ पमाओ गुणावलीए एरिसो जाओ जेण तीए पिय-विप्पयोगाइअच्चंतदुह-दाइकम्मविवागो अणुभूओ । तहा गयणगमणपमुहविज्जासिद्धीए निरंकुसभावं पत्ताए वीरमईए चंदरायपुत्तं पइ निद्दयत्तणं केरिसं विहियं, जओ वुत्तं-'अच्चुग्गपुण्णपावाणं इहेव फलमावइ' त्ति नाएण वीरमई ॥१८॥ Jan Education Inters For Personal & Private Use Only d Page #23 -------------------------------------------------------------------------- ________________ चंदरायचरिए विसयाणुMकमणिगा ॥१९॥ नियपावकम्मुदयाओ पज्जते मरणं पाविऊणं निरयम्मि समुप्पण्णा, चंदराओ हि विसुद्धसीलबलेण परमपयं संपत्तो त्ति सुहासुहकम्मफलपयंसणपरं इमं चरियं वियाणियव्वं । विसेसविसयजिण्णामूहि चंदरायचरियस्स विसयाऽणुक्कमणिगा पेक्खियव्व त्ति । पज्जते एयं चरियं भव्वं, पढंत-वायंत-झायमाणा भो । भविया तह तुम्हे वि य, होह सया सच्चरणसीला ॥१॥ विक्क्मस्स सत्तावीसाहियदुसहस्ससंबच्छरे जेटपुण्णिमाए साबरमईए सिरिचिंत्तामणिपासनाहसंनिहिम्मि । -विजयकत्थूरसूरी विसयाणुकमणिगा पढम-उद्देसेसिरिमुणिसुब्वयतित्थे, दिक्खिय-चंदनरवइ-चरित्तस्स। पइउद्देसपसंगा, इह कहिज्जति बोहढें ॥१॥ पसंगा पुढंका- । पसंगा पुढेका १-मंगलगाहाओ, जंबूदीववण्णणं १-२॥ ४-वीरसेणभरवइस्स पुरओ कन्नाए नियसरूवकहण, नरिंदस्स २-आभापुरीनयरीए वीरसेणनरिंदस्स वण्णणं, मिगयानि अग्गओ सेवगाणं हियवयणं, चंदावईकन्नाए पाणिमित्तं च कगइतुरंगमेण सद्धि रण्णो अडवीए गमणं ३-४॥ ग्गहणं च ७-101 ३-वीरसेण निवस वावीए पवेसो तत्थ य जोगिणा सह संगमो ५-चंदकुमार जम्मो ११॥ तह य कन्नाए रक्खणं च | ६-वसंतसमयम्मि नरवइणो उज्जाणम्मि समागमणं, पुत्तविर ॥१९॥ Jan Education interna For Personala Paivate Use Only M Page #24 -------------------------------------------------------------------------- ________________ बदायचरिप विसयाणु| कमणिगा ॥२०॥ पसंगा हियाए वीरमईए दइव्वं पइ उवालभो तह य तीए आसासण? कत्तो वि तत्थ सुगस्सागमणं, 'पविखणो वि परु वयारपरा हुति', सुगस्स वीरमईए उवायदसणं, १२-१६॥ ७-वीरमईए कज्जसिद्धीए निग्गमणं, अच्छर साओ गयणगामि णीपमुहविज्जाणं संपत्ती, वीरमईए विज्जासाहणं १६-२१॥ ८-चंदकुमारस्स गुणावलीए सह विवाहो २१॥ ९-वीरसेणनरवइणो वेरग्गं, चंदकुमारस्स रज्जं दाऊणं चंदा वईए संजुओ वीरसेण-नरिंदो दिक्खं गिण्हेइ, कमेण य निव्वाणसुहं पावेइ २१-२३। १०-विज्जाबलगव्वियवीरमईए चंदरायस्स पुरओ नियसत्तीए वण्णणं, वीरमईए कवडवयणेहि गुणावली साहीणा कया, वीरमईए गुणावलीए पुरओ देसंतरगमणटुं वयणजुत्तीओ, २४-३४॥ ११-वीरमईकयविमलापुरीए वण्णणं, वीरमईकयदेवाराहणवसेण चंदनरिंदस्स सिग्धं गेहे आगमणं ३५-३७। १२-चंदनरिंदस्स कवडनिहाए सयणं, सयणम्मि सुत्तं चंदरायं दणं गुणावलीए वीरमईए समीवम्मि आगमणं, वोरमई पसंगा पुढेका वयणेण वत्थनिम्मियपुरिसागिइसहियचंदरायसेज्जं तिक्खुत्तो कंवाए पहरिऊणं गुणावलीए पच्छा आगमणं ३७-१०॥ १३-विमलापुरीए गमणाय पारंभो, मग्गम्मि समागय-अट्ठावया इतित्थाणं लवणसमुद्दस य वण्णणं गुणावलीपुरओ वीरमईए कयं ४१-४४ १४-गुणावलीसहियवीरमईए तह य पच्छण्णभावेण चंदरायस्स विमलापुरीए दुवारम्मि आगमणं इअ पढमो उद्देसो। बिइय-उद्देसेपसंगा पुढेका १-पओलिदुवारम्मि रायसेवगेहि सह चंदरायस्स संगमो विवाओ अ ४७-४८ २- सेवगेहि समं चंदरायस्स सिहलरायसहाए आगमण, सिंह लरायकयसम्माणं च। चंदरायस्स सरचसरूववियाणाय सिंहलनरिंदस्स विण्णत्ती, हिंसगमंति-पमुहनिबंधवसेण चंदनिवस्स किचि वि नियसरुवपयडणं ॥२०॥ Jein Education Inter For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ पुढेका बंदरायचरिप |विसयाणुMकमणिगा ॥२१॥ पसंगा पुढेका ३-हिंसगमंतिणो सिंहलनरवइकुट्टिपुत्तदठं पेमलालच्छि परिणेऊणं अप्पणाय चंदरायस्स विण्णवणं, अणुइयकज्ज अणंगोकुणतेण चंदराएण हिंसगमंती अप्पणो परिचयं करावेइ-सिंधुदेसे सिंहलनयरम्मि कणयरहो नाम राया, कणगवई नाम महिसी, हिंसगो नाम हं मंती, कविला नाम धाई ५६-५८। ४-कणगवईए पुत्तचिंता, रण्णो पुत्तटूठं अट्ठमेण तवसा कुल. देवीए आराहणं, देवीए कुटुपुत्तपयाणं, रोगरहियपुत्ताय सिंहलरायस्स विन्नत्ती, ५८-६१ ५-पुत्तजम्मूसवो, कणगज्झो नाम, पुत्तमुहदसणाय पठरजणाणं भागमणं ६१-६४ ६-सिंहलपुरवावारीणं विमलापुरीए आगमणं, तह य मय रज्झयरायपुरओ कणगज्झयकुमाररूवपसंसा, मयरज्झयनरवइणो मिगयाए निमित्तं निग्गमणं, तत्थ वि अण्णववहारिमुहाओ कणगज्झयकुमाररूवपसंसासवण ६४-६६ -रायसहाए पेमलालच्छीए कणगझयकुमारेण सम विवाहवियारो, तेहिं वावारीहि सद्धि नियपहाणपुरिसाण विवाहकरणट्ठं सिंहलपुरीए पेसणं ६६-६७ पसंगा ८-हिंसगमतिणा घणकोडीसमप्पणेण वसीकया ते विवाहमुहु त्तदिणनिण्णय किच्चा निय-नयरे समागया ६५-७३। ९-कुलदेवीवयणेण विवाह8 अम्हाणं इह समागमणं ७३-७१ १०-'पेमलालच्छि भाढएण परिणेऊणं अम्हाणं देसु' त्ति चंद रायपुरओ हिंसगमंतिस्स विण्णत्ती, चंदरायस्स कणगज्झयमिसेणं परिणयणलं निग्गमणं ७७-७८1 ११-वरं दणं सासू-वहणं विवाओ ७९-८० १२-वरकन्नाणं सारीपासकीलणं ८१। १३-सिंहलनरिंदस्स हिंसगमंतिस्स य तत्तो निग्गमणदलं चंद रायं पइ वयणाई, चंचलचित्तं गंतुकाम नियपियं पासित्ता पेमलालच्छीए बयणाई, भज्ज चइत्ता तओ चंदरायस्स निग्गमण ८२-८६ १४-चंदरायस्स रुक्खकोडरम्मि निलोणत्तणं, रुक्खारूढ-सासू वहूणं च वत्तालावो, आभापुरीए आगमणं, कवडनिहाइयचंदरायस्स निद्दाविमोक्खणदळं कंबासहियगुणावलीए आग ८६-८८ १५-परुप्परं वंचमाणाणं चंदरायगुणावलीण वयणुल्लावा ८९-९५। ॥२१॥ मण Jan Education Internatione For Personal & Private Use Only | Page #26 -------------------------------------------------------------------------- ________________ चंदरायचरिप विसयाणुकमणिगा ॥२२॥ इअ बीओ उद्देसो। तइए उद्देसेपसंगा पुढेका १-ताणं दंपईणं पहप्परवंचणदळं वयणजुत्तीओ, चंदरायदेहम्मि विवाहचिन्हं दठूणं संआयसंसयाए गुणावलीए वीरमई पइ उवालंभो ९६-९९॥ २-कुदाए वीरमईए चंदराओ कुक्कुडभावं संपाविओ, कुक्कुडभावपवणं चंदरायं पासिऊणं गुणावलीए दीणवयणाई, कुक्कुड गहिऊणं समागयाए गुणावलीए उवरिं वीरमईए कोवो २९-१०५ ३-भिक्खानिमित्त समुवागयमुणिरायस्स उवएसो, कुक्कुड रायं रक्खंतीए गुणावलीए करुणवयणाई, कुक्कुडं पासित्ता पउराणं वट्टालावो १०६-११०॥ ४-पइविहीणा पेमलालच्छी तह हिंसगमंतिणो कवडरयणापबंधो, पेमलालच्छीकयं कणगज्झयकुमारस्स अवमाणणं १११-११३. ५-हिंसगाइणा 'एसा विसकन्न' त्ति कलंकिया पेमलालच्छी नियपिउणा वहाइ चंडालोणं समप्पिया, वज्झभूमि नीआए पसंगा पुढंकापेमलालच्छीए चंडालाणं च बट्टालावो, वज्झम्मीए समा___णीयाए पेमलालच्छीए नियपिउस्स सच्चनिरूवण ११३-१२१। ६-पेमलालच्छोए विवाहटठं पेसिअपहाणपुरिसे सहाए माहविऊणं संपुच्छणं, पहाणपुरिसेहिंतो सच्चसरूवं वियाणिऊणं रणो नौसंकीमवणं १२२-१२५। ७-सिंहलेसाइपंचण्डं निग्गहो, नयरम्मि समागयजंघाचारण. मुणिणो उबएसो, नमुक्कारमंतज्झाणपहावाओ सासणदेवीए वयणं १२५-१२८। ८-पेमलालच्छीए जोइणीमुहाओ नियप्पियचंदरायस्स गुणाणं सवणं, १२८-१२९॥ ९-चंदरायस्स अदसणम्मि पउरजणाणं खोहो, हियसिक्खापदायगतिस्सोवरिं वीरमईए असंतदोसारोवणं, वीरमई रज्जासणम्मि अहिट्ठिअत्ति भयरम्मि पडहुग्घोसणं, कुक्कुडं दबठूर्ण मंतिणा पुच्छियाए वीरमईए असच्चालावो १३०-१३६॥ १०-हिमालयाहिवहेमरहनरवइणो आभापुरीरज्जगहणदठं सज्जी भवणं, वीरमईसुमइमंतीण हेमर हेण सद्धि जुद्धं, सुमइमंतिणा विणिजिओ हेमरहो वीरमईए सेवगो जाओ १३६-१४१। AN ॥२२॥ Jan Education Interface For Personal & Private Use Only al Page #27 -------------------------------------------------------------------------- ________________ चंदायचरिए विसयाणुकमणिगा पसंगा पुढेंका११-नियसुभासिवमालासहियसिवकुमारनडस्स रायसहाए आग मणं, नियजसं सुणिकण कुक्कुडीभूयचंदरायस्स दाणं, निय मविरुद्धं दाणं पासित्ता वीरमईए रोसो १४१-१४५। १२-बीयदिणे वि कुक्कुडरायस्स दाणं, कुक्कुडराओ विहगभा साए दाणम्मि अप्पणो मग्गदणठं सिवमालं कहेइ, वीरम ईए पुरओ दाणम्मि नडराएण कुक्कुडस्स मग्गणं कयं १४६-१४८ पसंगा पुढेंकासई सोच्चा, लीलाहरस्स विदेसगमणं, पियविरहियाए लीलावईए कुक्कुडराएण सह वट्टालावो १६०-१७१। १६-नडाणं विमलापुरीए समागमणं, पेमलालच्छीए वामनयण फुरणं, रायसहाए नडाणं समागमणं १७१-१७३। १७-पेमलालछि पासित्ता कुक्कुडरायस्स हरिसेण नरचणं, उमण्हं दिट्ठिमिलणं १७३-१७६। इअ तइओ उद्देसो। ॥२३॥ १३-कुक्कुडरायविओगे गुणावलीए विलावो, वीरमई नडरायस्स चउत्थ-उद्देसम्मि १-विमलापुरीनरवइणो नडरायाओ चंदरायवुत्ततसवर्ण, पेम- : कुक्कुडपंजर समप्पेइ, कुक्कुडरायं घेत्तूर्ण नडाण नयराओ लालच्छीए कुक्कुडरायगहणेच्छा, कुक्कुडरायगहणटुं नरनिग्गमणं १४८-१५४ वइस्स नडरायसमीवम्मि गमणं, कुक्कुडरायस्स पुरओ ९४-देसंतरम्मि भमता ते नडा कमेण सिंहलपुरम्मि समागया, पेमलालच्छीए नियदुक्खपयडणं १७७-१८६। सिंहलनरेससुहडेहिं सह नडसेणिगाणं जुद्धं, तह सिंहलरायस्स २-कुक्कुडराएणं समं पेमलालच्छीए पुंडरीगगिरिजत्तानिमित्त पल्लायणं च १५५-१६॥ निग्गमणं, सूरियकुंडम्मि कुक्कुडरायस्स पवडणं, कुक्कुड१५-नडाणं पोयणपुरनयरे आगमणं, तत्थ दमगस्स वयणं त्तणं जहिऊणं चंदराओं पयडीहूओ, सिरिउसहजिणीसरस्स सोच्चा सेट्टिपुत्तलीलाहरस्स परदेसगमणविआरो, नेमित्तिएहिं अच्चणं, जुगाइजिणगुणगाणं १८७-१९२॥ कुक्कुडम्मि रवंतम्मि पयाणमुहुत्तं दिण्णं, कुक्कुडरायस्स ३-चारणसमणमुणिपुरओ धम्मसवणं, मयरज्मयनिवाईणं सिरि ॥२३॥ For Personal & Private Use Only Iskulw.jainelibrary.org Jan Education Internandel Page #28 -------------------------------------------------------------------------- ________________ बदाय चरिए विसयाणुकमणिगा ॥२४॥ पसंगा पुट्ठंकाविमलायलसिहरम्मि चंदरायमिलणटुं आगमणं, चंदरायस्स विमलापुरीए पवेसो. मयरज्झयनरवरइणो परछायावो, चंदराएण मयरज्झयनिवस्स पुरभो नियपुव्ववत्ता कहिया, मयरज्झयमिवेण वहाय आइट्ठाणं सिंहलनरेसाणं पंचण्हं रक्खणं १९३-२०१॥ ४-चंदरायस्स गुणावलीए उवरि लेहपेसणं,, कुक्कुडीहूओ चंदराओ मणुभत्तण संपत्तो त्ति वत्ता वीरमईए वि वियाणिया, चंदरायस्स वावायणटुं वीरमईए देवाराहणं, चंदरायस्स पुण्णपहावेण तीए देवाराहणं निष्फलं जायं २०२-२०७॥ ५-कुद्धाए वीरमईए विमलापुरीए आगमणं, देवलद्धसमायारेण चंदराएण हया वीरमई छट्टीए निरयभूमीए समुववण्णा २०७-२१०॥ ६-पियवियोगदुहिणीए गुणावलीए लेहो सुगेण चंदरायस्स दिण्णो चंदरायस्स आभापुरीए गमणाय सज्जीभवणं, चंदराएण सह गच्छंति पेमलालच्छि पइ मायपियराणं हियसिक्खा २१०-२१६॥ ७-विमलगिरिरायस्स जत्तं काऊणं चंदरायस्स पयाणं, कमेण पसंगा पुढेका य पोयणपुरम्मि आगमणं, देविंदसहाए चंदरायस्स सीलपसंसं सुणिऊण कोवि देवो विज्जाहरीरूवेण इह आगच्च सीलपरिक्ख कासी २१७-२२३॥ ८-चंदरायस्स आभापुरीए पवेसो, चंदराय-गुणावलीण हासविणोभो, गुणावलीए गुणसेहरो पेमलालच्छोए य मणिसेहरो नाम पुत्तो संजाभो २२३-२२८ ९-सिरिमुणिसुन्वयजिणीसरस्स आभापुरीए आगमण समवसरणं च, सपरिवारचंदरायस्स वदणहूँ गमण जिणदेसणासवणं च, सिरिमुणिसुव्वयवुत्तचंदरायाईणं पुन्वभवा, २२८-२४९। १०-चंदरायस्स संवेगो. चंदरायस्स नियपियाणं नियाभिप्पाय निवेअणं, सिरिमुणिसुव्वयसामिसंणिहाणम्मि दिक्खागहणं, चंदरायरिसिगणपरिवरिय-सिरिमुणिसुव्वयतित्थयरस्स भाभापुरीए विहारो, हियसिक्खा २४१-२५६ ११-चंदरायसिरिस्स पवयणभासो, निरइयारचारित्ताराहणपरचंदरायस्स केवलनाणुप्पत्ती २५६-२५८। १२-चंदरायकेवलिणो धम्मदेसणा २५८-२६१। १३-सिरिसिद्धायलतित्थम्मि परमपयसंपत्ती, सिसिलासरूवं, पसत्थी २६१-२६४। ॥२४॥ Jan Education For Personal Private Use Only I Page #29 -------------------------------------------------------------------------- ________________ चंदरायचरिए ॥२५॥ पंती पुढे १- २ पंतीए ८ ११ असुद्धं सूरवियद्धो पाणि प चच्क्खी . -नरव रोएसि अमोह आगतूण -वयण चंदावइ केकारव पडमोउद्देसो शुद्धिपत्रकम् । सोहिपत्तगं सुद्ध पुढे असुद्ध वियद्धो ६८ १४ -बण्णण पाणि सुही हवंति पच्चक्खी ७०९ निबंध -नरवई दसणस्सारोएसि म 'चेहरे अमोहा -जलंआगंतूण चदिणा-बयणं चंदावई -सत्ति समकेकारवं ९७- १६८ हेडिंग बीओ बीओ उद्देसो ११० कुर्णतीः १२७ -विवोहण- चइकण १३० १३ य पउरलोगे समागच्छिसु Personatamateur 3 पहडि १९११ सुद्धं -वण्णणं सुहीहवंति निब्बंध दंसणस्सऽ न मुंचेइरे -जलचंदणाघेत्तण सत्तिसम - तइओ कुणंती -विबोहणपउरलोगे धेत्तृण २२ १४ ४७- ४८ हेडिंग हेडिंग on MMC ein Education tema चइरूण समागच्छसु Page #30 -------------------------------------------------------------------------- ________________ ववगामिणो वंकगामिणो १७६ चंदरायचरिप २०४९ दिट्ठिसंचउत्थो विसा "अविस्ससणीअं 'सासूसास दिहि सं चउथो विसा । अविस्सणीअं सासूसास-- सकयं जडचेय० ॥२६॥ आयड्डि ऊण समप्येमि भूमि समप्षेइ आयड्ढिऊण समप्पेमि भूमि १४ 'सकय १३ २५६१३ समप्पेड़ 'जडचेय. ॥२६॥ w w.jainelibrary.org Jan Education inter For Personal & Private Use Only -4 Page #31 -------------------------------------------------------------------------- ________________ चंदरायचरिप सिरिचंदरायचरियग्रन्थरत्ननो प्रकाशन समारोह. प्रकाशन समारोह __ स्थभतीर्थ-खंभात श्री संघना पुण्योदये प्रस्तुत चरियग्रन्थ रचनानो प्रारम्भ-पूर्ति तेम मुद्रण ए त्रणे खंभातना आंगणे ज थया. ॥२७॥ सद्भाम्ये चरित्रकारमहात्मा. प. पू. आचार्य महाराज श्री विजय कस्तूर सूरीश्वरजी म. पू. आचार्य म. श्री विजय यशोभद्रसूरीश्वरजी म. पू. आचार्य म. श्री विजय देवसूरीश्वरजी म. पू. उपाध्याय श्री चन्द्रोदय विजयजी गणि. म. प. उपाध्याय श्री कीर्ति चन्द्रविजयजी गणि. म. पू. गणि श्री अशोकचन्द्रविजयजी म. पू. प्रवर्तक मुनि श्री विजयचन्द्र विजयजी गणि. म. आदि मुं. वि. सं. २०२७ वै. सु. ११ ना भोयरापाडाना श्री नवखडा पार्श्वनाथजी ना देरासरे. जिनबिम्ब प्रतिष्ठा तथा श्रीगौतमस्वामीजी, शासन सम्राट् श्री विजय नेमिसूरीश्वरजी म. तथा प्रस्तुत चरियगन्थना प्रेरक तेम चरित्रकार महात्माना गुरुदेव श्रीमान् विजय विज्ञानसूरीश्वरजी म. आदि त्रण गुरुमूर्तिनी प्रतिष्ठा निमित्ते पधारवानु थयु अने अचिंत्या उमंग उत्साह पूर्वक ते प्रतिष्ठा नु मंगलकार्य निर्विघ्न पूर्ण थयु. आ समय दरम्यान चंदरायचरियनु मुद्रण कार्य पण पूर्ण थतां ते चरियग्रन्थनो प्रकाशन समारोह उजवी श्रुतभक्ति करवानो पुण्य अबसर अमों श्री संघने प्राप्त थयो. ॥२७॥ For Personal & Private Use Only www. Jan Education inten elbrary.org Page #32 -------------------------------------------------------------------------- ________________ चंदरायचरिप प्रकाशन समारोह वि. सं. २०२७ वै. सु. १४ ता. ९-५-७१ रविवारनी मंगल प्रभाते श्री स्थभतीर्थ तपगच्छ जैन श्री संघना लाडवाडाना उपाश्रयमा श्री संघना उपक्रमे-श्री डॉ. पन, पन कैलास (पम पी) ना वरदहस्ते उपरोक्त प्. आचार्य भगवंतादि चतुर्विध श्री संघनी उपस्थितिमा भव्य रीते समारोह उजवायो के जे खंभातना इतिहासमां पोतानु एक आगवु पार्नु उमेरतो गयो. ॥२८॥ प्रसंगने अनुलक्षीने. प. पू. आचार्य म. श्री विजय नन्दनसूरीश्वरजी म. आदि सूरिभगवंतादि श्रमण भगवंतोना पू. साध्वीजी महाराजो, जुदा जुदा गाम नगरना श्री संघोना, तेम भारत तथा भारत बहारना अनेक विद्वानोना सेंकडोनी संख्यामां चरियग्रन्थ चरियग्रन्थकार तेम प्रकाशन समारोहनी अनुमोदना करतां संदेशाओ तार, तेम पत्रो द्वारा आव्या हता. ॥२८॥ __ ज्यारे समारोह प्रसंगे, मुंबई, सुरत, वडोदरा, बोरसद, पेटलाद, अमदावाद, उस्मानपुरा, साबरमती बोटाद बि. स्थानेथी अग्रणीओनु आगमन समारोहनी प्रौढतानी प्रतीति करावे तेवु हतु. श्री संघना आबाल वृद्धोनो उत्साह अदम्य हतो. आम अमारा श्री संघमाटे श्रुतमक्तिनो अपूर्व महोत्सव गौरव रूप बन्यो छे. For Personals Private Use Only Jein Education in Page #33 -------------------------------------------------------------------------- ________________ चातुर्मास संभासणा ॐ अहम् અનંતલબ્લિનિધાન શ્રી ગૌતમસ્વામિગણુધરે નમે નમઃ નમેનમઃ શ્રીગુરુનેમિસૂરયે ચાતુર્માસ સંભારણું. પ્રાચીન ઇતિહાસ પ્રસિદ્ધ શ્રી સ્તંભતીર્થ-ખંભાતમાં આચાર્ય શ્રીમદ્વિજ્ય વિજ્ઞાન સૂરીશ્વરજી મહારાજ આદિ વિશાલ પરિવારનો નગર પ્રવેશ. લેખક–પંડિત શ્રી છબીલદાસ કેશરીચંદ સંઘવી. કલિકાલ સર્વજ્ઞ ભગવાન હેમચંદ્રસૂરિ મહારાજની દીક્ષા અને અભ્યાસકાળ જ્યાં વીત્યા હતા. મંત્રીશ્વર વસ્તુપાળની જ્યાં એકછત્રી હકુમત ચાલતી હતી અને આજે જે દેવસૂર સંઘની પ્રસિદ્ધિ છે તેમના આ. વિ. સેનસૂરિજી મ. અને તેમનાય ગુરુવર્ય અકબર બાદશાહ પ્રતિબંધક શ્રી હીરવિજ્યસૂરિજીએ જ્યાં અનેક જિનબિ બે અનેક જિનાલયોની પ્રતિષ્ઠા કરાવી છે અને જ્યાં ઇષભદાસ કવિએ અનેક અધ્યાત્મમય કાવ્યનું આલેખન કરેલું છે. આ જેનો ભવ્ય ભૂતકાળ છે તે સ્થાવર-જંગમ તીર્થસ્વરૂપ સ્થંભનપુર-ખંભાત શહેર વર્તમાનમાં પણ ૬૫ ગગનચુંબી જિનાલયોથી સુશોભિત છે અને જ્યાં ભાવનાથી ભરપૂર અનેક શ્રીમતે અનેકવિધ શાસનનાં શુભ કાર્યો કરી રહ્યા છે તે સમયમાં ધંધાની દષ્ટિએ ખારેકવાળા તરીકે પ્રસિદ્ધ શેઠશ્રી નટવરલાલ મોહનલાલ અને શેઠશ્રી ચીમનલાલ વાડીલાલ ની અતિ આગ્રહભરી વિનંતિને સ્વીકાર કરી શાસન સમ્રાટુ અનેક તીર્થોદ્ધારક બાલબ્રહ્મચારી ઔદંયુગીન યુગપ્રધાનસમ જંગમક૯પતરુ પૂજ્યપાદાચાર્ય શ્રીમદ્ વિજ્ય નેમિસૂરીશ્વરજી મહારાજ સાહેબના પટ્ટધર પ્રશાન્તમૂર્તિ વ્યવહાર વિચક્ષણ પ. પૂ. આચાર્ય શ્રીમદ્વિય વિજ્ઞાનસૂરીશ્વરજી મહારાજ સાહેબ પિતાના પટ્ટધર પ્રાકૃત વિદ્વિશારદ પૂજ્યપાદાચાર્ય શ્રીમદ્વિજ્ય કસ્તૂરસૂરી. Jan Education Intl For Personal & Private Use Only 1.La l baryong Page #34 -------------------------------------------------------------------------- ________________ दराय चरिए 1211 Jain Education Intan શ્વરજી મ. તથા તેમના શિષ્ય વ્યાખ્યાન વાચસ્પતિ પૂ. પંન્યાસજી શ્રીમચ્ચ દ્રોદયવિજયજી ગણિવરાદ્રિ વિશાલ પરિવાર સાથે ભાવનગરથી સૌરાષ્ટ્ર અને ગુજરાતની ભૂમિને પાવન કરતા સ. ૨૦૨૧ મહાશુદ ૧ મે ખંભાત પધાર્યાં, જેઓશ્રીનુ ૧૨ વર્ષ પહેલાં ખંભાતમાં ચાતુર્માસ થયું હતું. પૂજ્યશ્રી આવવાના સમાચાર નગરમાં ફેલાતાં સારાય નગરમાં લેાકેામાં કોઈ અનેરા ઉત્સાહ ફેલાયા હતા અને ભૂતકાળમાં ન થયુ હોય તેવું સામૈયું થયું હતું. ઉત્થાપન મહાત્સવ. શેઠશ્રી નટવરલાલ મેાહનલાલ ખારેકવાળા તરફથી મહાશુદ ૧૧ થી ૧૫ સુધી નવ છેડનુ' ઉદ્યાપન શ્રીસિદ્ધચક્ર મહાપૂજન અને અાઈ મહેાત્સવ સાથે ગુરુભગવ ંતાની નિશ્રામાં શેઠશ્રી અંબાલાલ પાનાચંદ ધર્મશાળા અતિસુશાભિત બનાવી ઉજવ્યુ હતુ અને તે પેાતાના સુપુત્ર શ્રી સુરેન્દ્રકુમારના લગ્નપ્રસંગને અનુલક્ષીને ઉજવ્યુ હતુ. શ્રાવકકુળની વિશિષ્ટતા. શ્રાવકકુળ પામ્યાની એ વિશિષ્ટતા છે કે–સાંસારિક કાર્ય રૂપ લગ્નનું નિમિત્ત પામીને પણ દેવ-ગુરુ-ધર્માંને જ મુખ્ય રાખી તેને લગતા ઉત્સવ થાય પછી જ લગ્ન. એટલે જીવનમાં ધાર્મિક ક્રિયાને અને તેમાંય જિન ભક્તિની ક્રિયાઓને અને તે પણ ગુરુભગવ'તોની નિશ્રા અને આજ્ઞાપૂર્વકની ધાર્મિ ક ક્રિયાઓને જે મહત્તા આપનારા શ્રાવકા હતા અને આજે પણ છે તેના આ સાક્ષાત્કાર છે. ખ'ભાતના આંગણે ચાતુર્માસની વિન ંતિ. ઓચ્છવ પુરો થાય તે દરમ્યાન ખંભાતના શ્રી સ ંઘોની ચાતુર્માસ માટે આગ્રહભરી વિન ંતિ થતાં પૂજ્યશ્રીને શ્રી સ ંઘાના આગ્રહને વશ થઈ ખંભાતમાં ચાતુર્માસની—શ્રી સ્ત’ભતી તપગચ્છ સંઘ-લાડવાડા, શ્રી વીશાઓશવાલ જૈનસ’ઘ-માણેકચાક અને શ્રી અંબાલાલ પાનાચંદ ધમ શાળા જૈનસંઘ-બજાર માટે જય ખેલાવવામાં આવી હતી. For Personal & Private Use Only चातुर्मास संभारणा IIRII Page #35 -------------------------------------------------------------------------- ________________ चंदराय चरिए चातुर्मास संभारणा પૂ. શ્રીમુનિ પ્રસન્નચંદ્રવિજયજી મ. ને પ્રસન્નતા પૂર્વક કાળધર્મ. સૌરાષ્ટ્રના વિહારમાં વાવૃદ્ધ મુનિશ્રી પ્રસન્ન ચંદ્રવિજ્યજી મહારાજ સાહેબની વયને અંગે તબીયત બગડી તબીયત અસ્વસ્થ થવા છતાં નામ પ્રમાણે ગુણની દૃષ્ટિએ સદા પ્રસન્નતામાં જ રહેતા અને જ્યારે જુએ ત્યારે સિદ્ધગિરિજીનાં સ્તવને ગાતા જાય અને પોતાના જીવનમાં એને ઓગાળતા-ઉતારતા જાય અને ચિત્તની ખૂબખૂબ પ્રસન્નતા મેળવતા હોય એમ જોનારને હેજે લાગ્યા શિવાય ન રહે. તેઓશ્રી પ. પૂ. વ્યા. વા. પં. ચંદ્રોદયવિજ્યજી મ. તથા પૂ. અશોક ચંદ્રવિજયજી મ. ના સંસાર પક્ષે પિતાશ્રી થાય. બંને બાંધવો એ સંસારપક્ષે જન્મદાતા અને આધ્યાત્મિક ક્ષેત્રના પણ શિક્ષણદાતા પિતાજીની એવી સુંદર સેવા બજાવી કે જેથી તેઓશ્રી આધ્યાત્મિક દૃષ્ટિને સાધી જીવનને ખૂબજ ઉન્નત બનાવી ગયા. કાળધર્મના પ્રસંગે સૂરતથી સંસારપક્ષનું સામ્ય કુટુંબ શ્રી-ચુનીભાઈ, શાન્તિભાઈ, બાબુભાઈ, કુસુમચંદ, જયંતિભાઈ વિ ભેગું થઈ ગયું હતું. અને મરણને પણ મહત્સવરૂપે કેવી રીતે બનાવી શકાય છે તેને દાખલો પૂરે પાડતા તેઓશ્રીએ મહાવદ ૧૧ ના નશ્વર દેહને છોડયો. પૂ. મુનિશ્રી પ્રસન્નચંદ્ર વિજયજી મ. ના સ્વર્ગારેહણ નિમિત્તે મહોત્સ. તેઓશ્રીના સ્વર્ગવાસ નિમિત્તે શેઠ અંબાલાલ પાનાચંદ ધર્મશાળામાં મહાવદ ૧૩ થી ફાગણ સુદ ૧ સુધીમાં નવ્વાણું અભિષેકની પૂજા યુક્ત પંચાદિકા મહોત્સવ ઉજવવા સાથે તેઓશ્રી સિદ્ધાચળજીની ભાવનામાં તન્મય રહેતા હતા તે તથા અન્ય જીવનપ્રસંગેને આવરતી રંગોળીની રચના કરવામાં આવી જે કલા અને તે નિમિત્તે તેઓશ્રીની સાધનાનાં દર્શન કરવા ખંભાતની સારીય જનતા ઉમટી હતી. ફાગણ સુદ ૧૧ નારેજ તેઓશ્રીના ગુણાનુરાગી શ્રાવકે અને શ્રી સ્તંભતીર્થ તપગચ્છ સંધ તરફથી શ્રી સ્થંભન પાર્શ્વનાથજીના દેરાસરે અઠા મહોત્સવપૂર્વક શાન્તિસ્નાત્ર ભણાવવામાં આવ્યું હતું જ્યાં વિધિકાર |શા Jain Education inte For Personal Private Use Only w elry Page #36 -------------------------------------------------------------------------- ________________ दराय वरिप ઢી Jain Education Intera અને સગીતકારાએ એવા રંગ જમાળ્યા હતા કે સૂરતના સંઘને પણ એમ થયું કે આપણે પણ શાન્તિસ્નાત્ર ભણાવીએ છીએ પણ આ રીતે ઉલ્લાસમય ભણાવવામાં આવે તે ભાવનામાં કોઈ આર જમાવટ થાય અને તેવા સકલ્પ કરીને ગયા હતા. સામૂહિક દેવવંદન. ત્યારબાદ સામુદાયિક રીતે ચૈત્રી ઓળીની આરાધના કરાવવા સાથે શ્રીસિદ્ધાચળજીના મહિમાથી વિશિષ્ટ પ્રકારે દેવવંદન શ્રીસાકરચંદ ગાંડાભાઈ ઘીયા તરફથી ઉજવવામાં આવ્યા હતા. પરમ પૂજ્ય આચાય દેવેશ શ્રીમદ્વિજય નંદન સૂરીશ્વરજી મ. સા. ના નગરપ્રવેશ. આમ શાસનપ્રભાવનાનાં અવનવાં કાર્યા ચાલુ હતાં તે દરમ્યાન ખ ભાતના શ્રીસ ંઘાએ શાસનસમ્રાટ્ર બાલગ્રા ચારી વચનસિદ્ધ પૂજ્યપાદાચાર્ય દેવેશ શ્રીમદ્વિજયનેમિસૂરીશ્વરજી મ. સા. ના પટ્ટધર આગમિનિધિ પ્રશાન્તમૂર્તિ પૂજ્યપાદાચાય દેવેશ શ્રીમદ્ધિજ્યોદયસૂરીશ્વરજી મ. સા. ના પટ્ટધર સિદ્ધાંતમાત`ડ પૂજ્યપાદાચાર્ય દેવેશ શ્રી મદ્વિજય નંદનસૂરીશ્વરજી મહારાજ સાહેબ સપરિવારને શ્રીશત્રુંજય મહાતીર્થં-પાલીતાણા મુકામે ચાતુર્માસ ખંભાત પધારવા આગ્રહ ભરી વિન ંતિ કરતાં ખંભાતના શ્રીસંઘેાના અતિ આગ્રહને માન આપી તેઓ શ્રી પધાર્યાં અને ભવ્ય સામૈયા પૂર્ણાંક જેઠ શુદ ૧૦ મે નગર પ્રવેશ કર્યાં અને શ્રી સ્ત ંભતી—તપગચ્છ જૈન સંઘ- લાડવાડાના ઉપાશ્રયે ચાતુર્માસ રહયા. પૂજ્યપાદ આ. મ. વિજ્ઞાનસૂરીશ્વરજી મ. સા. શ્રીએશવાલ સંઘની અતિ આગ્રહભરી વિન ંતિને માન આપી તેઓશ્રીએ સપરિવાર જેઠ શુદ ૧૩ મહાત્સવપૂર્વક માણેકચાક વિશાઓશવાલ ઉપાશ્રયમાં ચાતુર્માસ માટે પ્રવેશ કર્યાં અંતે શેઠ અંબાલાલ પાનાચંદ ધર્મશાળાએ પૂજ્યપાદાચાર્ય વિ. કસ્તૂરસૂરિજી મ. સા. ચાતુર્માસ રહ્યા, આમ ત્રણેય ઉપાશ્રયામાં પૂજ્ય આચાર્ય ભગવંતેાના ચાતુર્માસ થવા પામ્યાં જ્યારે પૂ. પંન્યાસજી ચંદ્રોદય વિજયજી મ. સાહેબ મુખ્ય વ્યાખ્યાતા તરીકે શ્રીલાડવાડા ઉપાશ્રયે અને પ્રસંગે પ્રસંગે ઓશવાલ ઉપાશ્રયે અને અંબાલાલ પાનાચંઢ ધર્મશાળા ઉપાશ્રયે વ્યાખ્યાન આપવા માટે અને જાહેર વ્યાખ્યાન માટે જતા હતા. For Personal & Private Use Only **** चातुर्मास संभारणा ny Page #37 -------------------------------------------------------------------------- ________________ चंदरायचरिए चातुर्मास संभारणा શ્રી ભગવતી સૂત્રની વાચના. ચાતુર્માસના પ્રારંભમાંજ લાડવાડા-શ્રીરતંભતીર્થ તપગચ્છ જૈન ઉપાશ્રયે પાંચમાંગ શ્રી ભગવતી સૂત્રની વાચના માટે શ્રીસેમચંદ પોપટચંદના કુટુંબ તરફથી વિનંતિ થતાં ઉપરોક્ત ત્રણેય આચાર્ય ભગવંતે આદિના આશીર્વાદ પૂર્વક નક્કી કરવામાં આવ્યું અને અષાડ સુદ ૫ મે શ્રી ભગવતીજી સૂત્રને ભવ્ય વરઘોડો કાઢવામાં આવ્યો તેમજ સામુદાયિક આયંબીલ તપની આરાધના પૂર્વક સૂત્ર વાચનને પ્રારંભ થયો. જાહેર વ્યાખ્યાને. ચાતુર્માસમાં દરેક રવિવારે શ્રીમાણેકચોક એશવાલ ઉપાશ્રયે પૂ. પં. ચંદ્રોદયવિજયજી મ. સાહેબનાં વિવિધ વિષયને અનુલક્ષીને જાહેર વ્યાખ્યાને બપોરના સમયે રાખવામાં આવતાં વક્તાની અમૃતમયી વાણીને ધોધ વહેવડાવવાની વિશિષ્ટતાના કારણે ખંભાતની જૈન જૈનેતર ભાવુક પ્રજા ખૂબ ખૂબ અમૃતપાન કરવા માટે ઉત્સુક્તાપૂર્વક ભાગ લેવા માંડી અને એ રસ જામ્યો કે ઉપાશ્રય નાને પડવા લાગ્યો. અષાડ વદ ૨ માણેકચોક એશવાલ ઉપાશ્રયે પૂજ્ય આચાર્ય મ. કસ્તૂરસૂરીશ્વરજી મ. સાહેબે ભાવુકજનને ધર્મરનની પ્રાપ્તિ કરાવવા નિમિત્તે વાદિવેતાલ શ્રી શાન્તિસૂરિ મ. કૃત ધર્મરત્નપ્રકરણ ગ્રંથની વ્યાખ્યાનમાં દેશના આપવી શરુ કરતાં શ્રાવકે એ પિતાના આચારરૂપ જ્ઞાનામૃતનું પાન કરવા માંડયું. અઠમતપની આરાધના, શ્રી રતંભતીર્થ તપગચ્છ જૈન સંઘ-લાડવાડા ઉપાશ્રયના ઉપક્રમે ઉપરોક્ત દરેક સંઘેએ મળી શ્રી સિદ્ધગિરિજીના અમ શ્રાવણ સુદ ૧૩, ૧૪, ૧૫ કરાવવામાં આવતાં લગભગ ત્રણસે ઉપરાંત આરાધકે જોડાયા હતા અને તેનાં અત્તરવાણું તથા પારણાં શેઠ શ્રી બુલાખીદાસ નાનચંદ તરફથી તપસ્વીઓના બહુમાન અને ભક્તિપૂર્વક કરાવવામાં આવ્યાં હતાં અને તે વખતે વીશ જિનેશ્વરની ભક્તિરૂપ ચતુર્વિશતિ જિન સ્નાત્ર મહોત્સવ રાખ il પનીર Jan Education in For Personal & Private Use Only www. j brary.org Page #38 -------------------------------------------------------------------------- ________________ चंदराय चरिप તદ્દા Jain Education Inte વામાં આવેલ જેમાં ભાવુકાએ ભકિતના અનેરા લાભ ઉઠાવ્યેા હતા અને સારી એવી ઘીની ખાલી થઈ હતી સ્નાત્ર મહે।ત્સવ લાડવાડા-ઉપાશ્રયમાં ઉજવાયે હતેા. શ્રીસંઘની સદ્ધરતાના પાયા મજબૂત બન્યા. આમ એનેકવિધ શાસન પ્રભાવનાનાં અને ધર્મારાધનાનાં કાર્યાં અવિરત ચાલી રહ્યાં હતાં તે દરમ્યાન પૂ. ત્રણેય આચાય ભગવંતોની નિશ્રામાં શ્રી સ્ત ંભતી` તપગચ્છ સંઘના ભાઇઓની કાયમી નિભાવક્ડ કરવા માટે સાધારણની ટીપ કરવાની વિનંતિ થતાં અને આ કામ અતિ આવશ્યક જણાતાં પૂ. આચાય ભગવંતાએ તેની જનરલ ટીપ કરવાના અને તે પણ કાયમ શ્રીસંઘનાં કાર્યોને સારી રીતે પહાંચી વળી શકાય અને ચલાવી શકાય અને ઉત્તરોત્તર ધનાં કાયાને વેગ આપી શકાય તે રીતે કરવાના આશીર્વાદ આપ્યા અને સહુએ સારા સહકાર આપવાની તમન્ના દર્શાવવા સાથે પૂ. આચાય ભગવતોના આદેશને ઝીલી લીધે અને તે વખતે તે કાર્યને શુભ પ્રારંભ થયા બાદ તે કામ બીજા વર્ષ' પૂ. નર્દિષેણુ વિજ્યજી મ, ના ચાતુર્માસમાં તેમની પણ તે માટે સારી એવી મહેનત થતાં અને શ્રી સંઘના ભાઈની ભાવનાના સુમેળ થતાં તે વખતે પૂ. આચાર્ય ભગવંત અમદાવાદ મુકામે હાવાથી ત્યાં જઈ તેઓશ્રીના મંગળમય આશીર્વાદ લઈ કામની શરૂઆત કરતાં તે ટીપ લગભગ પોણા લાખના આંક સુધી પહેાંચી અને શ્રી સ ંધની સદ્ધરતાના પાયા મજબૂત બન્યા. પર્યુષણ મહાપ ની આરાધના. ત્રણેય પૂ. આચાર્ય ભગવંતાની નિશ્રામાં તેઓશ્રીના શુભાશીર્વાદથી ત્રણેય ઉપાશ્રયામાં માસખમણુ ૧૬ ઉપવાસ અટ્ઠાઇઓ સિદ્ધિતપ વિગેરે સા ઉપરાંત માટી તપશ્ચર્યા થઈ સુંદર વરઘેાડાએ ચઢાવવામાં આવ્યા અને દેવ દ્રવ્ય, જ્ઞાન દ્રવ્ય, સાધારણ દ્રવ્ય જીવદયા વિગેરેની સારી એવી ઉપજ થઈ હતી. For Personal & Private Use Only चातुर्मास संभारणा ગા Page #39 -------------------------------------------------------------------------- ________________ चंदाय चरिए चातुर्मास संभारणा તપસ્વીઓનાં સામુદાયિક પારણું. અઠાઈ અને તે ઉપરની મોટી તપશ્ચર્યાવાળાઓની સામુદાયિક રીતે પારણાં કરાવી શેઠ શ્રીજીવાભાઈ સાકરચંદે તેમનાં ધર્મપત્ની શારદાબેનના માસખમણ નિમિત્તે ભક્તિને કેઈ ઉલ્લાસપૂર્વક અપૂર્વ લાભ લીધો હતો અને તે વખતનાં તપસ્વીઓનાં પારણાંનું અપૂર્વ દશ્ય નિહાળવા જૈન જૈનેતર ભાવુકો આવતાં શ્રીવર્ધમાન તપ આયંબીલ ખાતું ઘણું સાંકડું પડી ગયું હતું અને સહુ અનુમોદના કરી કર્મ નિર્જ કરી રહ્યા હતા. તપસ્વીઓનાં દર્શનાર્થે આવનારની પણ ભકિત કરવામાં આવેલ પારણુને પ્રારંભ પૂ. આચાર્ય ભગવંતે આદિ ચતુર્વિધ સંઘની નિશ્રામાં થયે હતે. પૂ. પં. શ્રી કુમુદ ચંદ્રવિજ્યજી મ. ના સાતમાં સિદ્ધિતપનું પારણું ભા. સુ. ૫. ના હોવાથી શેઠ હીરાલાલ બાપુલાલ કાપડીયાને ત્યાં ચતુવિધ શ્રીસંઘની ભવ્ય રીતે પધરામણી કરાવવામાં આવી હતી. અરિહંત મહા પૂજન, પૂ. સાધ્વી શ્રી પ્રદશ્રીજી મ. તથા પૂ. સાધ્વી શ્રીમતી શ્રીજી મહારાજશ્રીની તપશ્ચર્યા નિમિત્તે શેઠશ્રી ગુલાબચંદ મળચંદ અને શેઠ શ્રી સુંદરલાલ નગીનદાસ તરફથી શ્રી અરિહંત મહા પૂજને શેઠ અંબાલાલ પાનાચંદ ધર્મશાળામાં ભણાવવામાં આવેલ ખંભાતના આંગણે આ પૂજન પ્રથમ જ હોવાથી દર્શન માટે જનતા અપૂર્વ ભાલ્લાસ સાથે ચીકાર ભરાતી હતી. વીશસ્થાન પૂજન, ભાદરવા શદ ૧૧ સામુદાયિક વીશસ્થાનક પદની આરાધનને પ્રસંગ નીકળતાં અને તે પણ ખંભાતના આંગણે પ્રથમ જ પ્રસંગ હોવાથી અને જેમાં પૂ. પંન્યાસજી ચંદ્રોદય વિજયજી મ. સા. ના માર્ગદર્શન પ્રમાણે એક નવા જ પ્રકારની યેજના કરવામાં આવતાં ૧૨૦૦ની સંખ્યામાં ભાવુકે જોડાયા હતા ને આરાધના શેઠશ્રી નટવરલાલ મેહનલાલ ખારવાળા તરફથી શેઠ અંબાલાલ પાનાચંદ ધર્મશાળામાં ઉજવાયેલ. IIણા Jan Eucalan For Personal & Private Use Only bryong Page #40 -------------------------------------------------------------------------- ________________ चंदरायचरिए चातुर्मास संभासणा liટા. શાશ્વતી ઓળીની આરાધના. આસો માસમાં શાશ્વતી ઓળીના વ્યાખ્યાનો બધાય સંઘોનાં એક જગ્યાએ શ્રી માણેકચક–ઓશવાળ ના ઉપાશ્રયે રાખવામાં આવેલ જેમાં પ્રખર વ્યાખ્યાતા પ. શ્રી ચંદ્રોદય વિજ્યજી ગણિવરે લેકને પિતાની સુધામયી વાણીથી મુગ્ધ કર્યા હતા. ચાતુર્માસ પરિવર્તન. ચાતુર્માસ પુરૂં થવા આવતાં અનેક ભાવુકની ચાતુર્માસ પરિવર્તન માટે આગ્રહભરી વિનંતિઓ થવા લાગી અને છેવટે શ્રી કાન્તિલાલ મોતીલાલ મારફતીયા શ્રી મોતીલાલ મગનલાલ ઝવેરી અને શ્રી નટવરલાલ મેહનલાલ ખારેકવાળાએ ચાતુર્માસ પરિવર્તન નિમિત્તે ત્રણેય પૂ. આચાર્ય ભગવંત પંન્યાસજી આદિશ્રીચતુવિધ સંઘને પિતાના આંગણે પધરામણી કરાવી વ્યાખ્યાન પૂજા પ્રભાવના આદિથી લાભ લીધો હતેા. દ્વહન અને સાધાર્મિક ભકિત. ચાતુર્માસ દરમ્યાન પૂ. આચાર્ય ભગવંતેની નિશ્રામાં પૂ. સાધુ સાધ્વીજી મહારાજ સાહેબને વિધવિધ યોગદ્વિહન કરાવવામાં આવ્યા હતા અને પૂ. ગુરુ ભગવંતના દર્શન વંદનાથે આવનાર સાધમિકેની ભક્તિ શેઠ સેમચંદ પોપટચંદના કુટુંબ તરફથી કરવામાં આવી હતી. ૫૦૦ આયંબીલનું પારણું માગશર માસમાં પૂ. સાધ્વીશ્રી શ્રીમતી શ્રીજી મ. ના શિષ્યા સા. શ્રી સુલતાશ્રી મહારાજને ૫૦૦ આયંબીલ જેવી મહાન તપશ્ચર્યાની નિર્વિઘ પૂર્ણાહુતિ થતાં તેઓશ્રીને પંચાનિકા મહત્સવ અને સિદ્ધચક મહાપૂજનના મહોત્સવ પૂર્વક પારણું કરાવવામાં આવ્યું હતું. II Jan Education International For Personal & Private Use Only www.janelibrary.org Page #41 -------------------------------------------------------------------------- ________________ चंदाय चातुर्मास संभारणा વૃક્ષનું મૂળ- ઉપવાસ એમ ૨૦ દિવસ અય દિલ એક ઉપવાસ તપસ્વી પૂજ્ય પંન્યાસ શ્રી કુમુદચંદ્ર વિજયજી ગણિ. મ. ની સે ઓછળીની પૂર્ણાહુતિ અને પારાગું'. વર્ધમાનતપનું મહામહામ્ય છે તેની સે ઓળી પુરી કરનાર બહુજ જુજ આત્માએ નીકળે છે, કારણ કે આ મહા તપને પૂર્ણતાના શિખરે પહોંચાડવી તે મહાદુષ્કર કામ છે કેમ કે તેમાં એ જાતનો ક્રમ હોય છે કે એક આયંબીલ એક ઉપવાસ, બે આયંબિલ એક ઉપવાસ ત્રણ આયંબિલ એક ઉપવાસ એમ ચાર-પાંચ આયંબિલ એક ઉપવાસ એમ ૨૦ દિવસ તે સાથે જ તપશ્ચર્યા કરવાની હોય છે. જેને આ મહાતપશ્ચર્યારૂપ વૃક્ષનું મૂળ થડ બાંધ્યું ગણાય છે અને ત્યારબાદ પણ છ આયંબિલ એક ઉપવાસ સાત આયંબિલ એક ઉપવાસ એમ ૧૦૦ આયંબિલ એક ઉપવાસ સુધી પહોંચવાનું હોય છે. આ મહા તપશ્ચર્યાને શક્તિ પ્રમાણે છઠ્ઠી ઓળી કર્યા પછી શક્તિ અનુસાર વચમાં ગાળે પાડી સાતમી ગાળો પાડી આઠમી એમ પણ કરી શકાય છે પણ ખાંચો પાડયા સિવાય સતત કરવામાં આવે તે પણ સાડા ચૌદ વર્ષ લાગે છે. પૂજ્ય પં. શ્રીકુમુદચંદ્રવિજયજી મહારાજ સાહેબ આ મહાન તપની સાધનાના શિખરે પહોંચ્યા અને સે એળીનું પારણું કરાવવાને ઉજ્વલ યશ ખંભાતના સંઘને મળ્યો તે નિમિત્તે લાડવાડાના ઉપાશ્રયમાં નવ છોડનું ઉધાન શાતિરનાત્ર અઠાઈ મહોત્સવ કરવાપૂર્વક ખૂબ ધામધૂમથી પારણું કરાવવામાં આવ્યું હતું. તપસ્વીની તપશ્ચર્યાને પ્રભાવ અને દિપ્તી ૫ણુ કેઈ જુદીજ પ્રકારની ભાત પાડતાં હતાં. મહાન તપસ્વી પૂજ્ય પં. કુમુદચંદ્ર વિજયજીએ પિતાના જીવનમાં સાત સાત સિદ્ધિતપ માસખમણ વિ. મહાન તપશ્ચર્યાઓ સમતાપૂર્વક કરી છે. પૂ. શાસન સમ્રાફ્ટ શ્રીના સમુદાયમાં પૂજય પં, કુમુદચંદ્રવિજયજી મ. સાહેબ મહાન તપસ્વીની ગણનામાં છે. તેઓશ્રીના ઉપરોક્ત પારણુનિમિરો નવસારી, સુરત, અમદાવાદ, મુંબઈ વલસાડ, બીલીમોરા વિ. ઘણુ સાથે આવ્યા હતા. અને શ્રી સ્તંભતીર્થ તપગચ્છ સથે મહેમાનોની ઘણીજ સુંદર il Jan Education interna For Personal Private Use Only www. library.org Page #42 -------------------------------------------------------------------------- ________________ चातुर्मास संभारण RRRQ સેવા બજાવી હતી તેમાં સ્તંભતીર્થ જૈન સેવા સમાજના યુવકેનો ઘણો મોટો ફાળે હતે. પૂ. તપસ્વીજી મ. નાસંસારી કુટુંબીઓ. શ્રી મગનભાઈ અમરચંદભાઈ, માણેકલાલ, ગુલાબચંદ, બાબુભાઈ નેમચંદભાઈ તથા ધની બેન વિ. આવી સારે લાભ લીધે હતે. આમ દિન પ્રતિદિન શાસનપ્રભાવનાનાં કાર્યોનું શિખર ચઢી રહ્યું હતું ત્યાં મહા સુદમાં પૂ. આચાર્યાદિ શ્રમણુભગવંતોની નિશ્રામાં શ્રી કાન્તિલાલ ગાંડાભાઈ એ પિતાની સુપુત્રીના લગ્ન પ્રસંગે પાંચ છેડનું ઉદ્યાન અને અઠ્ઠાઈમહોત્સવ સહિત સિદ્ધચક્રમહાપૂજન શ્રીમાણેક–ઓશવાળ ઉપાશ્રયમાં ભણાવવામાં આવ્યું હતું. અગાઉ જણાવવામાં આવ્યું તેમ ભાવુક શ્રાવકે લગ્નના પ્રસંગે પણ દેવ-ગુરુ-ધર્મનેજ મુખ્ય રાખે છે અને એ રીતે ગુરુભગવંતોની નિશ્રામાં તેમની આજ્ઞા મુજબ અપૂર્વ એવી જિનભક્તિમાં તલ્લીન બને છે. તેને આ પણ એક સાક્ષાત્કાર છે. માણેક-ચિંતામણિ દહેરાસરમાં નવીન પ્રગટ થયેલાં બિંબને પ્રતિષ્ઠા મહોત્સવ. મહામાસમાં માણેકચોકમાં ભૂમિમાંથી પ્રગટ થયેલાં બાવન અલૌકિક જિનબિંબને પ્રતિષ્ઠા મહામહોત્સવ માણેકચોક ચિંતામણિજીના દેરાસરમાં ઉવાયો જેમાં અડ્રાઇમહોત્સવ, શાન્તિ સ્નાત્ર, દ્વારદ્દઘાટન વિ. પ્રસંગે ખૂબ આકર્ષક રીતે ઉજવાયા હતા. શ્રી હીરાભાઈ સોમચંદ વિગેરે ભાઈઓએ અતિ ભાલ્લાસ પૂર્વક સેવા બજાવી હતી અને જીવનમાં એક યાદગાર પ્રસંગની ઉજવણી કરી શેઠશ્રી મૂળચંદભાઈ જંબૂભાઈ તરફથી દ્વારદ્દઘાટનના પ્રસંગે ખંભાત શહેરની પ્રત્યેક વ્યક્તિઓની હાજરી હતી અને માણસ આખી પિળમાં કયાંય સમાતું ન હતું એટલી મેદની હતી. શ્રીમાણેકચોક ચિંતામણિજીનું દેરાસર એ આજે જે જોઈએ છીએ તેના કરતાં અર્ધાજ પ્રમાણમાં હતું પણ જ્યારથી બાવન અલૌકિક જિનબિંબ ભૂમિમાંથી પ્રગટ થયાં ત્યારથી માણેકચોક વિસ્તારમાં લોકેની એકસંપી તથા ધર્મભાવનામાં કોઈ અદ્વિતીય ઉદય થયો. જાણે નવીન ચમત્કાર સર્જાયે Ilol Jain Education in For Personal & Private Use Only V www.jinlay.org Page #43 -------------------------------------------------------------------------- ________________ चंदायचरिए चातुर्मास संभारणा INશા ' એવો ભાસ પંચધાતુનીક તેમજ જિનબિંબનું શિ૯૫ જોઈએ તે કલાની કઈ નવીન જ ભાત પાડતાં હતાં. આ જિનબિંબો પ્રગટ થતાં આઠસો વર્ષ પહેલાને ખંભાતને ઇતિહાસ રજુ કરતાં હતાં. લગભગ ઘણું ખરાં બિંબો અને ઘણુંખરાં પરિકો ઉપર “શ્રી મલ્લિનાથ જિનચૈત્ય” એ ખાસ ઉલ્લેખ મળે જેથી ૮૦૦ વર્ષ પહેલાં આ સ્થાનમાં બાવન જિનાલયવાળે કોઈ મહાપ્રાસાદ નિર્માણ થયેલ હશે અને શ્રાવકોમાં પણ પિતાનાં ઘર દુકાન વિગેરે સંપત્તિને ઉપગ આવાં કઈ મહાન ઈતિહાસને આપે તેવા મહાપ્રાસાદોમાં થતો હોય એવી ઝાંખી થતી હતી. જિનબિંબની સાથે નંદીશ્વરદ્વીપને આરસને પટ્ટ તેમજ પંદર મણ વજનનું અને બધી જગ્યાએ ફેડીંગ પંચધાતુનું સમવસરણ તેમજ બીજાં પણ પંચધાતુનાં પરિકરવાલા અતિસુંદર પ્રતિમાજી પ્રગટ થયાં કે જેનું શિલ્પ ઘણું પ્રાચીન કાળનું હોય એવો ભાસ થયા વિના ન રહે. આ બિંબની સ્થાપના માટે શ્રી ચિંતામણિજીના મંદિરને કેઈ નવીન ઘાટ એટલે જાણે શત્રુંજયની એક ટૂંક જેઈલ્ય એવું આબેહુબ મંદિર બનાવવામાં આવ્યું. અને ઉપરોક્ત રીતે મહામહોત્સવ વિ. સં. ૨૦૨૨ મહાવદ ૭ ના ઉજવવામાં આવ્યા. જિનબિંબને પ્રગટ કરવામાં અને મન્દિરની પુનરરચના કરવામાં માણેકકના પ્રત્યેક ભાઈઓએ અને તેમાંય યુવકોએ સારી જહેમત ઉઠાવી હતી અને શહેરના ભાઈઓને પણ ઘણે સહકાર મળ્યો હતો. મંદિરમાં પ્રતિષ્ઠા કરવા માટેના આદેશ આપવાના પ્રસંગે આદેશ લેનાર ભાઈબહેનોની પડાપડી થઈ અને તે આદેશમાં દેવદ્રવ્યાદિમાં સવાથી દેઢ લાખ રૂપિયાની આવક થઈ આમ આ મહોત્સવ ખંભાતના ઇતિહાસમાં એક નવું પાનું ચૂકતે હતું જેમાં પૂજ્ય આચાર્યાદિ શ્રમણ ભગવંતોનો મોટો ફાળો હતે. VI Jein Education inte For Personal & Private Use Only www. library.org Page #44 -------------------------------------------------------------------------- ________________ चंद्ररायचरि શા આ શુભ પ્રસંગે ઉપરોક્ત સૂરિત્રિપુટી ઉપરાંત આગ્રહભરી વિનંતિને માન આપી પૂ. આ. મ. શ્રી વિજય યશોભદ્રસૂરિજી મ. પૃ. આ. મ. શ્રી વિજય દેવસૂરિજી મ. પૂ. પં. શ્રી. મહિમાપ્રભ વિ. ગણિ. મ. પૂ. પં. શ્રીમુક્તિવિજયજી ગણિ મ. પૂ. મુનિશ્રી રામચંદ્રજી વિગેરે શ્રમણભગવંતાનુ સપરિવાર આગમન થયું હતુ. મહાવદ ૩. ના શેઠ કેશવલાલ બુલાખીદાસ તરફથી તેમના ધર્માં પત્ની અ. સૌ. શ્રી લલિતાબેનના શ્રેયાર્થે શ્રીસિદ્ધચક્ર મહાપૂજન ભણાવવામાં આવ્યું હતું. ચેાશીની પાળમાં પ્રતિષ્ઠા ક્રિન પ્રતિદિન અવનવાં શાસનપ્રભાવનાનાં કાર્યાં ચાલુજ રહેતાં હતાં ફાગણ શુદ્ર ૩ ચાકશીની પેાળના શ્રી વિમલનાથજીના દેરાસરમાં શાન્તિસ્નાત્ર સાથે ભવ્ય પ્રતિષ્ઠામહાત્સવ ઉજવાયા જેમાં રાત્રે ભાવનાના પ્રસ ંગે શ્રી રસિક લાલ ગવૈયાની ભક્તિરસની જમાવટ થતાં તેને સાંભળવા હજારાની માનવમેદ્યની મળતી હતી અને ધન્યતા અનુભવતી હતી. આ મહાત્સવ શ્રી સકળચંદ ભુરાભાઈ ચાકશીના કુટુંબીઓ તરફથી ઉજવાયા હતા. ફ્રા. સુ. ૩. ના શ્રી સ્થંભન પાર્શ્વનાથજીને લેપ થયેલ હાવાથી અઢાર અભિષેકનું મ ંગળ વિધાન અનુમ્ય ઉત્સાહથી થયું હતું. પૂજ્ય આ. મ. શ્રી વિજય વિજ્ઞાનસૂરીશ્વચ્છ મ, નુ સ્વગ’ગમન. ખંભાતમાં વિધવિધરીતે શાસનપ્રભાવનાનાં કાર્યા જેઓશ્રીની પ્રેરણા અને શુભાશિષથી ચાલી રહ્યા હતાં તે દાદા મહારાજ તરીકે ખ્યાતનામ પૂજ્યપાદાચાર્ય શ્રીમદ્વિજય વિજ્ઞાનસૂરીશ્વરજી મ. સાહેબની ફાગણ વદ અમાસે એકાએક શારીરિક અસ્વસ્થતા થઈ અને ત્યાંથી લકવાની અસર થઈ છતાં જેએશ્રીની માનસિક શાન્તિ તા કેઈ અજબ ગજખના પ્રભાવ પાડે તેવી હતી તેઓ શ્રીની સેવામાં સકલ ચતુર્વિધ શ્રી સંઘ લાગી ગયા અને સેવામાં તન્મય અની પાતાની ક્ષણેક્ષણને જાણે સાર્થક બનાવતા હાય એમાં જેઆશ્રી પ્રત્યે મીટ માંડી રહ્યો હતા એ દર For Personal & Private Use Only) चातुर्मास संभारणा વા Page #45 -------------------------------------------------------------------------- ________________ चंदराय चरिए चातुर्मास |संभारणा રા મ્યાન પૂ. આચાર્ય ભગવંતની તબીયત સુધરવા માંડી અને શારીરિક અસ્વસ્થતા ઓછી થઈ પણ જાણે તેઓશ્રી પિતાના અંતેવાસી પૂ. પં. ચંદ્રોદયવિજયજી ગણિવરને આગાહી કરવા માટે જ જાણે અસ્વસ્થ થયા હોય તેમ તેઓશ્રીની અસ્વસ્થતાના સમાચાર અનિવાર્ય કારણે અમદાવાદ ગયેલા પૂ. પં. ચંદ્રોદયવિજયજી ને પહોંચતાં જ તેઓશ્રી અવિરત વિહાર કરી ત્રણ દિવસમાં જ અમદાવાદથી ઉગ્ર વિહાર કરી આવી પહોંચ્યા અને પૂજ્ય આચાર્ય ભગવંત પણ પિતે જાણે જેની રાહ જોતા જ ન હોય તે આવી પહોંચતાં શાન્તિ થઈ ગઈ હોય તેમ શ્રીસકલ સંધની સેવા સુશ્રષાને સ્વીકારતા પિતાનાં અને પરનાં કમેને નિર્જરતા શરીરના ધર્મને સંકેલી લેતા હોય તેમ ચૈત્ર સુદ ૧૦ કે જે દિવસ નવપદજીમાંના ઉપાધ્યાયપદના દિવસે અત્યંત સુસમાધિપૂર્વક દેહધર્મને ત્યાગ કર્યો, સ્વર્ગવાસ પામ્યા. આ સમાચાર મળતાં મુંબઈ, અમદાવાદ, વલસાડ, નવસારી, સુરત, વડોદરા પિતાનું જન્મસ્થાન પાટણ, ધર્મજ, પેટલાદ, બોરસદ વિ. અનેક ગામના ભાવુકે જે સાધન મળ્યું તેને ઉપયોગ કરી દેડી આવ્યા ને તે શ્રીની મશાન યાત્રામાં જોડાયાં અને ભવ્ય સ્મશાનયાત્રા નીકળી અને તેઓશ્રીના સંસારપક્ષના કુટુંબી– જ છે એ અગ્નિ સંસ્કાર કર્યો. હાજર રહેલા દરેક વ્યક્તિએ તે વખતે દાન શીલ ત૫ ભાવની અનેક જાતની ભાવનાઓ ત્યાં વ્યક્ત કરી હતી. શ્રી હેમચંદ્રાચાર્ય સ્મૃતિમંદિર. ખંભાત અને સારાય ગુજરાતને એટલું જ નહીં પણ જૈનદર્શનને પણ જે પૂજ્યશ્રીના નામથી પ્રસિદ્ધિ મળી છે તે પૂ. કલિકાલ સર્વજ્ઞ ભગવાન હેમચંદ્રાચાર્ય કે જેમણે ભ્રમપળમાં પરમહંત કુમારપાળ મહારાજને સમય પારખી આશ્રય આપ્યું હતું તેવા અતિહાસિક સ્થાનમાં હેમચંદ્રાચાર્ય સ્મૃતિ મંદિર બનાવી અિતિહાસિક વ્યક્તિ તરીકે શ્રી ચંદ્રાચાર્ય અને કુમારપાળની સ્મૃતિરૂપ તેમની મૂર્તિના તેઓશ્રીની આચાર્યપદના અને ભગવાન શ્રી આદીશ્વર ભગવાનના વષીતપનાં પારણાના-અક્ષયતૃતીયાના વૈશાખ શુદ ૩ના શુભ દિને પ્રતિષ્ઠા કરવામાં આવી તેમજ For Personal Private Use Only રા in Education in t o www. j brary.org Page #46 -------------------------------------------------------------------------- ________________ बदाय चरिए चातुर्मास संभारणा જેઓશ્રીએ ખંભાત ઉપર ઉપકારની અવિરત ધારા વહેવડાવી છે તે પૂ. શાસન સમ્રાટ શ્રીની મૂર્તિની પણ પ્રતિષ્ઠા કરવામાં આવી તે પુનિત પ્રસંગ પ. પૂ. આ. નંદન સૂરીશ્વરજી મ. સા. પૂ. આ. કસ્તૂરસૂરીશ્વરજી મ. સા. આદિ શ્રમણ ભગવતેની પ્રધાનતારૂપ ચતુર્વિધ સંઘ સમક્ષ કરવામાં આવી તે એરછવ નિમિત્તે શેઠશ્રી બુલાખીદાસ નાનચંદ તરફથી નવ્વાણુ અભિષેકની પૂજા ભણાવવામાં આવી હતી તેમજ શેઠશ્રી કેશવલાલ બુલામીદાસ સંચાલિત શ્રી ભઠ્ઠીબાઈ સ્યાદ્વાદ સંસ્કૃત પ્રાકૃત પાઠશાળાને ઉપરોક્ત પૂજ્યશ્રીઓની નિશ્રામાંજ ભવ્ય ઇનામી મેળાવડો ઉજવવામાં આવ્યે હતે. માણેકમાં શ્રીશાન્તિ સ્નાત્ર. તેજ અરસામાં માણેકઓશવાલ ઉપાશ્રયે પૂજ્યપાદાચાર્ય શ્રીમદ્વિજ્ય વિજ્ઞાન સૂરીશ્વરજી મ. સા. ના સ્વર્ગારોહણ નિમિત્તે વૈશાખ સુદ ૧૧ શ્રીસંઘ તરફથી શાતિસ્નાત્ર સહિત અઠ્ઠાઈ મહત્સવ ઉજવવામાં આવ્યું. ભેચરાપાડામાં શ્રીશાન્તિનાથજી જૈન દેરાસરની પ્રતિષ્ઠા. શાસન પ્રભાવનાનાં અને ધર્મારાધનાનાં કાર્યોમાં જાણે વચમાં ખાંચેજ ન પડતો હોય તેમ એક પુરુ થાય ન થાય ત્યાં બીજુ ચાલુ થઈ જ જાય. વૈશાખ વદ ૬ ભોંયરાપાડાનું શ્રી શાન્તિનાથજીનું દેરાસર કે જે પૂ. આ. ભ. શ્રી વિ. નંદનસૂરીશ્વરજી મ. સા. ના માર્ગદર્શન પ્રમાણે પાયામાંથી નવું કરવામાં આવ્યું હતું તેની મહત્સવપૂર્વક પ્રતિષ્ઠા માર્ગદર્શક પૂજ્ય આચાર્ય ભગવંતની નિશ્રામાં કરવામાં આવી હતી. જે શ્રી શાનિનાથજીનું મંદિર અતિપ્રાચીન હોવાના સાક્ષાત્કાર તરીકે પ્રાચીન તાડપત્રીય જ્ઞાનભંડારનું નામ શ્રી શાન્તિનાથ પ્રચીન તાડપત્રીય જ્ઞાનભંડાર એવુ આપવામાં આવેલ જેમાં તાડપત્રની પ્રતેને સારે સંગ્રહ છે અને શ્રી વસ્તુપાલ મંત્રીશ્વરના વરદ હસ્તે વિ. સં. ૧૨૯૦માં લખાયેલી શ્રીધર્માલ્યુદય મહાકાવ્ય નામની પ્રત આજે પણ મોજુદ છે. રાજકાજમાં અગ્રેસર થઈ ભાગ લેતા અને તેમાં પિતાનું બુદ્ધિબળ અને બાર્બળ કેળવી જિનશાસનને ઉજવળ Iછા Jain Education For Personal Private Use Only www. jetbrary.org Page #47 -------------------------------------------------------------------------- ________________ बंदरायचरिए चातुर्मास भारणा II બનાવતા મંત્રીશ્વર કેટલાય કાર્યોમાં અવિરત રીતે રક્ત હોવા છતાં સાહિત્યને અને તેમાંય આધ્યાત્મિક સાહિત્યને કેટલુંય જીવનમાં ઉતાર્યું અને પચાવ્યું હશે કે જેઓ સાહિત્યમાં રસ ધરાવવા સાથે જાતે પ્રતિઓ પણ લખતા હતા. આધ્યાત્મિક કાર્યો આગળ તેઓ વ્યવહારના કાર્યોને અને રાજકાજના કાર્યોને પણ તુચ્છ સમજતા હતા. એટલું જ નહીં પણ વ્યવહાર અને રાજકાજના કાર્યોમાં રસ લેતા તે પણ આધ્યાત્મિક કાર્યોની પુષ્ટિની દષ્ટિ રાખી. નેજ. આધ્યાત્મિક કાર્યોને સબળ બનાવવા માટે જૈન દર્શન પામેલા મહાભાગ્યશાળીઓની આ એક મહાન વિશિછતા હતી. - શ્રી દ્રષિમંડળ પૂજન વૈશાખવદમાં પૂ. દાદા મહારાજ શ્રીમદ્વિજય વિજ્ઞાનસૂરીશ્વરજી મ. સા. ના સ્વર્ગારોહણું નિમિત્તે શેઠ અંબાલાલ પાનાચંદ ધર્મશાલા સંધ તરફથી શ્રીપંચાહ્નિકા મહોત્સવ, શ્રી ઋષિમંડળ પૂજન ભણાવવામાં આવ્યું જે પૂજન ખંભાતના આંગણે પ્રથમ જ હતું. અમે તે શેઠ નટવરલાલ મેડનલાલ ખારેકવાળા તરફથી ભણાવ્યું હતું. શ્રી માણેકબેનની દીક્ષા - જેઠ સુદ ૨ શ્રી હેમચંદ્રાચાર્ય સ્મૃતિમંદિરમાં શ્રીસિદ્ધચક્ર મહાપૂજન ભણાવવાÇક મુંબઈ નિવાસી શ્રીમાણેકબેનને દીક્ષાને પ્રસંગ ભવ્ય રીતે ઉજવાયો દીક્ષાથીને અભિનંદન આપવાને મેળાવડો શ્રી ભઠ્ઠીબાઈ ચા. સ. પ્રા. પાઠશાળા અને શ્રી સ્તંભતીર્થ સેવા સમાજ તથા શ્રી સંઘ તરફથી જવામાં આવેલ અને દીક્ષા નિમિત્તે આવેલા સાધર્મિકેની વોલીયંટર ભાઈઓએ બહુ સુંદર સેવા બજાવી હતી જેમાં શ્રી ચીમનલાલ ખુશાલદાસે પણ સારી સેવા બજાવી હતી. સાથે સાથે સીહાર નિવાસી શાન્તાબેનની પણ દીક્ષા થઈ હતી. જયકતિ જ્ઞાનમંદિરનું ઉદઘાટન. જે. સુ. ૧૫ના પેટલાદ છીપવાડમાં પૂ. પંન્યાસ શ્રી કીતિચંદ્ર વિ. ગણિના ઉપદેશથી તૈયાર થયેલ ઉપરોક્ત tril Jain Education init y For Personal & Private Use Only www. j brary.org Page #48 -------------------------------------------------------------------------- ________________ बंदरायचरिए | चातुर्मास संभारणा દા. જ્ઞાન મંદિરનું ઉદ્દઘાટન પ. પૂ. આ. ભ. શ્રી વિજય કસ્તૂરસૂરીશ્વરજી મ.ની નિશ્રામાં ભવ્ય મહત્સવ પૂર્વક થયું હતું. ગુરૂભગવંતોનાં ચાતુર્માસ, અનેકવિધ શાસન પ્રભાવના અને ધર્મરાધનનાં દિન પ્રતિદને વિશિષ્ટ વિશિષ્ટતર પ્રસંગે ચાલુ જ રહેવાના કારણે તેમજ પૂજ્ય શ્રીસંઘ ઉપર અતિ ઉપકાર હોવાના કારણે ચાતુર્માસ માટે આગ્રહભરી વિનંતીઓ થવા માંડી. ખંભાતના આંગણે ચાલુ રહેતાં વિશિષ્ટતર શાસન પ્રભાવનાનાં કાર્યોની દૃષ્ટિએ સુંદર લાભ થતો જોઈ તેમજ શ્રી સંઘના અતિ આગ્રહને વશ થઈ પૂજ્યવને ચાતુર્માસની વિનંતિ સ્વીકારવી પડી અને નીચે પ્રમાણે સં. ૨૦૨૨ ના ચાતુર્માસની સ્થિરતાને સ્વીકાર થયે– પૂજ્યપાદાચાર્ય શ્રીમદ્વિજય નંદનસૂરીશ્વરજી મા સા તથા પૂ. પંન્યાસજી શ્રી ચંદ્રોદયવિજયજી ગણિવરાદિનું શ્રીસ્તંભતીર્થ તપગચ્છ જૈન સંઘ-લાડવાડાના ઉપાશ્રયે. પૂ. આચાર્ચ શ્રીમદ્વિજ્યકરતૂરસૂરીશ્વરજી મ. સા. માણેકચક–એશવાલ ઉપાશ્રયે અને પૂ. મુનિશ્રી અશેકચંદ્ર વિજ્યજી નું શ્રી અંબાલાલ પાનાચંદ ધર્મશાળાના ઉપાશ્રયે નક્કી થયું. યોગોદ્વહન તથા સુત્રવાચન, ચાતુર્માસના પ્રારંભમાંજ એટલે અષાડશુદમાં પૂ. મુનિ શ્રી સૂર્યોદયવિજયજી મ. સા. ને શ્રી ભગવતીજી સૂત્રના ગોહનમાં પ્રવેશ કરાવ્યો અને બીજા પણ પૂ. સાધુ સાધ્વીજી મ. સાહેબને વેગો દ્વહન ચાલુ થયો. અષાડવદ ૨ સૂત્રવાંચન તરીકે ધર્મરત્ન પ્રકારનાં મંડાણ થયાં અને લકે પૂર્વની જેમજ, વ્યાખ્યાનમાં ઠીક ઠીક રસ લેવા લાગ્યા અને માનવમેદની જામવા લાગી તેમા વ્યાખ્યાતા પૂ. પં. ચંદ્રોદયવિજયજી મ. હતા. દર રવિવારે પૂ. પં. મ. તથા. પૂ. મુનિ શ્રી સૂર્યોદય વિજ્યજી મ. ના જાહેર પ્રવચને થતાં. ઠ્ઠા library.org Jein Education For Personal Private Use Only www. Page #49 -------------------------------------------------------------------------- ________________ चंदरायचरिए ॥૨॥ શ્રીસીમંધર સ્વામીજીના અદ્ભુમ પન્યાસજીના અમેઘ વાણીપ્રભાવના ફલરૂપે શ્રાવણમાસમાં વર્તીમાન તીથ કર શ્રી સીમંધરસ્વામિજીની આરાધના નિમિત્તે અઠ્ઠમ તપ કરાવતાં તેમાં ૨૫૦ ભાવુકોએ લાભ લીધા હતા અને તેનાં અત્તરવાયણાં અને પારણાં ભાવિકા તરફથી ખૂબ ભક્તિપૂર્વક કરાવવામાં આવ્યાં હતા. પર્યુષણ પર્વારાધન. પર્યુષણ પર્વની આરાધનામાં ઉપરાક્ત ત્રણેય ઉપાશ્રયામાં પૂ, આચાર્ય ભગવંતા તથા પૂ. પંન્યાસજી મહારાજશ્રી આદિ શ્રમણભગવ ંતાની નિશ્રા પામી ભાવુકામાં તપશ્ચર્યાં વિ.ના સારા રંગ જામ્યો અને ઘણી ઘણી તપશ્ચ ર્યાએ થવા સાથે વરઘેાડા, સાધર્મિક વાત્સલ્ય વિ. શાસન પ્રભાવનાનાં સુંદર કાર્યાં થયાં હતાં. પૂજ્યશ્રીના સ્વર્ગારોહણ નિમિત્તે શ્રીશાન્તિ સ્નાત્ર. પર્યુષણ પછી તરતજ ભાદરવા શુદ ૧૦ સુધી શ્રી સ્તંભતીર્થ તપગચ્છ જૈન સંઘ-લાડવાડાના ઉપક્રમે શ્રી સ્થંભનપાર્શ્વનાથજીના દરાસરે પૂજ્યપાદાચાર્ય શ્રીમદ્વિજય વિજ્ઞાનસૂરીશ્વરજી મ.સા.ના સ્વર્ગારોહણુ નિમિત્તે શાન્તિ સ્નાત્ર સાથે અષ્ટાદ્દિકા મહેાત્સવ ઉજવવામાં આવ્યો. પૂ. મુનિશ્રીસૂયો દયવિજયજી મ. ને ગણીપદ, આસાવદ ૬ પૃ. મુનિ શ્રી સૂર્યદયવિજયજી મહારાજ શ્રીને શ્રી ભગવતીજી આદિ શાસ્ત્રોની અનુજ્ઞારૂપ ગણુપદારોપણના પ્રસંગ આવતાં શ્રી માણેકચાક-ઓશવાલ ઉપાશ્રયમાં શ્રી સિદ્ધચક્ર મહાપૂજન કરવાપૂર્વક મહેાત્સવ ઉજવવામાં આવ્યે અને તે પ્રસંગે મુંબઈ, અમદાવાદ, ગોધરા, લુણાવાડા, વેજલપુર, કપડવંજ વિ. ગામાથી સાધમિક પધાર્યા હતા અને શ્રી સથે તેઓશ્રીની અપૂર્વ સાધમિક ભક્તિ કરી હતી અને તેજ અરસામાં શ્રી ડાહ્યાભાઈ ગાંડાભાઈના ટ્રસ્ટીઓએ શ્રી ડાહ્યાભાઈના સ્વર્ગવાસ નિમિત્તે પૂ. શ્રમણ ભગવંતાની નિશ્રામાં શ્રી સિદ્ધચક્ર મહાપૂજન શ્રી માણેકચાક ઓશવાળ ઉપાશ્રયમાં ઉજવવામાં આવેલ. For Personal & Private Use Only Jan Education International चातुर्मास संभारणा |ા Page #50 -------------------------------------------------------------------------- ________________ चंदाय चातुर्मास संभारणा चरिए il૨૮ - ત્રણે સ્થાનના ચાતુર્માસ પરિવર્તન અનુક્રમે શા. ઉજમશીભાઈ પુંજાભાઈ શા ધરમચંદ શીરચંદ તથા મેટા ચેલાવાડાના ભાઇઓ તરફથી સમહ બદલાવવામાં આવ્યું હતું. વિ. સં. ૨૦૨૩ કારતક વદમાં પૂ. સાધ્વીજી શ્રી પ્રવિણુશ્રીજીના શિષ્યા સાધ્વીજી શ્રી ચંદ્રલતાશ્રીજીનાં પાંચ આયંબિલ સુખશાતાપૂર્વક પૂર્ણાહુતિ પ્રસંગે પૂ. ગુરુભગવંતોની નિશ્રામાં શ્રી સ્થંભન પાર્શ્વનાથજીના દેરાસરે અઠ્ઠાઈ મહોત્સવ સહિત શ્રી સિદ્ધચક મહાપૂજન ભણાવવામાં આવ્યું હતું જ્યાં વડોદરા, ગોધરા, વેજલપુર, લુણવાડા, કપડવંજ વિ. સ્થળોએથી સાધમિક પધાર્યા હતા અને શ્રી સંઘે સારો ભક્તિને લાભ લીધું હતું. અને તે નિમિત્તે ચૈત્યપરિપાટી રાખવામાં આવી હતી. - ગુરુ ભગવતેને વિહાર આમ અનેક રીતે શાસનપ્રભાવનાનાં અને ધર્મારાધનાનાં વિવિધ કાર્યો કરાવી જનતાના હૈયામાં એટલી સુવાસ પ્રસરાવી હતી કે કારતક વદ ૬ અમદાવાદ તરફ વિહાર કરતા જનતાનાં હૈયાં અશ્રુભીની બની ગયાં હતાં અને પૂ. ગુરુભગવંતાએ પરમપૂજ્ય આચાર્ય મ. શ્રીવિજયોદયસૂરીશ્વરજી મ. ને વંદના કરવા તથા શ્રી નેમિદાસભાઈની દીક્ષા નિમિત્તે અમદાવાદ તરફ વિહાર લંબાવવાને થે. રાજનગરમાં પ્રવેશતેમ દીક્ષા. અમદાવાદમાં ભવ્ય સામૈયાપૂર્વક નગર પ્રવેશ કર્યા બાદ માગશર શુદિ ૩ પાંચ મહાન ધુરંધર આચાર્યો – પૂ. આ. ભ. શ્રી વિજયેદય સૂરીશ્વરજી મ. પૂ. આ. ભ. શ્રી વિજયનંદનસૂરીશ્વરજી મ. પૂ. આ. ભ. શ્રીવિજય પદ્મસૂરિશ્વરજી મ. પૂ. આ. શ્રીવિકસ્તૂરસૂરીશ્વરજી મ. પૂ. આ. શ્રીવિજ્યદક્ષસૂરીશ્વરજી મહારાજ આદિ શ્રમણ ભગવંતની નિશ્રામાં શ્રી ઘાટકોપર શ્રી સંઘના અગ્રગણ્ય અને જેમના સુપુત્રે પહેલાં દીક્ષા લીધી હતી જેમનું નામ મુનિશ્રી અજિતચંદ્ર વિજયજી છે તે શ્રી નેમિદાસભાઈએ વયેવૃદ્ધ–અનુભવવૃદ્ધ બની મોટી ઉંમરે પણ મોક્ષ માર્ગમાં વિર્ય ફેરવવાની તમન્ના સાથે અને આ વેશે નહીં મરવું એવા સંકલ્પ સાથે પિતાના ધર્મ પત્ની ગુલાબબેન સાથે ઉપરોક્ત સંક૯૫ની સિદ્ધિરૂપ સંયમ ધમને સ્વીકાર કર્યો. પૂ. ગણિ શ્રી સૂર્યોદયવિજયજી મ. ના પિષ-સુદ ૧૧ ના સમ થયેલ પંચાસપદ પ્રદાન સાથે નૂતન મુનિ શ્રી પ્રશાન્ત ચંદ્રવિજયજી મ. ની વડીઢીક્ષા થઈ હતી. - પૂ. આચાર્ય ભગવંતેનું પુનઃ ખંભાત તરફ પ્રયાણ અને શ્રી અશ્વીનકુમારની દીક્ષા. I૧૮ w elryong Jencalon Page #51 -------------------------------------------------------------------------- ________________ चंदरायचरिप चातुर्मास संभारणा શા શાસનપ્રભાવનાનાં કાર્યો પૂ. આચાર્ય મહારાજાદિ શ્રમણ ભગવંતની જાણે રાહ ન જતાં હોય તેમ એક પુરુ થાય ન થાય ત્યાં બીજાં તૈયાર જ હોય તેમ ખંભાતમા ઝવેરી અમૃતલાલ અંબાલાલ આદિ શવાલ સંઘની તેમના સુપુત્ર અશ્વીનકુમારની દીક્ષા માટે આગ્રહ ભરી વિનંતિ થતા તેમજ પિતાના ઘર આંગણેજ ચારિત્ર ગ્રહણ કરાવવાને મહામૂલે પ્રસંગ ઉજવવાની ઉત્કટ ભાવનાને વશ થઈ પૂ. આચાર્ય મહારાજ આદિ શ્રમણ ભગવંતેએ વિનંતિને સ્વીકાર કર્યો અને ખંભાત તફ પુનઃપ્રયાણ કર્યું. અને વિહાર કરતાં પૂજ્ય શ્રી ભવ્ય સ્વાગત સામૈયા પૂર્વક ખંભાત પધાર્યા, શ્રી અશ્વીનકુમારે કેલેજમાં અભ્યાસ કરેલ તેમજ શેઠશ્રી કેશવલાલ બુલાખીદાસ સંચાલિત શ્રી ભટ્ટીબાઈ સ્યાદ્વાદ સંસકૃત પ્રાકૃત પાઠશાળામાં આધ્યાત્મિક—ધાર્મિક અભ્યાસ પણ ખૂબ મનનપૂર્વક કરેલ તેમની દીક્ષા નિમિત્તે શ્રી અમૃતલાલ અંબાલાલ ત૨ફથી ઓશવાળ માણેકચાક ઉપાશ્રયે મહારાવ કરવામાં આસ્થા વળી દીક્ષાથીને અનેક મંડળ, સંઘે અને ઉપરોક્ત પાઠશાળા તરફથી અભિનંદનના મેળાવડાઓ જવામાં આવ્યા અને મહાવદ ૩ દીક્ષા આપી પરમપૂજ્ય ન્યા. વા પંન્યાસજી શ્રીમચંદ્રોદયવિજયજી ગણિવરના શિષ્ય મુનિશ્રી હીંકારચંદ્રવિજયજી તરીકે જાહેર કરવામાં આવ્યા. પેટલાદમાં પ્રતિષ્ઠા મહોત્સવ. અગાઉ જણાવી ગયા તેમ એક કાર્ય પુરુ થાય ન થાય ત્યાં બીજાં વિશિષ્ટતમ કાર્યો તૈયાર જ હોય. દીક્ષાનું કાર્ય પૂરું થતાની સાથેજ પેટલાદ શ્રી ચંદ્રપ્રભુ સ્વામિજીના દેરાસરની પ્રતિષ્ઠા નિમિત્તે આગ્રહ ભરી વિનંતિ થતાં પૂ. ગુરુભગવંતે ખંભાતથી વિહાર કરી પેટલાદ પધાર્યા અને ત્યાં મહા વદ૧૧ના ભવ્ય રીતે પ્રતિષ્ઠા મહોત્સવ ઉજવાયે. l૨. For Personal & Private Use Only Jan Education inter www.nbrary.org Page #52 -------------------------------------------------------------------------- ________________ चंदराय चातुर्मास संभारणा चरिए (૨ની સર ચંદરાયચરિય” ગ્રંથનું ઉત્થાનપરમપૂજ્ય આચાર્ય શ્રીમદ્વિજયકસ્તૂરસૂરીશ્વરજી મહારાજ સાહેબ પ્રાકૃત ભાષાના પ્રખર વિદ્વાનું છે અને તેઓશ્રીએ પ્રાકૃત ભાષાનું ઘણું પરિશીલન અને દહન કરવા સાથે પ્રાકૃત ભાષામાં સાહિત્ય રચનારા બહુજ અપ વ્યક્તિઓ નજરે પડે છે તે પ્રસંગે સંસ્કૃત સાહિત્ય ઘણું વિશાલ પ્રમાણમાં ઉપલબ્ધ હતાં અને પ્રાકૃત સાહિત્ય તરીકે અને તેમાં સરળભાષામાં તેમજ લેકીંયામાં ઉંડે ભાવ ઉત્પન્ન કરે તેવા સાહિત્ય તરીકે ‘સિરિ ચંદરાય ચરિય” રચવા પૂજ્યપાદ દાદા મહારાજ શ્રી મદ્વિજય વિજ્ઞાન સૂરીશ્વરજી મહારાજ સાહેબે ઉપરોક્ત પ્રાકૃત વિદ્વિશારદ પૂ. આચાર્ય શ્રીમદ્વિજય કસ્તૂરસૂરીશ્વરજી. મહારાજ સાહેબને પ્રેરણા આપી અને પરમપૂજ્ય આચાર્ય શ્રીમદ્વિજયનંદન સૂરીશ્વરજી મહારાજ સાહેબે એજ બાબતને ખૂબ પુષ્ટિ આપતાં પૂ. આ. કસ્તૂરસૂરિજી મહારાજ સાહેબે રચનાને પ્રારંભ કર્યો અને પ્રેરણાનું અમૃતપાન કરાવનાર પિતાના ગુરુજી ૫. વિજ્ઞાનસૂરિજી મહારાજ સાહેબની હયાતિમાંજ આ સુંદરતમ ગ્રંથ પૂર્ણાહુતિને પામતાં ખંભાતમાંજ જેની રચના થઈ હોવાથી તેને પ્રસિદ્ધ કરવા ખંભાતના શ્રી સ્તંભતીર્થ તપગચ્છ સંધ (લાડવાડા)ને પૂ. આ. શ્રીમદ્વિજય નંદનસૂરીશ્વરજી મહારાજ તથા પૂ. આ. શ્રીમદ્વિજય વિજ્ઞાનસૂરીશ્વરજી મહારાજ સાહેબની પ્રેરણા પામીને સંપૂર્ણ ખર્ચે આ અત્યુત્તમ ભાવવાહી પ્રાકૃત ભાષાનું સાહિત્ય સિરિ ચંદરીયચરિય પ્રગટ કરવાનો અમે શ્રી સંઘને અપૂર્વ લાભ મળે. ઉપસંહાર આમ ઉપરોક્ત પૂ. આ. શ્રીમદ્વિજય નંદનસૂરીશ્વરજી મહારાજ સાહેબ તથા. પૂ. આ. શ્રી મદ્દવિજય વિજ્ઞાન સૂરીશ્વરજી મહારાજ અને પૂ. આ. શ્રીમદ્વિજયકસ્તૂરસૂરીશ્વરજી મહારાજ સાહેબ આદિ વિશાલ પરિવારનાં બે ચાતુમસ થતાં ખંભાતના સંઘમાં ઘણાજ શાસન પ્રભાવનાનાં વિશિષ્ટ વિશિષ્ટતર વિશિષ્ટતમ કાર્યોરૂપ સુંદર ફલ પ્રાપ્ત થયું જેનું અહીં કિંચિત્ દિગ્દર્શન કરવામાં આવેલ છે. ઈતિ શમ રની Jein Education inte For Personal Private Use Only V www. jbrary.org Page #53 -------------------------------------------------------------------------- ________________ ॥ ॐ अर्ह नमः ॥ ॥ न ही अहं श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥ नमो गुरुपायाणं आयरियसिरिविजयनेमिसूरीसरसिरिविजयविन्नाणसूरीसराणं ॥ आयरियविजयकत्थूसरिविरइयं सिरिचंदरायचरियं मंगलायरणं पढमो पुढवीनाहो, जो आसी तित्थनायगो पढमो । तं जिणयंदं वंदे, नाहिसुयं सूरसरिसाऽऽहं ॥१॥ निम्मलयर-कति-सिहा,-भूसियसिरयं उसहजिणंदस्स । जाओ पोम्मदहाओ, सिंधुनईए पवाहो कि ? ॥२॥ १ सूर्यसदृशाभम् । २ जातः । Jan Education Internativ For Personal & Private Use Only YAw.jainelorary.org Page #54 -------------------------------------------------------------------------- ________________ पढमो सिरिचंदरायचरिए ॥२॥ सहिऊण छह लद्धं, केवलनाणं समप्पियं जेण । नियमाऊए लोए, सो जणणीवच्छलो जयउ ॥३॥ जास य वंसाहरणा, एसरियजुया सुभोगिणो भूवा । नाणं. लहिऊणाऽऽयं-संघरे सिववरवहुं वरिआ ॥४॥ बल्ले इक्खुरसासी, पारणगे सो वि चेव संजाओ । महुरो इक्खुरसो सो, कुणेउ भई सुभत्ताणं ॥५॥ बारसअंगधरो जो, सुत्तत्थाणं परूवगो निच्चं । जंगमनाणसमुदं, नमेमि तं पुंडरीगगणिं ॥६॥ भवियाण इलूदाइणि !, मणगयतमहरणि ! सारए ! तं च । सीलायारकहाए, वत्तुस्स ममाणणे वससु ॥७॥ गुणरयणनियरभरिओ, गुरुवारिनिही तरिज्जइ कहमिमो । जस्सुवयारोऽणतो, तं गुरुपायं नमसामि ॥८॥ पगुरुसिरिनेमिसूरिं, तित्थसमुद्धरणतप्परं निच्च । तवगच्छगयणतवणं, पहावसोहंतसूरिवरं ॥९॥ नमिऊण तह य सगुरुं, वच्छल्लनिहिं पसंतमुत्तिधरं । विन्नाणसूरिराय, झाइय हं सपरबोहटुं ॥१०॥ सीलरयणरमणिज्ज, रएमि चंदनिवइस्स सच्चरियं । जं सवणुत्तंसं सइ, सिया निउणधम्मसुपवित्तं ॥११॥ एयकहारसपुरओ, विबुहाण सुहारसो मुहा होइ । तं कविवयणविलासं, सुणेह भविया कहारसिगा ॥१२॥ महुरो कहापबंधो, वयणविलासो कहागरो य बुहो । जइया सोया वियद्धो, तइया अप्पेइ महुरत्तं ॥१३॥ ___अह पढमो उद्देसो अस्थि वलयागारासंखिज्जदीवसमुद्दवेढिओ लक्खजोयणविच्छिण्णो जंबूरुक्खपरिमंडिओ जंबूदीवो नाम दीवो। तत्थ छक्खंडसोहियअट्ठमीसोमसरिसपयासगं भरहखित सयलखित्तसिरोमणिभावं भयइ, जो तत्थ तित्याहि १ क्षुधाम् । २ आदर्शगृहे । ३ विदग्धः । ॥२॥ For Personal Private Use Only Jan Education inter Page #55 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥३॥ राय सिरिसिद्धायल महातित्थं पवित्तयमं सोहइ । जत्थ पत्तेयचउदससहस्ससरियापरिवारपरिवरिआओ गंगासिंधूओ दुणि वरनईओ संति । जंमि सड्ढपणवीसाऽऽरिअदेसा संति, सेसा य सव्वे अणारिअदेसा विष्णेयव्वा । भरहखित्तस्स मज्झखंडे रमणीययमपुव्वदेसो अस्थि, जहिं जिणीसरा केवलनाणं लहेइरे । तम्मि अणेगविसयसमा गयाऽहिलवत्थुपरिपुण्णा अइविसाला आभापुरी नाम नयरी आसि । लंका अलगा य पुरी तीए नयरीए सोहं दणं लज्जंतीओ विव दुरं गयाओ । तीए नयरीए नियख्वनिज्जियदेविंदो देरियसत्तु निद्दलणो वे विग्गजयणवीरो वीरसेणो नाम नरीसरो नीईए रज्जं पसासेइ । जओ दुट्ठस्स दंडो सुअणस्स पूया, नाएण कोसस्स य संपवुड्ढी । अपक्खवाओ रिवुदेसरक्खा, पंचेव जागा कहिया निवाणं ॥ १ ॥ तस्स सयलंते उरपहाणा विसालकुलसमुप्पण्णा विसालनयणा नियख्वसोहुवहसियतियसंगणा वीरमई नाम पाणदेवी अत्थि, ती सह विसयसोक्खं अणुहवमाणस्स रज्जधुराधरणधवलस्स सुहियस्स तस्स कालो अइकम्मर | अह अण्णया संगहियतुरंगरयणा केइ तुरंगवावारिणो तीए नयरीए बार्हि कयावासा संठिआ । ते तुरंगमा सिंधु-बणाउ - कंबोय- वल्हिग-तुरुक्क - हंसप्पमुह विविहदे सुप्पण्णा विज्जुविलासा जियवाउवेगा दिढकाया तिक्खखुरघायपकंपियभूयला संति । विष्णायतुरंगागमणसरूव - नरिंदेण ते तुरंगवावारिणो आहविआ, सल्लक्खणंकियदेहे य ते तुरंगमे दण मुहमग्गियं धणं ताणं वियरिऊण सव्वे तुरंगमा गहिआ । एगया राया विसि - गारं एवं आसरयणं निरिक्खिऊणं पसण्णमणो अण्णायविवरीयगई तं आरोहिऊण सेणासहिओ मिगया १ इस० । For Personal & Private Use Only) पदमो उसो ॥३॥ Page #56 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥४॥ Jain Education Internat निमित्तं वम्म गओ । तत्थ विविहसावयगणाइण्णे काणणे नरवई धम्मरहिओ परप्पाणववरोवणवसणो 'सतंतचारिणो तिणजल -- संतोसविडियवित्तिणो मिगससग - वराह-संवराइपाणिगणे वित्तासेइ । आसारोहा वि रुक्खेस रुक्खे भमिऊण भमिऊण परमाहम्मिया नारगे विय ते पाणिगणे बहुं तासेइरे । वृत्तं चहंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं करण णासेइ अप्पाणं ॥ २ ॥ दुक्खस्स उब्वियंतो, हंतूण परं करेइ पडियारं । पाविहिइ पुणो दुक्खं, बहुययरं तन्निमित्तेण ॥३॥ ताओ जुहाओ कहं पि एगो हरिणो पलाइउं लग्गो, पलायमाणं तं दण मिगयाभिरओ नरवई तस्स पिट्ठम्मि नियतुरंगमं पेरेइ । सो वि मिगो जियपवणवेगो धावमाणो पर्वतो खणंतरेण अदंसणं पत्तो । 'पुट्ठाउस पाणि न कोवि पहरिउं तरेइ' । मिगं पहरिउं इच्छमाणो सो नरिंदो मिगाणुसारी गच्छंतो गयबहुपहंपि न जाणे । निवाणुगामिणो हयारोहा तुवरंता वि तं नरिंदं अपेच्छंता अणुसरिय - हय-पयमग्गा रण्णमज्झम्मि अणुगच्छित्था | वंकगइतुरंगमयाणंतो निवो जह जह वग्गं आगरिसेइ, तह तह सो तुरंगमो समुद्दतरंगरासिव्व उच्छलंतो चित्तगई जाओ । सो आसो कत्थ वि ठाणे न संठिओ, किंतु अप्पेण कालेण बहुं भूमिं उल्लंघित्था । निवो अच्चतवाउलो कि कायव्वं त्ति मूढमणो तुरगावहरिज्जमाणो ताव बच्चेइ जाव अग्गओ एगं सुरहिसरोयविरा इयं वाविं तीए य उवकंठं दीहजडामण्डलमण्डियं साहप्पसाहागहणं वडरुक्खं पासेइ, पासित्ता चिंतेड़'जइ एयं तुरंगाहमं मोत्तणं कहं वि एवं वडरुक्खसाहं आसाएमि तया सोहणं' एवं चिंतमाणस्स सो वडरुक्खो १ स्वतन्त्रः । For Personal & Private Use Only) पढमो उद्देसो ||४|| www.jainellbrary.org Page #57 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि ॥५॥ समीवं समागओ । जया नरवई वडसाहं घेत्तुं हत्याओ वग्गं सिढिलेइ तया सिढिलियवग्गो वंकगइतुरंगमो खलंतगई तत्थच्चिय ठिओ । तयाणि जायविम्हओ पत्थिवो वियारेइ अयं तुरंगमो विवरीयसिक्खिओ अथिति णच्चा तम्मि पसण्णचित्तो संजाओ । अण्णायतुरंगमगई हूं मुहा वग्गागरिसणपरिस्समं कुणित्था, न इमस्स दोसो | तओ" किवापूरिअमाणसो ताओ तुरंगाओ ओयरिऊण वडतरुच्छायाए तं बंधित्ता जलपाणाय वावीमज्झम्मि उत्तरे । भूवई तत्थ जहिच्छं जलपाणेण विगयतिसो विहियमज्जण किरिओ जलकीलं निव्वत्तेइ मयरंदरसं च ras, ततो बाहिरं निम्गछित्ता अवराणि वत्थाई परिहेई । तओ समाहियचित्तो सत्थीभूओ वावीसोहानिरिक्खतलिच्छो महीवई रहत्थिअं एगं विसालजालिगं देक्खड़, तत्थ य भइरमणिज्जसोवाणसे णि विलोइऊण हिं arts | अह असिस हेज्जो साहसिओ सो निवई सोवाणमग्गेण भोयरंतो कोऊहलरओ पायालमज्झम्मि अग्गे गच्छंतो एगं महारणं पासित्था । जओ उज्जमो साहसं धिजं, बलं बुद्धिपरक्कमा । छ एए जहि विज्जंते, तर्हि देवो वि संकए ॥४॥ सत्तेसह निव्भयचित्तो तत्थ वच्चतो कीए वि बालिगाए करुणसरगब्भियं रुइयं सोच्चा जाय विम्हओ विआरे - अहो ! यम्मि पायालविवरे काणणं कुओ ?, निज्जणे य इमम्मि रण्णम्मि दीणाणणवाला करुणसरं कह रोes ? 'असंभवणिज्जं एयं' ति चिंतमाणो जमजीहासरिसं करवालं करम्मि घरंतो परुवयारपरो तस्सद्दाणुसारी पुरओ गच्छंतो सो मुद्दियनयणजुगं पउमासणासीणं जवमालाकलियकरं विविहपुप्फधूवोवयारकलियं कमवि १ सवसखः 1 For Personal & Private Use Only पढमो उसो 11911 ww.jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए पडमो उद्देसो ॥६॥ जोगिं पासेइ तस्स य पुरओ कोसरहियासि पयंडजालाजलियऽग्गिकुंडं च पासित्ता जाणियपरमट्ठो विवेगविगलं तं णच्चा तस्सोवरिं नरिंदो भिसं कुप्पइ, पुणो य तावसस्स अग्गे निविडबंधनिबद्धं अंमुकिलिन्ननयणं रुयंति एगं बालं एवं वयंति सुणेइ-'आभापुरीस! सरणागयवच्छल ! सरणरहियं दीणं मंरक्ख रक्ख, अण्णहा एसो निद्दओ जोगी में इमम्मि अग्गिकुंडम्मि पक्खिविहिइ' इत्थं सुणिय जायाणुकंपो नियनामसवणसंजायअच्छेरो नरिंदोपच्चक्खीभूय नेत्त| सण्णाए बालं संकेइऊण नियलाहवेण य जोगि-समीवस्थिभं खग्गं पुव्वं घेत्तणं तं वएइ-रे निग्विण ! निद्दय ! निठुरमाणस ! पावरय ! हीणमइ ! तुं मइ विज्जमाणे इमाए बालाए कहं बलिं काहिसि ?, सिग्धं मुंच मुंच इम मणोहरं बालं, जुदाय वा सज्जीभव, अहुणा तुमं न मुंचिस्सं । एवं नरवइवयण निसमिऊण झाणं चइत्ता नियतगुत्ताणपरो स जोगी पलाइऊण वणम्मि नहो । नरिंदो तस्स पिट्टम्मि न गओ, तस्स य विज्जासाहणसयलसामग्गि गिण्हित्था । सत्तेण देव-दाणव-खेयरा करपमुणो वि वसीहवंति । जओ विक्कमंचियभूवाणं, सेणा सोहाइ कारणं । केवलं सत्तमुक्किदै, जगरक्षाविहायगं ॥५॥ तओ भूवई तं बालं बंधणरहियं काऊणं सायरं पुच्छेइ-निरुवमलायण्णसालिणि ! बाले ! तुमं एयस्स ताक्साहमस्स पासे कई पडिया ?, आभापुरी राया तव पिययमो कहं संजाओ ?, कास निवइणो तणया सि ? त्ति अहुणा तुं निम्भया समाणी सुत्थत्तणं धरिअ सयलवुत्तं मम निवेइसु । तओ सा बाला तं चिय आभापुरीविहं नियभत्तारं नच्चा लज्जानमिरमुही वएइ । वुत्तं च असंतोसी दिओ नट्ठो, संतोसी य महीवई । सलज्जा गणिगा नद्रा, निल्लज्जा कुलंगणा ॥६॥ || Jein Education inter For Personal Private Use Only Page #59 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि ॥७॥ Jain Education Internat नरेस ! आभापुरी पणवीसजोयणते अच्चतमणोहरा पउमपुरी विज्जइ, तत्थ सूर - वीर - पुरिससिरसिरोमणी पउमसेरो महोवई, तस्स य सारयससिवयणा सारयासरिसमइसालिणी रइरूवा नाम महादेवी अत्थि । तीए कुक्खिसंभवं चंदावरं नाम मं जाणेसु । नायजिणधम्मतत्तं अईयबालभावं कामिजणमणहरं जोन्नणवयारूढं मं निरिक्खिऊणं मम जणगो अणुरूवं वरचितं कासी । जओ भणियं निप्पंक सुवन्नसमुज्जला वि सुइसीलसोरभजुया वि। केयइफडसव्व सुया, परोवयाराय निम्मविया ॥ ७॥ कुलं च सीलं च सणाहया य, विज्जा य वित्तं च देहो वयं च । वरे गुणा सत्त विलोभणिजा, अओ परं भग्गवसा हि कन्ना ॥ ट कन्नन्ति जाया महई हि चिता, कास पदेय त्ति महावियक्को । दिण्णा सुहं जाहिर वा न वा कन्नापितं खलु कटुदाई || ९ || जम्मंतीए सोगो, बढतीए य वड्ढए चिंता । परिणीआए दंडो, जुवइपिआ दुक्खिओ निच्चं ॥ १०॥ एयम्मि समए कोवि नेमित्तिओ रायसहामज्झम्मि समागओ । रण्णो चिंताकारणं नियनाणेण नच्चा रायाणं कहे- 'राय ! चिंतं मा कुणसु, तव कण्णाए गुणरयणरयणागरो आभापुरीनरीसरो भत्ता होही' । एवं नेमित्तियवयण सुहारसपाणेण हरिसभरियमाणसा मायपियरा वसण-भूसणघणेहिं नेमित्तियं सकारिऊणं विजे । अहं पिपियनामं सोच्चा धरियरोमंचकंचुगा वयणाइरेगाणंदं पत्ता | अह अण्णया सहीजणपरिवरिया अहं जलकेलिनिमित्तं सरियातीरे गच्छित्था । तत्थ थिएण तावसाहमेण एएण इंदजालियविज्जाए तहा हं विप्पयारिआ, जहा त विणा हं न कंचि पासित्था | मझ सहीणं दिट्टिबंध विहेऊण मं च अवहरिअ एत्थ आगंतूण पुक्खरिणीए जालिमा- मग्गेण अवयारिता एसो For Personal & Private Use Only: पढमो उद्देसो ।।७ Page #60 -------------------------------------------------------------------------- ________________ सिरि चंद रायचरि‍ ||८|| Jain Education Inter 1 एम्मि वर्णाम्म आणसी । राय ! दुक्खसागरमग्गाए मज्झ सहेज्जसमए एत्थ समागतूण इमाओ महावसओ तुं मं चित्था, गुणरयणजलनिहि ! मणोहर ! तुम्ह गुणे कहिउँ न पारेमि, अहवा नियपियारक्खणकए जं किंपि विज्जिइ, तत्थ उवयारो कहं मणिज्जइ ?, स-पियापालंणं पियस्स धम्मोच्चिय । जओ बालत्तणम्मि जणओ, जुवणपत्ताइ होइ भत्तारो । वुइढत्तणेण पुत्ता, सच्छंदत्तं न नारीणं ॥११॥ जइ अहं अस्थिणी होती तया तव किर्त्ति गाएज्जा, जसपडहं च वाएज्जा । इयाणि एरिसायारविसेसेण भवतं पाणप्पियं जाणामि । जओ आयारो कुलमवखेइ, देसमक्खेइ भासणं । संभमो नेहमक्खेइ, देहमक्खेइ भोयणं ॥ १२ ॥ एम्मि दुरंतदुक्खम्मि अवरो को सहेज्जं काउं समागच्छेज्जा ? । एवं तीए वयणं सोच्चा वीरसे जनरीसरो तं पसंसिअ सम्माणं च काकणं मणोहारिणि तं बालं पुरओ किच्चा वर्ण अक्कमित्ता तं चिय सोवाणपति आरोहिऊण जालिगादुवारेण वाचीमज्झे समागओ, पुणो वि तत्थ मज्जणं करिऊण वावीए बाहिरं निगओ । तया नियपिट्टाणुसारिणी सव्वसेणिगा तत्थ समागया, विहियनरिंददंसणा लद्धजीविया विव सव्वे भूमिनयसिरा निवेयंति-सामि ! सुहडवुदं चइऊण सावयगणाइण्णे इमम्मि घोरवणम्मि हरिणनिमित्तं गागिणो निग्गमणं न जुत्तं, तुम्हारिसा नरसिरोमउडा पुरिसा जत्तेण रक्खणिज्जा, पुरिसुत्तमा पइपयं न लहिज्जंति- उत्तं च १ अर्थिनी याचिका For Personal & Private Use Only पढमो उद्देसो ॥८॥ Page #61 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ॥९॥ सेले सेले न माणिक्कं, मोत्तियं न गए गए । साहवो न हि सब्वत्थ, चंदणं न वणे वणे ॥१३॥ महंताणं पि विवत्तिदाइणो दुज्जणा लोगम्मि बहवो दीसंति । अम्हे वि पुण्णसालिणो जओ खेमगरं सिरिमंताणं दसणं लहित्था। अबरं च देव ! निज्जियदेवरमणीरूवा का इमा कन्ना ?, कहं च लद्धा ? नाह ! एयाए वुत्तंतं जइ अगोवणीयं तया निवेएसु । निवइणा विवरीयसिक्खियतुरंगमस्स, वावीमज्झगयजालिगासोवाणपंतीए पायालमज्झगमणस्स, वणमझगयतावसाहमस्स कण्णाए य सन्चो वुतंतो कहिओ । अच्चभुयं तं वुत्तंतं निसामित्ता सव्वसामंता महाराय पसंसित्था । तओ समारूढतुरंगरयणो महीवई कण्णासामंताइपरिवरिओ समहूस नियनयरिं पविसित्था । ___अह वीरसेणनरेसो नियदूअं संपेसिऊण पउमसेहरनरवइ इत्थं जाणावेइ, तुम्हाणं तणया सकुसला इह अत्थि, तं मिलिउं तुमए सिग्धं समागंतव्वं, तुमं झायंती चंदावई तणया तुम्ह पायसरोयदंसणे अईव ऊसुगा वइ । विण्णायनियपुत्तीवुत्ततो पउमपुरीवई पउमसेहरो राया मउडरहियनियदेहलग्गाहरणेहिं दूर्भ सकारिऊणं सपरिवारो आभापुरि समागओ । अह वियाणियतयागमणवुत्ततो वीरसेणभवो महया महेणं तस्स नरिंदस्स सागयं कुणित्था । परोप्परविहिय दिढालिंगणा ते असीमाणंदरसनिमग्गा जाया । तो वीरसेणनरिंदो चंदावईए सयलवुत्ततं पउमसेहरभूवइणो कहित्था | पुत्तिदुक्खसवणजायसमवेयणो पउमसेहरो वएइ-आ ! विचित्ता दइव्वगई, कत्थ एयाए १ उत्सुका-उत्कण्ठिता। ॥९॥ Jan Education For Personal Private Use Only Page #62 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप 44 .॥१०॥ सोउमल्लं ? कत्थ य दुहियो तावसो ? कत्थ य साहसियसिरोरयणस्स तत्थ भवो गमणं ? इमं दुग्घर्ड पि दइन्वेण सुघडियं कयं, तम्हा महापुरिसस्स को वि अपुल्यो पहावो । राय ! एरिसं समायरंतेण तुमए मम किं न उवयरियं ? इत्थं सिलाहमाणो नियतणयं उच्छंगे विहेऊण रोमंचिअदेहो नरेसो विहियंजली सविणय वएइ-गुणसागर ! तव गुणे कहिउं न समत्थो, साहसिक्कसिरोमणि ! तुम्ह पच्चुवयारं काउं असक्को म्हि, तओ मइमंत ! इमं कण्णं परिणेऊण मं सहलमणोरहं कुणसु, मम पत्थणा अंगीकरियव्वा, पुव्वं नेमित्तियवयणेण तुमं चिय तीए वरो अणुमओ । इत्थं तस्स वयणं सोच्चा वीरसेणनरीसरो तुहि संठिओ । 'न निसिद्धं अणुमयं' ति जाणिऊण पउमसेहरो राया जोइसियवरदिण्णमुहलग्गदिणे नियविहवाणुसारेण वीरसेणनरिदस्स नियसुयं दाऊणं विवाहमहूसवं कासी, तइया भिगनयणाओ सुंदरीओ धवलमंगलगीयाई गाइउं पउत्तानो । अणुरूववरवहू जोग दट्टण महादेवी वीरमई मोत्तण रायपरिवारो परजणा विय अच्चंतहरिसिया संजाया। पउमसेहरभूवई नियपुत्तिं परिणाविऊणं तह य जंपेज्ज पियं विणयं, करेज्ज वज्जेज्ज पुत्ति ! परनिंदं । वसणे वि मा. विमुंचसु, देहच्छायव्व नियनाहं ॥१४॥ इअ सिक्खं दाऊणं वीरसेणनिवस्स अणुण्णं घेणं नियनयरं गो।। अह पंचविहविसयमुहमग्गाणं पइक्खणं पवढमाण नेहाणं चंदावई-वीरसेण निवाणं मुहेणं दिणाई गच्छंति । A १ सौकुमार्यम् । ॥१०॥ Jan Education international For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ सिरिचंद-1 रायचरिण ॥११॥ वीरमई ताणं तारिसदिढयरसिणेई दट्टणं ईसावसमाणसा रोसारुणलोयणा तेयवयारचिंतणपरा वासरे वइक्कमेइ । वुत्तं च असच्चं साहसं माया-मुक्ववत्तमइलोहया । निन्नेह-निद्दयत्तं च, थीणं दोसा सहावया ॥१५॥ पसण्णमाणसा सा चंदावई तं निरंतरं सिणेह दिट्ठीए पासेइ । पइभत्तिपरायणा विसुद्धसीला सा देवं पिव नियपियं आराहंती वीरसेणचित्तं नियाणुरत्तं कासी। अह अण्णया चंदावईकुक्खिसरंसि को वि पुण्णवंतो अप्पा ससिसुमिणसूइओ गम्भत्तणेण समुप्पण्णो गब्भाणुभावाओ तीए संजायपसत्यदोहला रण्णा सव्वे ते सिग्धं संपूरिआ । कमेण सा चंदावई सुहग्गहनिरिविखए मुहदिणे सुमुहुत्तम्मि ससिसरिसाणणं पुत्तरयणं पसवित्था । जओ रयणीदीवगो चंदो, पच्चूसे रविदीवगो । तेल्लुक्के दीवगो धम्मो सुपुत्तो कुलदीवगो ॥१६॥ __ निद्धणो धणमिव पुत्तजम्मं समायण्णिऊण आणंदपूरिअमाणसो नरिंदो संजाओ । सम्वत्थ पुत्तवद्धावणिआ जाया, पमयाजणाणं धवलमंगलगीयाइं पट्टियाई, रायंगणे मंगलि अतराई वाइयाणि । वीरसेणनरिंदो मग्गणजणाणं अभिलसियाहिगं धणं दासी, कारागाराओ बंदीजणे मोयावित्था, सयणपरिवारजण विविह पक्कन्नाइभोयण-वसणभूसणदाणेण संतोसिऊण दुवालसदिणम्मि सुविणाणुसारेण सुयस्स चंदत्ति नाम करिसु । सो य तेयनियरेण दिणयरो विव दिप्पंतो, कलाहि निसागरो विव वदंतो, पंचधाईहि पालिज्जमाणो नियंगुढगयामयरस १ तदपार चिंतणपरा । ॥११॥ ACAN Jan Education Internationa For Personal & Private Use Only 1. ww.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिण पढ़मो उद्देसो ॥१२॥ पाणेण परमतित्ति पावित्था । बालत्तणजोग्गनवनवकीलणएहि कलंतं रायकुमारं दणं पहिट्ठमणो वीरसेणनिवो नियजम्मं सहलं मण्णेइ जत्तेण य पुत्तं रक्खेइ । ससहरसरिसमुहो चंदकुमारो सुरतरुव पइदिणं वढमाणो निज्जियमयणरूवो महुरुल्लावेहि मायापिऊण चित्ताई पीणइ । जिणधम्मकुसला चंदावई महिसी सया धम्मकिच्चाई कुणेइ । जिणधम्माराहणपरं तं पासित्ता तीए संसग्गवसेण वीरसेणनिवो पाणिवहं चइत्ता निणोवएसि दयामृलं धम्म अंगीकरिता पइदिणं विमुद्धभाववासियहियो जिणच्चणगुरुयणुवइट्ठपवयण-सारसवणपरो संजाओ । सज्जणसमागमेण किं गुणा न संजायंते ? सो नरिंदो अपरिमियजिणिंदवरपासाएहि मंडियं भूमियलं कासी, तह विसेसओ साहुसाहुणीजणसेवाभत्तीए दिणाई वइक्कमित्या । जो बुत्तंजिणप्या मुणिदाणं, एत्तियमेत्तं गिहीण सच्चरियं । जइ एयाओ भठ्ठो, ता भट्ठो सब्वकज्जाओ ॥१७॥ अह चंदकुमारो अवरिसिओ जाओ, वीरसेणनिवो तस्स विज्जागहणसमयं नच्चा तं विउसप्पहाणकलायरियसंणिहिम्मि अज्झयणाय मुंचित्था । एगया वसंतसमए समागए-जत्थ उज्जाणम्मि सहयारतरुगणमंजरीमत्तकलकंठाइपक्खिणो सवणामयसमाई महुराई गीयाई गायंति, पलासरुक्खाणं लोहियकुसुमेहि वसंतनिको खेलइन्च, पवणपेरिअवणगहणलयाओ पुष्फ-फलेहिं समागयं वसंतनरवई वद्धान्तिब्य, चंपयपायवपुप्फाई पयडियमंगलदीवा विव वसंतरायस्स पुरओ सोहेइरे । तया वीरसेणनरिंदो नियसयलपरिवारसहिओ पउरजणेहि सह वसंतरायसिरि पेक्खिउं उज्जाणम्मि समागो । वसंतमहूसवे कीलणपरो राया उच्छलियधुसिण-कुंकुमपमुहविविहरागरंजियगयणो मज्झदिणं पि पभायसरिसं विहेइ । चंदकुमारो समाणवयमित्तेहिं सह तत्थ वणम्मि For Personal 5 Pilvate Use Only ॥१२॥ Jan Education in Page #65 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरि ॥१३|| नाणाविहकीलं काउं पउत्तो । भज्जासहिओ नारदो अणुवमापापारा कीलेइ । गयगामिणीओ निसागरसम वयणाश्रो पउरसुंदरीभो वि तत्य कीलेइरे, तासु कडीसंठवियसुआ कावि बाला चंपयतरुच्छाहीए उवविसित्या, A काई जुबई सहयारसाहाए दोलं विरइऊणं बालगं अंदोलिउं पउत्ता, काई रमणी नियं बगलं हियएण सह नेहेण IN निबिडं आवीडेइ, कावि निरं सुअं चंकमणं सिक्खावेइ, अवरा ललणा सुहमक्खियं देइ, अन्ना थणपाणं करावेइ । एवं नियनियबालेहिं कीलंतीओ रमणीओ पासिता वीसरिय-उज्जाणकीला भिसं वाउला वीरमई पुत्तरहियप्पाणं अहणं मण्णमाणा नीसासे मुंती दइव्वं उवालंभेइ-दइब्व ! दुभगदृसियं मं किं बेसि ?, निदएण तुमए दुक्खभायणं अहं किं निम्मिया ? । जह दीवविहीणं मंदिरं, जीवरहिओ देहो, सुगंधहीणं पुप्फं, जलरहिओ मेहो, नाणविहीणा दया, सम्माणविरहियं दाणं, लवणरहियं भोयणं, कंठरहियं गाणं, तह पुत्तविरहिआ अहं जाया। जीए बालाए उच्छंगे वालो न रमेइ तीए जम्मो निरत्थओ। जओ हसतो निवडतो य, वमंतो लालमंगओ । कासइ चेव धन्नाए अंके रमइ सव्वया ॥१८॥ दुक्खिक्कभायणं तीए अवयारं घिरत्थु, पुत्तं विणा रज्जसामिद्धीओ निष्फलाओ, पुव्वजम्मम्मि मए केरिसं कम्मं समाइण्णं जम्हा इक्को वि मणोहरो तणओ देव्वेण न दिण्णो एवं मुहूं मुहं विलवंती नयणेहिं असई मुंचती दुज्माणपरायणा होत्या । तया रुयंति नियसामिणि पेक्खिऊणं तीए सहीजणो पुच्छइ-भगवइ ! एयंमि वसंतमहसवपसंगे तुव कुओ दुक्खं समुप्पण्णं, इओ तुह मयणसरिसरूवो सामी, इह य तुव सवक्कीपुत्तो चंदकुमारो १ आपीडयति । ॥१॥ JainEducation intem For Personal & Private Use Only Mw.jainelibrare.org Page #66 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥१४॥ Jain Education Internat सविलासं कीलेइ, एत्थ पउरजणा पुरजुवईओ य रमेइरे । अणेगविहकीलारस निमग्गे एए पासिऊण एयम्मि चित्ता - iterature सामिणि ! तुह माणसं कडं कलुसिअं जायं ? । सा वीरमई किं पिन वएइ, करयलनिडिय गंडयला सुण्णमणा झायइ । तइया तीए पुण्णपेरिओ को वि सुगो कओ वि समागतूण सहयारतरुसाहाए उबविट्ठो । मिलाrasini वीरमई पेक्खित्ता परवयारतलिलच्छो सो सुगो मणूसभासाए तं भासेइ - सुंदरि ! किं रोएसिं ?, वसंतकलारंग चइऊण किं दुहट्टिआ झायसि ?, नियदुहं मम निवेयसु । सा वीरमई एवं सुगवयणं सोच्चा उड़द पेक्खिअ, मणुअभासाभासगं सुगवरं निरिक्खिऊण जायकोउगा मउणं चइत्ता भासेइ-विहग ! मम मणोगयभावं नच्चा तु किं विहेहिसि ? | फलभक्खी लहू पक्खी, भमंतो गयणे सया । तिरिच्छो सि वणेवासी, विवेगविगलो तुमं ॥ १९ ॥ म दुभंगो सिया तया तुव पुरओ रहस्सकहणं समुइयं । जो मूढमई अण्णेसि नियरहस्सियवृत्तं तं कई सो केवलं पराभवपयं पावेइ । वुत्तं च रहस्सं भासए मूढो, जारिसे तारिसे जणे । कज्जहाणि विवर्त्ति च, लहए हि पए पए ॥२०॥ अ रहस्वत्तं अणुग्धाडियं चैव वरं । तओ सुगो वएइ - महादेवि ! किं एवं संकसे ? पक्खिणो जं जं कज्जं साहिति तं विडं नरावि असक्का । ते सुणिऊण विहियचित्ता सा कहेइ-सुग ! असच्चं वयंतो किं न लज्जेसि ?, साओ नाणविरहि पक्खिजाई कहं दक्खा ? । तया सुगो कहित्था देवि ! जगम्मि पक्खिसरिसो को अस्थि ?, 8 1 5:arfaar i For Personal & Private Use Only पढमो उद्देसो Page #67 -------------------------------------------------------------------------- ________________ सिरिचंदरायबर ॥१५॥ तिखंडा हिवर - वासुदेवविहुस्स वाहणं पक्खिराओ गरुलो अत्थ, कावयणमुहमंडणं वरप्पयाइणी जडयान foot भगवई सरसई हंसवाहणविराइआ अस्थि, एत्थ तीए सोहाकारणं विहगो च्चिय । कासइ सेट्ठिवरस्स मयवाणबाहाऽसहाए वल्लहाए सुगराओ नवनवकहार्हि अखंडसीलं रक्खित्था इअ तुमए न सुअं १, नलराय -- दमयंती संबंध जणगो मरालो होत्था एवं जयम्मि पक्खिवरेहिं अणेगुवयारा कया । पढियक्खरमेत्ता विहगा वि जीवदयं कुणति, आगमे वि तिरिक्खा पंचमगुणद्वाणाहिगारिणो कहिआ संति । अम्हे गयणचारिणो तहवि सत्थसारवेइणो होमो । नियजाइपसंसा समुइआ, न उ अण्णलहुत्तणहं । एवं सुगरायवयणं सृणित्ता पमुइयमणा वीरमई - सुगरा ! तुमं सच्चवयणो बुहो सि, तुव वयणविलासेण पुलगियदेहा अहं तुमं जीविआओ वि पिययमं मण्णेमि । इह उववणम्मि तुह आगमणं अण्णपेरणाए वा निएच्छाए संजायं ? । सुगो वएइ-केणइ विज्जाह - रेण पालिओ ससिणेहं च सुवण्णपंजरे ठविओ अहं तेण उबरहं सयलकज्जं कुणतो तस्स चित्तं रंजित्था, अह अन्नया मं घेत्तूण विज्जाहरो मुर्णिदवंदण गओ, मुणिंद पणमिऊण कथंजली तप्पुरओ उनविट्ठो । मुणिवरदंस पावरहि अपि तं चित्र झायंतो संठिओ । मुणिवरो महुरवायाए धम्मुवएसं कासी, देसणंते पंजरत्थिअं मं निरिक्खित्ता कहे जो तिरिक्खवंधणासत्तो होइ, तस्स महापावं सिया, हिययम्मि दया न हवइ, दयं विणा क धम्मसिद्धी सिया ? वंधणपडिया पाणिणो परं दुई अणुभवंति, तओ धम्मत्थीहिं को वि जीवो बंधणगओ न विहेयव्वो । सन्वेसिं सुहं चिय पिये । वृत्तं च सव्वाणि भूआणि सुहे रयाणि सव्वाणि दुक्खाउ समुव्विति । तम्हा सुहत्थी सुहमेव देइ, सुहृप्पदाया लहए सुहाई ॥ २१ ॥ For Personal & Private Use Only ॥१५॥ Page #68 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥१६॥ Jain Education Internat इच्चाइ वयणेण परिबुद्धो सो विज्जाहरो गहियनियमो बंघणाओ मं मुंचित्था । तओ हूं मुर्णिदं नच्चा तस्स उवयारं सुमरंतो वर्णतरं अइक्कमंतो रमंतो एत्थ समागंतूण अंबतरुसाहाए उवविट्ठो तर पेक्खिओ । देवि ! तम्हा मम पुरओ गोवणिज्जं किंचि विन, असच्चं न वरमि, तुव चितं अवस्सं भंजिस्सं । वीरमई चिंतेड़वियाणियसत्यसारो एसो सुगो मज्झ पुत्तर्चितं अवणेहि त्ति चिंतिऊण तं पइ वएइ - सुगराय ! समग्गसंपयाजुत्ताए मम माणसे पुत्तचिंता वट्टइ । जओ वृत्तं च अपुत्तस्स सुहं नत्थि, नेव निद्दा 'समो वि न । सुहकिच्चं कओ तस्स, चिंताजुत्तस्स सव्वया ॥ २२ ॥ सुगराय ! तुं मंत-तंतोसहिप्पहावेण चिंतारहियं मं जइ करेज्जा तया तुह सत्ति जाणेमि, अण्णह तुम सत्ति कहूं जाणेमु !, विजयादसमीए जइ तुरंगो न धावइ ता तस्स रक्खणं निरत्थयमेव । तुं बुडो साहसिभो धीरो अ असि, तुं पाणेहिंतो वि अहिगं बंधु मण्णेमि । निप्पण्णे मम कज्जे तुव नवलक्खहारं दाहिस्सं, तुमं सइ सुरहिभोयणसुसाउफळाहिं उवयरिस्सं तव उवयारं न वीसरिस्सामि । सुगो कहेइ-देवि ! मा विसायं कुर्णाह, जगनाहो तब मणोरहं पूरिहि, तुम मम धम्मजणणी असि, चिंतं चइऊण हिययम्मि धीरिमं धरसु, मग्गं दंसि - ऊण तव सुहविहायगो अहं होहिमि । जे परदुक्ख भंजणा सूरा य संति ताणं सव्वत्थ पुण्णंकुरा पयडीहुंति । जणणि ! मणवंछियपयं मम वयणं सम्मं समवधारेसु, एयम्मि वणम्मि उत्तरदिसाए उसहसा मिणो पासाओ विज्जइ, जत्थ चेत्तपुष्णिमाए रयणीए दिव्वाहरणविभूसिय- अच्छरगणो गहियनटुवगरणो महुस्सवं निम्माउं १ शमः शान्तिः । For Personal & Private Use Only RECE पढमो उद्देसो Page #69 -------------------------------------------------------------------------- ________________ पढमो उद्देसो सिरिचंद- रायचरिए ॥१७॥ | समागच्छिहिइ, तासु एगा नीलंबरधारिणी पहाणा अच्छरा अत्थि, तीए वत्थं जइ हत्थगयं सिया तया तुह कज्जसिद्धी होज्जा । वीरमई वएइ तुमए एयं कहं विष्णाय ? । सुगेण कहियं-पुरा अहं तेण विज्जाहरेण सद्धि चेत्तपुण्णिमाए तम्मि जिणालयम्मि जत्तानिमित्तं गच्छित्था, तओ मए इमं वियाणियं. तत्थ तुमए एगागिणीए चेव गंतव्वं, मए कहियसंकेओ न वीसरणिज्जो । एवं सो कीरो तं वीरमई जाणाविऊण गयणे उड्डीणो। तस्स विरहदुक्खेण बाहिआ सा वीरमई न्यणमूहि नेहं पयासह । इओ सपरिवारो वीरसेणनरिंदो पउरजणो य वसंतकीलं काऊण संझाए नयरीए निर्यानयावासम्मि गच्छित्था। कमेण चइत्तयुणिमा समागया । वीरमई सुगवयणं सुमरित्था, जओ एयम्मि जगम्मि सव्वे पाणिणो नियत्थसाहणदक्खा हवंति । फलसिद्धीओ कम्माणुसाराओ लभंति । संझासमओ समागओ, तया सोलसकलापरिकलिओ गयणमंडलं पयासंतो ससहरो मयणरायस्स अप्पडिहयचक्कं पिव सोहेइ, तम्मि समए नियंगरक्खियं वीसासभायणं दासि गेहरक्खण8 ठविऊण, वेसं च | परावट्टिऊणं वीरमई एगागिणी नयराओ बाहिरं निग्गच्छित्था । 'पासेज्जउ इत्थिचरियं,' ससंककिरणधवलिय. वणम्मि भयरहिया गच्छंती वीरमई उत्तरदिसाए दूरओ दिणभमणसंजायपरिस्सम-अवणोयणठ्वविट्टसरं पिव तत्ततवणिज्जकलसं धरतं जिणमंदिरं विलोएइ, पवण-पकंपियज्झयपयागाहिं पहियजणे आहवंतमिव तं उसहपासायं समीवं समागय पासित्ता पहरिसियमणा जाया । तओ सा सोवाणपति समारोहित्ता जिणचेइम्मि गरिछत्था, निबद्धंजली उसहनाहं सा सविणयं बहुसो पणमिऊण नियावरा खमित्ता भगवओ पिट्टदेसम्मि पच्छ १- परिश्रमापनोदनार्थोपविष्टसूर्यम् । ॥१७॥ Jan Education interna For Personal Private Use Only library.org Page #70 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण पढमो उद्देसो ॥१८॥ न्नत्तणेण संठिा । तओ संकेयसमए अच्छरागणो वि तत्य समागमओ, पुव्वं उसहप्पहुं तिक्खुत्तो पयाहिणं काऊणं सिरकयंजली पणमित्ता घुसिणप्पमुहसारदव्वेहि दव्वपूरं कुणेइ, तो जिणगुणगाणेण भावपूरं कुणंतीओ ताओ अच्छराओ संगीयकलाकुसलाओ सज्जीकयतुरियाओ विविइनट्टकलादि पहुणो पुरओ नट्ट विहेइरे, तासु कावि 'सा-रि-ग-म-प-ध-नि'-त्ति सत्तसरभेयभिण्णविविहगीयगाणपुव्वयं चित्तपमोयदाइणि वीणं, कावि 'तो धिक तां धिग्र' इ. नोएण मयंगं वाएइ, कावि ढकं, अवराओ काहलाइविविहतुरियाई वाएइरे, एग-दु-ति-चउत्तालवसंतसरताल-बम्हतालाइभेयभिण्ण नर्स्ट किच्चा-परिस्संता विरमित्या। ___अह तत्थ जिणपासायपुरओ बिमलजलभरिया एगा पोक्खरिणी अस्थि, तीए उवकंठं नियनियवत्याई मोत्तणं नियपरिस्समावहरणटुं पुक्खरिणीए अवयरित्था. परुप्परं उवहसंतीओ कीलारसं अणुभवंतीओ निन्भया ताओ अच्छराओ रमित्था । इओ वीरमई अवसरं आसज्ज मंद मंद संचरंती वत्याणं समीवं गंतूणं मुगरायकहियं नीलवसणं अवहरिऊणं जिणपासायम्भतरम्मि पविसिऊणं मंदिरदुवारं पिहेऊणं पहुचरणसरणं अंगीकरिअ दिढमणा नियकज्जसिद्धि मण्णमाणा दुबारसमीवम्मि संठिआ आसी। अह विहियजलकीलाओ सव्वाओ अच्छरसायो पुक्खरिणीतडम्मि समागंतूण नियनियवसणाई परिहाउं पउत्ता, पहाणा अच्छरा अलक्खियनियंसुगा विलक्खीभूत्रा अवराओ अच्छरायो पुच्छेइ सहीओ ! नेसो उवहासस्स समओ, कीए वि ममच्चयं नीलंबरं गहियं सिया, तइआ सिग्धं पदेयध्वं । तब्बयणं सोच्चा सव्वाओ निब नादेन । २ मदीयम् । ॥१८॥ Jan Education inte For Personal & Private Use Only T Page #71 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥१९॥ Jain Education Internation दंजलीओ सविणयं कहेइरे - जेट्टवहिणि ! सययसेवणिज्जं तुमं उवहसिउं किं अम्हे जोग्गा ?, ससवई कहेमो सामिण ! तु वसणं अम्हे न गिव्हित्था, जीए किंवाए अम्हे जीवामो तीए अविणओ मणसा विन कायन्वो, अम्हा वीसासो धरियव्वो । तया कावि वह पुत्रं इमं देवालयदुवारं उग्घाडियं आसी, एहि तं संवरिअ TET, अओ को वत्थावहारगो दुवारं पिहेऊण तत्थच्चिय अन्भंतरम्मि ठिओ संभाविज्जइ । तीए वयणं सच्च मण्णमाणा सव्वाओ देवीओ दुवारदेसं भागंतूण एवं वरइरे - वत्थावहारग ! अम्हकेरसामिणीए वत्थं सिम्यं सम प्पे, समत्तपाया रयणी, पच्चूससमओ संपयं होही, इभो दूरयरं अम्हेहिं गंतव्वं, देवदूतं मणुआणं उपभोगाय न कप्पइ त्ति जाणेसु, जह अम्हेच्चयं वसणं दाहिसि तया नच्चनिरिक्खणपमुइयचित्तेण तुमए पाहुडं दिष्णं अम्हे मणिस्सामु त्ति, केणइ कज्जेण वा अवहरियं सिया तया वितं समप्पाहि जं किमवि तुह कज्जं तं साहिस्सामो, नरो वा नारी वा सज्जो दारं उघाडेउ, विलंब न सहेमो । 'देवयावयणं असच्चं न हब' त्ि वीसा सा वीरमई दुवारं उग्घाडित्था वृत्तं च अमोहा वासरे विज्जू, अमोहं निसि गज्जियं । नारीबालव भोऽमोहं, अमोहं देवदंसणं ॥ २३ ॥ ताओ अच्छराओ तं निरिक्खित्ता विम्हयं पावीअ । वीरमई वएइ जइ मम कज्जसिद्धिं कुणेह तया तुम्हेच्चयंवरं देमि, पहाणा अच्छरा कहेइ-पियसहि ! केरिसं तुव कज्जं ? पुव्वं लज्जं चइत्ता तं निवेयसु, जओ 'आहारे ववहारे य चत्तलज्जो सुही होज्जा' । तओ वीरमईए भणियं देवीओ ! मम 'सवक्कीए चंदकुमारो नाम १ सपत्न्याः । For Personal & Private Use Only पढमो उसो ।।१९ ॥ www.jalinetiterary.org Page #72 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए Milal प ॥२०॥ पुत्तो विज्जइ, दुब्भगपीलिआ अहं पुत्तमुहं न अणुभवामि, तो मए सज्जणाणं गरहणिज्जं 'चोरिक्कं कयं । देवीओ कहित्था तुमए कहं अम्हकेरो बुत्र्ततो वियाणिओ ! वीरमई भणित्था-केणइ विज्जाहरेण पालिओ सुगराओ मम समीवम्मि आगंतण सव्वं तुम्हाणं चरियं कहित्था, अण्णह तुम्हाणं दंसणं कह होज्जा !, देवीओ! मए नियवुत्तो सम्बो कहिओ, अहुणा मम सुयाहिलासं पूरिऊण गहियवसणा जहिच्छं गच्छेह । अह वियाणियपरमट्ठा अच्छराणं सामिणी ओहिनाणेण दुब्भगदूसियाए तीए सुयाभावं जाणिऊण कहित्था, | एयम्मि जम्मम्मि सव्वहा पुत्तमुहं तव नत्थि, दइव्वविरुद्धं सव्वया न कायव्वं, तह वि पुत्तरहियाए तुव वंछियस्थ-दाइणीओ गयणगामिणी-वइरिनिवारिणी-जलभारिणी-विविहकज्जसाहिणीओ विज्जाओ देम, एआसि पहावेण चंदकुमारसहियं सव्वं रज्जं तबाहीणं होहिइ, ममकेरवयण हिय यम्मि निहेऊण पुत्तदुक्खं विमुंचाहि । चंदकुमारो तुमम्मि माइभावेण पासिहिइ, तुमए वि सो पुदिट्ठीए विलोयणीओ, तं चिय तणयं मण्णमाणा तुमं असे ससुहभायणं होहिसि । एवं देवीवयण सोच्चा पुत्ताऽऽसाविरहिआ वीरमई तीए 'सयासाओ गयणगामिणीपमुहविज्जाओ गिण्हित्था, नियावराहं खमाविऊण तीए तं नीलबरं समप्पेइ । गहीयवसणा सा देवी सपरिवारा नियं थाणं गच्छित्था । अह संपत्तविज्जा वीरमई उसहपहुणो चरणजुगलं नमिऊण नियगेहम्मि समागच्छीअ । एवं तीए इमं राइभववुत्ततं नरिंदाई को वि न जाणेज्जा ॥ अह पभाए संजाए पसण्णमणा सुविहियपच्चूसकज्जा सा वीरमई ताओ विज्जाओ साहिउ लग्गा। कमेण १ चोर्यम् । २ सकाशात् । ॥२०॥ Jain Education inte For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण पढ़मो उद्देसो ॥२१॥ साहियसव्वविज्जा सा चिंताविमुत्ता जाया । सा विज्जासामत्थेण जायपक्खा सप्पिणीव पवण्णवंकभावा सीहिव्व निब्भया अइमत्तचित्ता विलसेइ, मंत-तंतपयोगेण सा वीरमई नरिंदप्पमुहसयलजणे नियाहीणे विहेइ, तेण तीए देसंतरे वि पसिद्धी होत्था। अह वीरसेणनरिंदेण कलायरियपासम्मि पाढिज्जमाणो चंदकुमारो कमेण गणियवागरण-कव्व-रसाऽलंकारच्छंद-लक्खणसत्थप्पमुहविज्जाओ सिक्खंतो तहेव य सत्थऽत्थकलाओ अब्भसंतो सव्वासु विज्जासु पारगओ सुरगुरुसरिसो जाओ । सो चंदकुमारो सरिसवरहि मित्रोहि सह कीलमाणो दिणाई अइक्कमंतो कमेण कामिजणवल्लहं जोव्वणं पत्तो। वीरसेणनिवो अइक्कमिअबालभावं तं णच्चा गुणसेहरनरवइणो रंभासमरूववईए गुणावलीनामपुत्तीए समं नेमित्तियविइण्णसहमहत्तम्मि कुमारस्स विवाहमहसवं कासी। सो चंदकुमारो तीए गुणावलीए सह नवनवाभूसणनेवत्थपरिहाणेण विविहकलाहिं च विलासं कुणंतो कालं वइक्कमेइ । सा वीरमई कुमारजणणीचंदावईए वि चंदकुमारे अहिगं सिणेहं धरती तस्स सव्वटसाहिगा होत्था । एगया नियावासथिआ चंदावई एगते नियपइणो केसकलावं समारयंती कैकसीए य समीकुणंती सुरहितेल्लेण सुवासियं च समायरंती समाणी अत्थि, तइया तीए अंगुलीओ अच्चंतकिण्हनरवइकेससमृहसत्ताओ 'निहसनिहियसुवण्णरेहव्व सोहेइरे । तयाणि सा महीवइसिरम्मि चंदकलासरिसं निम्मलं इक्कं पलियं दट्टणं विच्छायवयणा नियपियं कहित्था, पिययम ! अकम्हा भयं जणणो एगो दओ इह समागओ, भवंतेण सयलवेरिवग्गो नियविक्क १ कांसकी । २ निकषः । ||२ 144 Education in For Personal & Private Use Only T Page #74 -------------------------------------------------------------------------- ________________ पढमो सिरिचंद रायचरिण उद्देसो ॥२२॥ मेण निवारिओ अस्थि, अयं तु एगो निवारिलं असक्को एत्थ समागओ। इअ नियपियावयणं सोच्चा राया वएइ एत्थ को दूओ आगओ ?, मम आणं अइक्कमित्ता अंतेउरम्मि कहं आगच्छेज्जा ?, तं दावय, दंडेमि तं, एवं सविम्हओ इओ तओ के पि अपासंतो नरवई वएइ-एआरिसो को दओ ? जो मुहडपरिरक्खिए पवेसिउं पि असक्कणिज्जे मम अंतेउरम्मि समागच्छेज्जा। चंदावई कहेइ-पिय ! वाउलचित्तो मा भव, जो दूओ देहधारगो सो एत्थ कह समागच्छेज्जा ? अयं तु जगसंहारगो जराओ धम्मणुट्ठाणसमयसूयगो पलियच्छ लेण तुह सिरंसि | समागओ अस्थि । एवं वियाणिय-महिसी-वयणसारो उवसंतकोहो निवई चिंतेइ-अणुवमे देहे जरा समागया, जीए अंगाई सिढिलीहवंति, केसा य धवला हुंति, दंतपंती वि भंसेइ, इंदियगणो नियनियकज्जसाहणविमुहो होइ, | जह वि महादेवेण मयणो दंड्ढो, तया जरा कई न विणासिआ ? जीए अभावम्मि चिंताविरहिआ पाणिणो निरंतरं मुहं लहेज्जा, एवं वियारंतो नरवई नियं अप्पाणं बोहेइ-चेयण! दुरंतदुहोहभरिए एयम्मि संसारे धम्मं विणा एगंतहियगरं अण्णं किं पि न, सरीरं अणिच्चं, असासया समिद्धीओ, जमराओ निच्चं पाणीणं पाणावहारगो सइ सण्णिहिओ चिट्ठइ, तम्हा नियत्थसाहणपरो भव, देहीणं सासयमुहसाइगं धम्माराहणमेव, विसयविसवासणं दूरओ परिहराहि, एसा जरा बाहिरं पयासेइ, तहेव तुम मणसि अक्खय-अज्झप्पसममुहारसं पयडेसु, नाणदंसणचरित्तमइयऽप्पकेरऽन्भंतरपयासं पासेसु, निरयदुक्खजणणरज्जे कि मूढो जाओ। तम्हा विसयसुहं परिहरिअ सिरपलियखग्गेण कामसुहडविणासणटुं संजमरज्जगहणं समुइयं ति चित्ते निच्छय किच्चा वीरसेणो चंदावई कहेइ १ दर्शय । २ दग्धः । ॥२२॥ Jan Education Inter For Personal & Private Use Only www.janelibrary.org Page #75 -------------------------------------------------------------------------- ________________ सिरिचंद पदमा रायचरिप ॥२३॥ पिए ! मम संसारवासो संपयं न रोएइ, अओ भवोयहितरणपवहण संजमं घेत्तणं अणगारो होस्स । वृत्तं च जयसिरिवंछियसुहए अणिट्ठहरणे तिवग्गसारम्मि । इहपरलोयहियटुं सम्मं धम्मम्मि उज्जमह ॥२४॥ इत्थं पियवयणं निसमिऊण महिसी विसयाणुलोमवग्गृहि महीनाहं विण्णवित्था। तहवि सोनिविण्णकामभोगो संजमग्गहणाहिलासो अहिगवेरग्गसोहिरो नाणुमण्णेइ । एवं वीरमई-चंदावईहिं विलोहिओ वि वीरसेणो भवावासं कारागेहं मण्णमाणो नियमुहासयाओ न चलित्था। विण्णायनिवइपरिणई चंदावई 'सईओ पियमग्गाणुगामिणीओ हुंति' ति वयणं सच्चवंति व्व संजायसंजमगहणपरिणामा वएइ-अहं पि भवावासनिविण्णा तुम्हेहि समं सासयसुहजणणि पव्वजं गिहिस्सामि ति निवेइत्ता नियनंदणं चंदकुमारं हियसिक्खं दाऊण वीरमईए समप्पी । वीरसेणनरवई सन्वेसि समुइयसिक्खं पयच्छिऊण चंदकुमारं रज्जम्मि अहिसिंचित्था । तो जिणचेइयम्मि अाहियामहूसवं करावितो दीणाणाडाइजणे य उद्धरंतो सत्तखित्तेमु य वित्तं ववंतो समहं मुगुरुपासम्मि चंदावईसमेओ पव्वइओ । जओ न य रायभयं न य चोरभयं, इह लोगहियं परलोगसुहं । नरदेवनयं वरकित्तिगरं, समणत्तमिमं रमणिज्जयरं ॥२५॥ अह गहियविहसिक्खो वीरसेणरायरिसी कमेण गीयट्ठो होऊण भव्वजणे पबोहंतो सिरिमणिसुब्बयसामिसासणम्मि केवलनाणमासज्ज परमपयं पावित्या । सा चंदावई अज्जा वि निरइयारसंजमं आराहिऊण खवगसेढीए केवलनाणं पप्प निन्वाणसुहं पत्ता । १ वाग्भिः । २ सत्यापयन्तीव ।। ॥२३॥ Jan Education Internal For Personal & Private Use Only T ww.jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप पढमो उद्देसी ॥२४॥ एवं वीरसेणनरवइणो चंदावईए य पमोयप्पयायगो निम्मलो वुत्तो संखेवओ कहिओ। संपयं वीरमई-चंदकुमाराणं विविहरसजगणं चित्ताणंद-पयायगं च चरियं कहिज्जइ, तं तु-सावहाणचितेहि भविएहि सोयव्वं अह अण्णया वीरमई एगते चंदरायं आहवित्र कहेइ-पुत्त ! विज्जाबलसमणियाए मइ विज्जमाणीए तव कावि चिंता न कायव्वा, जइ तुव अहिलासो सिया तो इंदसीहासणं आणेमि, दीहाउस ! जइ तुह आइच्चरहस्स रेवंततुरंगमणोरहो सिया तया तं पि सिग्धं तवाहीणं विहेमि, धीमंत ! जइ कहेसि तइआ कुबेरस्स धणसमिद्धिं हरिऊण तव रज्जभंडारं अक्खयं कुणेमि, सुरगिरि च तव गेहम्मि समाणयामि, सुरकुमारियं पि य तुमं परिणावेमि, कुमार ! मा अलियं वियाणेसु, मईअ-विज्जापहावं वियाणिउं देवा वि न समत्था, किं | माणवा ? । इह इत्थीए चरियं को वि पारं न पावेज्जा, जओ वुत्तं जलणो वि घेप्पइ सुह, पवणो भुयगो य केणइ नएण | महिलामणो न घेप्पइ, बहुएहिं नयसहस्सेहिं ॥२६॥ वच्छ ! जहिच्छं तव सव्वे मणोरहे पूरिस्सं, किंतु जोब्बणथिएण तुमए ममाऽऽणा न उल्लंघणिज्जा, जोव्वर्ण सव्वाणट्टकारगं सिया । जओ वुत्तं जोव्वणं धणसंपत्ती पहुत्तं अविवेगया । इक्किक्कं पि अणट्राय किमु जत्थ चउक्कयं ॥२७॥ नंदण ! जइ अहं पसण्णा ता कप्पतरुलयासरिसा, कुद्धा पुणो विसवल्लरीसमा हं, एवं नच्चा सया सुह इच्छमाणेण तुमए कया वि मम वयणं अइक्कमिऊणं किं पि कज्जन विहेयव्वं, अवरं च मम छिद्दाइं न ॥२४॥ in Education For Personal Private Use Only VTww.jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिण FE ॥२५॥ पासियवाई। चंदनरिंदो कयंजली वीरमई विण्णवेइ -जणणि! एगंतहियचितिगाए तुम वयणलोवं कयावि न काहं तुं चेव मज्झ जणणी, तं जणगो ईसरो य राया मे । सइ रक्खिरी तुम मम, सव्वं साहीणमेव तुह ॥२८॥ अंबे ! तब करुणाइ मम गणणाईअं दव्वं सिया । एवं चंदरायस्स वयणं सोच्चा पहिहमणा वीरमई वएइपुत्त ! बरिसाणं सयं जीवसु, तुं मम पाणेहितो पिओ सि, विणयगुणेण तवोरि भिसं हं तुट्ठा, ममाओ भयसंका न कायब्वा, इमं रज्जलच्छि सुहेण उवभुंजाहि, कल्लाणकोडीओ तुव संतु, इअ सुहाऽऽसिसाहिं तं संभासिऊण वीरमई नियमंदिरम्मि समागया । सुरसरियव्व निम्मलमई सुगुणगणसमेया गुणावली नियप्पियचित्तं तह समावज्जित्था जह सो चंदराओ तच्चित्तो जाओ । एवं रहंगपक्खिणो विव खणंपि विरहवेयणं असहता दोगुंदुयदेवन्च ते सिणेहपासनिबद्धा बहुविहाई भोगाइं भुंजमाणा विहरित्था । दुद्धजलं पिव पवण्णनेहं तं जुगलं सुवण्णख इअ-मणिव्व रेहइ । चंदराओ सया वीरमईए मणाहिमयं कज्जं कुणंतो महिसी य गुणावली वि निच्चं महादेवीवीरमईए पाए पणमंती कई वासरे वइक्कमित्था । रायसहामज्झे लहू वि चंदनिवो रूवेण मयणसमो तेयसा सुमेरुसिहरे दिणयरो विव रेहित्था । चंदरायनरिंदपरिसाए अमरगुरुसरिसा छईसणविउसा पंडियप्पवरा मिहो विवयंता जणचित्ताई रंजित्था । अह एगया विविहाहरणभासुरा गुणावली महिसी सुहासाउभोयणेहिं नियप्पियं संतोसविऊणं सय पि निव्वुत्तभोयणा पमुइयचित्ता नियपासायगवक्खमज्झम्मि उवविसित्था, तयाणि तीए दासीवग्गो वि अहमहमिगाए तं सेवित्था, ॥२५॥ Jan Education in For Personal Private Use Only alww.jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥२६॥ Jain Education Intern तासु कवि अणगहत्थाओ तं वोयंति का वि तंबोलाइमुहवासं देइरे । काई सुहोवमजलभरियकलसा, काउ विगtयविवणकराओ, काई गहीयदप्पणाओ पुरओ चिति । काओ वि कुंकुमजलाई सिचेहरे, कायण वियसिदाडिमदंता विणोयवत्ताहि तं हसाविंति काओ वि तीए कंठम्मि पंचवण्णकुसुमदामाई पक्खिवेइरे । एवं अणेविसेवापरा दासी समाणासु सा गुणावली देवी पफुल्लचित्ता पमोयं अणुहवंती मयणुज्जाणसंपया विव विराइत्था । तयाणि दुराओ विविहवेस विहूसिअं वीरमई आगच्छंतिं विलोइऊण दासीओ गुणावलिं सहरिसं कहित्था, सामिण ! सिग्धं उट्ठाहि, तुम्हेच्चया सासू तुमं संभासिउं समागच्छंती दीसर, तीए जहुइयं विषयं समायरेहि, जो पूयारिहाणं सेवं विहेइ सो सव्वसंपयाणं भायण होइ, जह तुम्हाणं आएसं अम्हे सिरसा घरेमो तहेव तुं पि या आणापालिगा सि, जओ तुह पिओ महाराया वि तीए आणाए सययं अणुबद्धो अस्थि, तम्हा तुं पि इमं सबहुमाणं सेवसु, इमीए पसण्णाए तुम्ह सव्वे मणोहरा फलिस्तंति । पुज्जाणमच्चणाओ, माणं अरिहंति सेवगा निच्चं । कुलया न पयते पुज्जसमच्चणवइक कमणे ॥२९॥ इत्थं नियदासी वयणाई निसमित्ता वत्थाहरणमंडिया गुणावली सहसा समुट्ठाय तीए संमुहं गच्चा पायपंकएस पडिया, विणयनमिर सिरा य सा तं वयासी - भगवइ ! तुम्ह दंसणेण अहं कयट्ठा जाया, तुमए अणुग्गहीया य परमेसरियत्तणं पत्ता, अज्जच्चिय गेहंगणम्मि कप्पलया पयडिया, अज्जेव मज्झ जम्मो सहलो जाओ, अज्जेव य मम आ देवया पसण्णा संजाया, इममेव वासरं सहलं मण्णेमि, अहिगं किं बेमि ? भगवइ ! एत्थागमणेण सुमेor fair अहं विडिया । एवं गुणावलीए वयणाई सोच्चा पट्टिमाणसा सा तं सरलसहावं मण्णमाणा तीए For Personal & Private Use Only पढमो उसो ॥२६॥ Page #79 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि‍ ॥२७॥ Jain Education Internatbhat मुहासि पयच्छे-जाव लोगम्मि अक्खयतेयजुओ धुवतारगो सिया ताव तव कल्लाणदायगं अयलं सोहग्गं चिट्ठउ, जाव इमं भूमंडलं तावतुं पुत्तपोत्तपरिवरिया सुहिणी भवाहि, तओ गुणावली तं ससिणेहं पवरासणम्मि निवेसित्ता निबद्धंजली ती संमुहं उवविसित्था । तीए अपरिमियगुणेण रंजिया वीरमई वयासी - बहु ! तुह नामं जहत्थं अस्थि, तुम उभयं कुलं विहूसियं विणयगुणेण तुमं पहाणा सि, अओ तव मुहपंकयाओ महुरवयणं नीसरेइ, तत्थ किं अच्छेरं ?, मयंकमंडलाओ पीऊसं झरइ, पंकयाओ य सोरब्भं पसरेड, इक्खखंडाओ महुररसो य निस्सरेइ, तं न अच्चन्यं । तुं दीवालीणं कोडि पाससु, पाणेहिंतो हि तुमं अहिंगा मे पिया सि, जं तुम्ह मणवंडियं तं तुम ममत्तो मग्यिव्वं, का वि चिंत्ता न कायव्वा, जइ मम पुत्तो चंदो तुमं दूहवेज्जा तया मज्झ निवेयणीअं, ओ तं सिक्खिस्सामि, तुम्हे दंपईओ नेत्तसरिसाओ मए संमयाओ । जइ सासू बहूए अवरिं सिणेहवंती सिया तत्थ किं कहणी ?, तुमं धूआसरिसं मण्णेमि तुं सुद्धहियया सि, तुमम्मि मम वीसासो अस्थि, कयावि तुं मम aria घिस्ससित निस्संसयं अहं अवगच्छामि, जइ मम वयणाणुसारिणी होहिसि तया मम समीवम्मि विजापमुहं जं किंचि अस्थि तं तुहाऽहीणं चिय वियाणियव्वं, इत्थं वीरमई वायाकोसल्लेण गुणावलिं नियवसं कासी । गुणावली व सरलासयत्तणेण साम्रए सकवडवयणाईं न जाणेइ, तव्वयणं सव्वं सच्चं मण्णे । तीए दासीवग्गो तासु दो वत्तं कुणंतीसु नियनियकज्जाई काउं लग्गो । अह एगंतं लण वीरमई गुणावलिं साहेइ ! राणा असि मम तणओ तत्र पिओ अस्थि, तम्हा तुमं नियमाणसे इमं भवं सहलं मण्णेसि | एम्मि लोगस्मि ममाओ अहिगा कावि नत्थि इअ गव्वमुव्वहसि, किं तु तव जम्मणं अहं निष्फलं चिय जाणामि, For Personal & Private Use Only पढमो उद्देसो ||२७|| Page #80 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ||રા तुं अईव मुद्धा सि, अप्पणो हियं न जाणेसि । इत्थं वीरमईए मम्मवयणाई सोच्चा गुणावली वएइ-अम्मे ! तुम अहं जणणीसरिसं गणेमि, अवराहरहियं में किं निदसि ?, मम किं नूणया अस्थि ? गय-तुरंग-रह-सुवण्ण-रयणदुऊलपमुहाई मणवंछियाइं सव्ववत्थूई विज्जति, मम परिवारवग्गो वि सइ अणुऊलत्तणेण में पडियरेइ, पबलपुण्णुदएण तुम्हारिसी सासू वि सययं मे हिओवएसपरा संपत्ता, तो हंस-जम्मणं कयत्थं चिय मण्णेमि, मारिसी सुकयसालिणी अन्ना कावि नत्थि । तओ वीरमई तीए हत्थं वेत्तृण वएइ-पुत्ति ! तु सव्वहा मुद्धा दीसइ, ममकेरवयणरहस्सं किंचि वि तुमए न विण्णाय, ओट्टपकंपणेण हिययगयभाववियाणगा संसारे विरला संति । किं च एयम्मि लोगम्मि सव्वगुणेहितो बुद्धिगुणो अइदुल्लहो सिया । न दव्वं दवमिच्चाऽऽह, बुद्धिसज्झं इमं मयं । तम्हा बुद्धिगुणो सझो, पुव्वमेव हियस्थिणा ॥३०॥ गुणा सएव पुजंति, न रूवं न कुलं तहा । गुणाणमज्जणे लोगा, पयति जो सया ॥३१॥ मुरुक्खो एव धणोवभोगं महेइ, को वि रूवेण हरिसेइ, किंतु तं न सोहणं, उत्तमा उ निम्मलगुणेहिं तूसंति, तुं पुप्फ पिव सुउमाला सि, केवलं सण्हदुअल्लाई परिहाउं जाणासि, किंचिम्मेत्तं पि तव बुद्धिबलं नत्थि, एगओ चउरो वेआ एगओ य बुद्धिकोसलं एयं उभयं तुं तुल्लं जाणेसि, किंतु विउसा एव एएसि भेयं वियाणेइरे । तुं सयंचिय अप्पाण वि बुहं मण्णेसि, अहं तु तुमं पसुसरिसं जाणेमि, वयणमेत्ते एव तुव कुसलत्तणं सिया, एगेणेव वयणेण मए तुम परिक्खियासि । १ साध्यः । २ सूक्ष्मदुकूलानि । ॥२८॥ Jein Education internal For Personal Private Use Only library.org Page #81 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि० ॥२९॥ Jan Education International अह गुणावली साइ- पुज्जे ! केवलं विमूढमई अहमिह तुमए कहं नाया ?, अहं विउसिम्हित्त सच्चं अवगच्छामि, अहिगं किं वयामि ! ससलाहा सव्वहा अणुइया । जओ वृत्तं परवृत्ता गुणा जस्स, निग्गुणो वि गुणी सिया । इदो विलहुओ होइ, सयं पंक्खाविए गुणे ॥ ३२ ॥ जणणि ! तुव पुत्तो मम भत्ता अस्थि, एयम्मि तिहुवणम्मि एयस्स सरिमो अण्णो कोवि नरो नत्थि, निम्मगुणनियर भरिएण तारिसेण सामिणा अहं अप्पाणं कयपुण्णाणं जगाणं पहाणयमं मण्णेमि, तहवि तुं मईयजम्मणं कहं विगोवेसि ? । वीरमई वैज्जरेह वच्छे ! सावहाणत्तणेण मम वयणं सुणाहि नियमणंसि मा एवं मोज्ज, तुम्हकेरसामिणो चंदरायस्स का गणणा !, तं को परिजाणेज्जा ?, जइ अवरे पुरिसे निरिक्खेज्जा तया तत्र गव्वो न होज्जा, कूपमंडूओ सागरतरंगे कहं जाणेइ ?, कुज्जानारी रइरूवविभूई कहं वेएइ ?, जो नारिएलफलासाय न जाणाइ तस्स कक्कडीफलाई महुराई हुंति, नयरजणाणं विश्वं वणेयरो कहं जाणेज्जा ? जो कंबलं परिहाइ सो पट्टसुयवसणाणंद कहं लहेज्जा ?, जेण पवहणाई न विलोइयाणि तस्स तरणद्वं तुंबिगा चैव पिया होइ, तेल्लिगवसहो हलकरिसणं कहं जाणेज्जा ?, वच्छे ! तुमं मंचिगामंकणव्व सव्वहा अबुहा सि, जओ लोगम्मि एयारिसा इक्किक्कपुरिसा संति, जे रूवसंपयाहिं पच्चक्खं अहिणवरइपइ - पुरंदरा इव दीसंति । इत्थं सासूवयणाई सृणित्ता गुणावली वएइ-जणणि ! मं एवं मा वयाहि, अण्णे चंदरायार्हितो अहिगरूवसंपत्तिसालिणो होहिरे, किंतु तुम्हेच्चय कुलुज्जोयगरो चंदसरिसो इक्को एव चंदराओत्ति । सीही उ एक्कमेव पुत्तं १ स्वश्लाघा । २ प्रख्यापिते ३ कथयति ४ मकुः मांग For Personal & Private Use Only पढमो उद्देसो ६९ Page #82 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिष पढमो उद्देसो ॥३०॥ पसवेइ, सियाली अणेगे पुत्ते पसवए, कत्थरिगा मिगा कत्थई कयावि य लहिज्जंति, अण्णो हरिणवग्गो बहुसो दीसइ । तम्हा तव पुत्तो चंदो कत्थ ? मंदमइणो अण्णे नरा कत्थ ? अवरे सव्वे रायाणो तुम्हकेरपुत्तम्स चंदरायस्स चरणनहसरिसा एव सति । जहि गयंदो तुलिज्जइ तत्थ गद्दहो तस्संगई कहं अरिहेइ ? । जत्थ सुरतरुसरिच्छा रुक्खा रेहिरे तत्थ करीरस्स का गणणा ?। तुम्ह तणयं चंदरायं सामि पावित्ता अहं निय जम्मं सहलं मण्णेमि । मम भग्गुदयाओ जो भत्ता मिलिओ सो मम देवव्व पूयणीओ अस्थि । भोयणसमए जं भायणे समागयं तं पक्कन्नं विष्णेयं ति । तओ वीरमई साहेइ-गुणावलि ! जंतुं वएसि तं सच्चमेव, मम पुत्तो चंदराओ गुणोत्तमो अस्थि, किंतु बहुरयणा पुढवी सिया। चंदरायाओ वि अडिगगुणोवेआ पुरिसा अणेगे संति । जइ तुमं देसभमणं करती तया तव विसेसविण्णाण हुँतं, केवलं तुं आभापुरि वेएसि तो अण्णनयराई कह जाणेज्जसु ?, रमणिज्जाऽरमणीअविवेगो तव दुल्लहो, तो तुम्ह जम्मं विहलं चेव जाणामि, एयम्मि तुमए कोहो विन विहेयव्यो । जइ इमम्मि समए सव्वविण्णाणकुसलाए मारिसीए सासूए संपत्ताए देसंतरं न पेक्खिहिसि तया तुं कइया देखिस्ससि । एण्डि पि संकोयं धरेसि, तो तुं सव्वहा 'कोऊहलवियाणणविमुहा विज्जसि, अलं बहुणा वृत्तणं, तव जम्मो वणपुप्फ पिव निरत्थओ गच्छइ । जइ तुं विविहदेसायारे न पासेहिसि तया माणवभवं सहलं कहं काहिसि ?। अहिणवतित्थ-गिरिवर नगर-निवेस-कुड-सरिया-उज्जाण-वणखंड-नरवरनरवइवहु-विविहविणोय-गीय-नच्च-तुरिय-पवित्तचरित्ताई जे निरिक्खेइरे ते नरा धण्णा । ताओ जणणीओ १ गजेन्द्रः । २ कुतूहल० । ॥३०॥ Jain Education intery For Personal Private Use Only ww.jainelorary.org Page #83 -------------------------------------------------------------------------- ________________ सिरिचंद-४ रायचरिष ॥३१॥ वि धण्णाओ जाओ विविहकोउगविलोअणरसिगाओ पुत्तीओ पसविरे । आसमुहे हयकपणे दीहकपणे इक्कचरणे गूढदसणधरे विमुद्धदंते मणसे अदट्टणं तुं लोगम्मि मणुअगणणाए कहं अरिहेज्जा ? | तुमं तु भोयणपाणासारायणवेइणी वत्थालंकारविहुसिआ केवलं उयर-फासिणी नियमंदिरम्मि पमोयंती चिट्ठसि, गेहम्मि चिटुंती तुं कुसलत्तणं कह लहेज्जा ?, नीइसत्ये कुसलत्तणं पंचविहं दंसिअं तं जहा देसाडणं पंडियमित्तया य, वारंगणा रायसहापवेसो । अणेगसत्थाण विलोगणं च कोसल्लमूलाई भवंति पंच ॥३३॥ इह देसाडणं पहाणं कहियं, तुमत्तो पक्खिणो वि उत्तमा संति, जो ते गयणम्मि परिअडंता विविह-अच्छेरलगाई विलोयंति । जहा रंको गुलं सुहोवमं मण्णेइ, तह तुमं सव्वं चइत्ताणं एक्कमेव चंदनरीसरं जाणेसि, सिणे हाऽसिणेहवत्तं पि जाणिलं असत्ता सि, जो विएसगामी सो केणवि न वंचिज्जइ, जो वुत्तं दीसह विविहचरितं, जाणिज्जइ सुयणदुज्जणविसेसो। धुत्तेहिं न वंचिज्जइ, हिंडिज्जइ तेण पुढवीए ॥३४॥ अवरे पुणो गेहसूरा मढपंडिआ य बहवो दीसेइरे, किंतु जे विएसम्मि सम्माणं लहेइरे ते च्चिय 'ओयसिणो विउसा य विरला संति । जं किंपि अण्णेसि दिज्जा तं पत्तस्स अत्थस्स फलं, जं च विविहदेसंतरत्थ-कोउगाई विलोइज्जति तं चिय जीवियस्स सहलत्तणं विण्णेयं । इअ वीरमई वयणाई समायण्णिऊण १'भाश्चर्याणि । २ भोजस्विनः । ॥३१॥ Jein Education internal For Personal & Private Use Only Jww.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥३२॥ Jan Education Inter गुणावली वes - अम्मर ! तव वयणं सच्चमेव सिया, तह वि अम्हेहिं देसतर पेक्खिउं कहं गच्छिज्जइ ?, जाओ नारीओ निरंकुसाओ स-तंतचारिणीओ कोउगपेक्खणसीलाओ मणपमोयविहारिणीओ ताओ चैव बहुविदेसे वियरंति । भगव ! अहं तु विस्रुद्धकुलसंभवा रायमहिसिम्हि तओ नियपासायाओ पयमेत पि बाहिरं गंतुं अजुत्त, तया देसंतरगमणस्स का वत्ता ?, पुज्जपाए ! तुम्हेच्चयवयणेण कोउगाई पेक्खिउं मम अईक rferer aes, किंतु मोरो नच्चकलं विहेऊण नियचरणाई निरिक्खेइ । जइ असिक्खियं अविण्णायं कंपि आयरामि तइया हं केवलं दुक्खभायणं होमि, जलकुक्कुडो हि जहिच्छं तरि उं पेक्कलो, न कागो । अम्मे ! हं अबला अम्हि पिययमाओ खणमेत्तं पि दूरं ठाउं अक्खमा, तं च सामिं पयारिउं मम मई कहं सिया ? | कुलीणगणाहिं छम्मर हियत्तणेण नियपिओ चेत्र सययं निसेवणीओ अणुवट्टियन्वो य । उत्तं च वालत्तणम्मि जणओ, जुव्वणपत्ताइ होइ भत्तारो । वुइढत्तणेण पुत्तो सच्छंदत्तं न नारीणं ||३५|| अओ धम्मपत्तीहिं सच्छंदायरणं सव्वहा चयणिज्जमेव । जइवि गूढत्तणेण विहियं कज्जं अवरो न जाणेज्जा तह विससिरविणो सयलवुत्तंत जाणेइरे एव । एवं कए वि तम्मि कयाई तं अकज्जं नियसामी वियाणेज्जा तइया देस - परदेसा मं रक्खिउं समत्था किं होहिरे ?, 'तम्हा नियविरण सद्धि देसंतरगमणं इत्थीणं समुइयं' ति अहं मन्नेमि । पुरिसपक्खि-पवणा सेच्छाचारिणो, तओ ते हि जहिच्छं बच्चे१ समर्थः । For Personal & Private Use Only पढमो उद्देसो ||३२|| Page #85 -------------------------------------------------------------------------- ________________ इरे । इत्थं गुणावलीए अहिप्पायं जाणिऊण वीरमई तं अण्णहा काउं विविहवयणजुत्तिं पारंभेइ-मुद्ध ! जाई कज्जाई इत्थीजणो कुणेइ ताई करिउं पुरिसवग्गो न पहुप्पइ । इत्थीचरियाई अइगहणाई विज्जति, वुत्तं च-- सिरिचंद गह-सूर-चंदचरियं, ताराचरियं च राहुचरियं च । जाणति बुद्धिमंता, महिलाचरियं न जाणंति ॥३६॥ रायचरिणा गंगाए वाल्या सायरे जलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता, महिलाचरियं न जाणंति ॥३॥ जओ हरि-हर-बम्ह-पुरंदरा वि इत्यीवसवट्टिणो होत्था, ताहि विविहतवसोसियदेहा मुणिणो वि निया॥३३॥ हीणनीया तयज्झवसाणपरा जाय त्ति लोइयसत्थपसिद्धं दिलुतं के न वेयंति ? । इत्थीणं चरियं के पारं पावेज्जा? । एयम्मि लोगम्मि नारीहि अवंचिया पुरिसा विरला दीसंति । मयभरियाओ ललणाओ विसमं महागिरि आरोहंति, नागरायं पि सवसं निति, कवडपेडिआ जुबईओ भुआहि महासरियं पि तरंति, कलाकुसलाओ ताओ मिगवईहितो विन बीहेइरे, पसण्णचित्ताओ ताओ कप्पतरुसरिसा संति, कुद्धाश्रो वि विसवल्लरीसमाओ सज्जो पाणावहारिणीओ हवंति। जाओ माणिणीओ नियभत्तहितो बोहिति तीए जम्मो कट्टदायगो वियाणियव्यो, थीचरियाई को सिक्खावेइ ? सहावी तेसु सय चिय कुसला हुति । मोरस्स अंडाणि को चित्तेइ ?, हंसस्स गई को अज्झावेइ ? गयंदकुंभत्थलपहरणे हरिणाहिवं को उवएसेइ ?, विणा अब्भासं सहावओ चिय जाइगुणा समुप्पज्जति । तओ तुं पि चंदरायाआ भयं मा संकसु, वच्छे ! रत्तीए अम्हे गयणगामिणोए विज्जाए नहमग्गेण अणेगाई कोउगाई निरिक्खिउंगच्छिस्सामो, तत्थ य नियचित्ताणुऊलपमोयरसं अणुहवेऊण रयणीए असमत्ताए एव एत्थ पच्छा १ पेटिका-मञ्जूषा । २ सद्यः । KAREKARENAKACKERAKAKAR ॥३३॥ Jan Education International For Personal & Private Use Only takww.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ आगच्छिस्सामु, अम्हेच्चयवुत्तंतं तब भत्ता कहं जाणिस्सइ?, कयावि स तं वियाणिस्सइ तो वि तमए न सिरिचंद- बीहियव्वं । जो मसगाणं उबद्दवेण किं गिहवासचागो विहिज्जइ ?, तो तुमं निच्चितमाणसा चिट्ठसु । इस राय चरिणा चीरमईए जुत्तिपुरस्सरं वयणविलासं सुणित्ता गुणावली चिंतित्था-'सासूसहेज्जेण विविहच्छेराई सुहेणं पासिस्सं, जओ तीए पासम्मि बहुविहविज्जाओ संति, तो मम भत्ता मम नाम पि न गिहिस्सइ' इत्थं वियारिऊण ॥३४॥ गुणावली वीरमई साहेइ-सासु ! अहं तुमं सरणं संपत्तम्हि, मम जीविरं तुम्ह आयत्तमस्थि, तव सयलवयणं मम माणणीअं सिया, नवनवकोउगाई मं दंसिउं तुं महेसि, अओ मम चित्तं ताई सयलाई पेक्खिउं ऊसद्देइ । किंतु मम एगा एसा पत्थणा जह मम लज्जा चिट्ठइ तह सव्वहा तुमए पयट्टियव्वं । तुम्हाओ मं अभिण्णं वेएसु. अम्मे ! तुम मज्झ सिरमउडं असि, पसण्णा होऊण अज्जच्चिय मम कोउगं दावेसु, संपयं मम चित्तं तदसणाउरं वइ । जो नच्चणसमए मुहच्छायणं न जुज्जइ, मंतपोगेण मम भत्ता पढमं तुमए वसीकरियव्यो, जह सो मंन दूमेइ, तं च नच्चावि कुद्धाउलो न होज्जा। इत्थं गुणावलिं नियवसवट्टिणि मण्णिऊण वीरमई वयासी'वच्छे ! मम अंतियम्मि ओसोवणी विज्जा विज्जइ, जइ कहेसि, तया समग्गनयरजणे पाहाणसरिसे विहेमि, तया | तुम्ह सामिवसीकरणम्मि का गणणा ? । एहिं तव चित्तं कोउगदंसणे जइ ऊसहेइ तइया सुणसु, अज्जच्चिय दंसणिज्जं कोउगं विज्जइ, इओ अट्ठारससयकोसपमिअभूमीए विमलापुरी नाम नयरी अत्थि, तत्थ 'विइआरिगणो मयरज्झओ नाम राया रज्जं कुणेइ, तस्स तणया पेमलालच्छी लच्छीसरिसा वट्टइ, सव्वंगसुंदरी जा बम्हणा १ कांक्षसे । २ उत्सहते । ३ विजितारिगणः । ॥३४ा Jain Education tema For Personal & Private Use Only www.janelibrary.org Page #87 -------------------------------------------------------------------------- ________________ | पढमो | उद्देसो सिरिचंदरायचरिप ॥३५॥ नियहत्थेणेव निम्मविया दीसइ । तं रायकण्णं अज्जच्चिय रयणीए सिंहलपुराहिवस्स सिंहरहनरिंदस्स नंदणो कणगज्झो नाम परिणेहिइ, बहुविहववंताणं ताणं विवाहमहूसवो अईव पेक्खणीओ अस्थि, जइ तुं मए सद्धिं आगच्छेज्जा ता दंसणारिहं तं कोउगं अज्जच्चेव दोवेमि' इअ सासूए एरिसाणि वयणाई मुणित्ता गुणावली वएइ-अम्मए ! तुं सयलगुणावासा सि, भवारिसी सासू मए पबलसुकयवसेण संपत्ता, किंतु अटारससयकोसं जाव दूरं एगाइ रयणीइ कहं गम्मिहिइ ?, तत्थसंतियं च कोउगं कहं दीसिहिइ ?, जइ काई देवया होज्ज तया M अप्पेण कालेण तत्य गंतुं पक्कला सिया, माणवो उ कहं तत्थ गच्छेज्जा ? वीरमई क्यासी-वच्छे ! दुरयरपयाणं नच्चा कह 'वेवसे !, अहं गयणगामिणि विज्जं जाणेमि, जीए पहावेण जामिणीए लक्खजोयणं गंतूणं पच्छा आगच्छामि, कित्तियमेत्तं एवं ?, इमं तु मम इक्कपयतुल्लं वट्टइ, विज्जापहावेण किमवि असझं न मण्णेमि, कायरया न कायव्वा । गुणावली तीए अच्चन्भुयं विज्जापहावं निसमित्ता पत्तपरमाणंदा वएइ-सासू ! एरिसी मणपमोयपयाइणी विज्जा सन्चट्ठसाहिगा साहीणा अस्थि, किंतु अम्हाणं पयाणसमओ कहं मिलिस्सइ ?, जो अहुणा निवई सपरिवारो रायसहाए विज्जइ, दिणयरत्थं जाव सो य तहिं चिट्ठिहिइ, तो य सो नियट्ठाणम्मि समेच्च संझाविहिं च काऊण पढमपहरे गए मम पासायम्मि समागच्छिहिइ, तओ एगं पहरं जाव मए सद्धिं हासविणो काही, पत्ते तइयजामे सो सयणम्मि निद्दामुहं अणुहविस्सइ, तो पच्छिमपहरे समुट्ठाय सो गोसकज्जाई समायरिस्सइ अओ खणमेत्तं पि रयणीए मम अवगासो न, तो अहं तुमए सद्धिं कहं आगच्छिस्सं? । १ दर्शयामि । • वेपसे । ३ दिनकरास्तं यावत् । . गोस-प्रभात-प्रभातकार्याणि । ॥३५॥ Jan Education International For Personal & Private Use Only V I Page #88 -------------------------------------------------------------------------- ________________ सा वीरमई भासेइ-'हुसे! तुं निञ्चिता भवाहि, भयं मा संकेहि, मम कलाकोसलं पेक्खम, अज्ज तव पई तुम्ह सिरिचंद- मंदिरम्मि सिग्यं समागच्छिहिइ, तओ तुमए जुत्तिपुच्चयं तं सुवाविऊण मम समीचम्मि तुण्णं आगमणिज्जं ति | रायचरिणच | सरलसहावं गुणावलि वियाणाविऊण वीरमई साऽऽवासं समागया। तो गुणावली नियमणंसि चिंतेइ-मम सासू महागुणरयणनिही दीसइ, गेहत्थियाए उ मम जत्ता संपत्ता, वत्ताकलाए अईव कुसला पेक्खिज्जइ, मम तीए • ॥३६॥ वयणम्मि वीसासो नस्थि, जइ तव्वयणाणुसारेण अज्ज मम पिओ सिग्धं समागमिस्सइ तया वीसासो होज्जा। इओ वीरमई स-निवासे गंतूण अत्ति रहसि विज्ज साहिउं पवहित्था, तो विज्जापहावेण तब्बयणपडिवो देवो पच्चक्खीहोऊण वएइ-किम, अहं आराहियो ? वीरमई वयासी-कोवि देवाराहणं निरत्ययं न कुज्जा, तुम्ह आराहणनिमित्तं एवं जाणेसु, किंपि छउमं विहिज्जउ, जेण मम तणओ रायसहाओ आइच्चे विज्जमाणे समाणे नियमंदिरं आगच्छेज्जा । देवो वएइ-इमं कज्ज महंतं न मण्णेमि, 'अंजलिपमाणजलम्मि कि तरणकिरियारंभो विहिज्जइ !, तहवि तव पुत्तो अहुणा गिह आगच्छेज्जा तह कंपि उवाय कुणेमि त्ति साहिऊण देवेण दुज्जणहिययव्व अईव सामयमा बद्दला विहिया । सिहिणो ते बद्दले दठणं केकारवं करिउं पारंभित्था, मयरज्झयकरवालव्व अइ चंचलाओ विज्जो दससु दिसासु पयासित्या, जलहरगज्जणेण परिओ गयणयलं भरियं, सबओ गाढूधयारो संजाओ, खणेण वारिवाहो धारासंपाएहिं वरिसिउं लग्गो, सीयलो वाऊ जणहियएहिं सद्धि रुक्खे कंपावतो पसरिओ, एवं अकम्हा देवपहावेण वारिहरेण गयणमंडले समक्ते सव्वओ य अंधगारमइए जाए नरवई १ स्नुषा-पुत्रवधूः । ॥३६॥ Jan Education interat For Personal Private Use Only Page #89 -------------------------------------------------------------------------- ________________ पढमो उद्देसो सिरिचंदरायबरिप तण मइ वाउळया पर ॥३७॥ ख वती गंगाबालुगाको ठवेइ, तो चं रायसहं विसज्जित्ता नियावासं समागच्छित्था। दिणयरे विज्जमाणे समागयं भूवई नच्चा गुणावली परम विम्हयमुवागया, सासूए य वयणे तीए अईव विसासो होज्जा । नियागारम्मि आगच्छंतं पियं निरिक्खिऊण गुणावली णडालपट्टे अंजलि काऊण संमुहं च ठाइऊण वएइ-पाणप्पिय ! अज्ज सवेलं तुम्हे समागया, पुणो तुम्हाणं चित्तं अईव वाउलं कई लक्खिज्जइ ?। चंदराओ कहेइ-पिए ! अकाले बुट्ठी पडइ, अईव सीयलो मरुओ वाइ, तम्हा अहं सत्तरं समागो म्हि, अज्ज वुद्विसंपारण मम काया भिसं कंपेइ, तेण मइ वाउकया दीसइ । तो भत्तिभरनमिरा गुणावली सिणेहं 'दक्खवंती गंगावालुगाकोमलं सेज्जं सज्जीकरेइ, तत्थ य सुउमालं 'उसीसगं ठवेइ, तो चंदनरेसो सण्हवत्थेग बद्धकण्णजुगलो पल्लंकम्मि उवविसित्था । गुणावली कत्थूरिगाइसहव्यवासि तंबूलबीडगं तस्स दाऊण पाणाय विविहाऽऽसवाइपाणगं दासी, तो य नारायणाइतेल्लेण तस्स सरीरं विमदेइत्था । एवं अणेगसोगंधियदव्वुवोगेण सम्बो परिमलो पसरिओ। वगयसीयपीलो निबई खणेण सत्थचित्तो जाओ। तओ वसणेण सरीरं दक्किऊण नरोसरो सुवी। गुणावली उ नियसामिपाए संवाहिउं पवहित्था, तो नरिंदो जगह वा उवह ति जाणिउं इच्छंनी सा पुगो पुगो तं विधोहित्था, एवं कियंते गए काले संझासमभो संजाओ, तयाणि सा नियमापूर मंकेयं झायंतो सेन्नाओ उहाइ पुगो उवविसइ । वत्थंतरिओ जागरंतो नरिंदो असत्यचित्तं गुणावलिं दगं नियवेसि विचितेइ, अाज खलु नवीग समुवट्ठियं किंपिदीसइ, जो इमोए चित्तं चंचळ लक्खिन्ना, कम्मिवि कम्जासंगे एसा बाउलमगा पासिज्जइ, १ दर्शयन्ती। २ उच्छीर्षकम्-उसीकुं । ॥३७॥ Jan Education International For Personal & Private Use Only INow.jainelorary.org Page #90 -------------------------------------------------------------------------- ________________ तओ उट्ठ-उववेसणं कुणंती मं विप्पयारित्ता कत्थ वि गमिरसीला बट्टइ, सुसीला एसा दसीलविलयव्व पावसिरिचंद- पंकेण अप्पाणं 'मइलिउं कहं पयटिया ?, तत्तं न नज्जइ । नूणं इमिआ कुसंगदोसेण दुट्ठसीला संजाया, रायचरिप४ अण्णहा मारिसे पिययमे लद्धे अण्णेण समं पीइमई कहं होज्जा ?। अहमजणसंगेण इत्थी एरिसी होइ, ४ संदेहरहियं एयं, जच्चसुवण्णस्स टंकणखारेण सह संजोगो होइ, सुगंधियघणसारस्स य अंगारेहिं सद्धिं थिरया, ॥३८॥ हवइ, चओरपक्खी अंगारे भक्खिउं महेइ, उत्तमो य बउलरुक्खो कामवसो मज्ज पिविउं वंछेइ, एवं कया वि कासइ सुहवत्थुस्स असुहे रुई होइ । तद्देव अज्ज एसा मम महिसी मं वंचिऊण कत्थ वि गमणमणा बट्टेइ । किंतु मं जागरंतं नच्चा एसा संकोएइ, तह वि मम पुरओ इमीए पवंचो न ठाहिइ एवं वियारंतं नरवई निहायंतं विण्णाय गुणावली छलं गवेसिऊण सज्जीभूया पत्त-परमपमोया सामघरं गच्छित्था । वियाणियतच्चरित्तो खग्गसहेज्जा भुवई पच्छन्नत्तणेण तं अणुसरित्था। इओ वीरमई संझाए वहुए आगमणं जाव पइक्खमाणा चिटइ, ताव गुणावली तीए दुवारदेसं गंतूणं मंदसरेण दारं उग्घाडावेइ । वीरमई आगयं तं विलोइऊण पहरिसियमणा सायरं तं सक्कारित्था, समुहेण य सविज्जाए पसंसं कासी । अह गुणावली वएइअम्मे ! तुम्ह वयणेण नियपियं वंचिऊण केणावि अलक्खिज्जमाणा तव नेहपासबद्धा इह समागया, एहि तुव जं रोएइ तं निवेएसु, अन्नं च अविलंबेण पुण्णमणोरहा इह हं जाव पच्छा आगच्छामि ताव मम पिओ न जागरेज्ज, जह य स अम्हाणं चरियं न जाणेज्जा तह विहिज्जउ । एयम्मि समए दुवारसमीवसंठिओ चंदराओ १ वनितेव । २ मलिनयितुम् । ॥३८॥ Jain Education Inter For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ पढ़मो उद्देसी Mताणं पच्छण्णवुत्तं सोच्चा नियमणंसि निच्चयं कुणेइ ज सासूबहूओ परुप्परं मिलिऊण अहुणा किं पिअणटुं काउं उज्जयाओ सति । अह वीरमई तं भणेइ-पुत्ति ! सत्तरं उववणं गतूणं एगं कणवीरकंब घेत्तणं सिग्धं एत्थ समागच्छसु । सिरिचंदरायचरिण तुच्छबुद्धिनारी सहावाओ अइभीरू सिया, अओ निभएण तुमए तत्थ गंतव्वं । तं 'कबि मंतित्ता तव दास्सं तीए कंबाइ जीए सेज्जाइ तव पिओ सुविओ, सा सेज्जा तिक्खुत्तो तुमए ताडियव्वा, तेण तुम्ह सामी ॥३९|| झत्ति निदाहीणो होही, जाव अम्हे मणाभिमयं कोउगं दणं पहायम्मि समागच्छिस्सामो ताव नरेसो न जग्गिहिइ । इत्थं वीरमईचयणं निसमिऊण गुणावली निम्भया कणवीरकंबि आणेउं उववणं गच्छित्था । भूवई वि अबलाचेट्टं निरिक्खि भयरहिओ तं अणुगच्छित्था। महिसी नियकज्जरया कणवीरतरुसाहं छेत्तण घेतूणं च सासूसमीवं आगच्छित्था । नरिंदो वि चिंतित्था-दिवा वि इत्थीओ बीहेइरे, इमा उ सुउमालंगी कहं एत्थ गाढंधयारमइय-उववणम्मि समागया ?, एवं तीए साहसं वियारंतो नियसयणसमीवं समागओ, चिंतेइ य जं एण्डिं गहीयकणवीरकंबा मम पिया सेज्ज पहरिउ समागच्छिहिइ त्ति ओहारिऊणं सयणे वत्थ निम्मियपुरिसागिई ठविऊणं तं च वत्थेण 'दक्किऊण सयं तु दीवस्स पिट्ठभागम्मि गुत्तत्तेण संठिओ, जो गुणावली समागया समाणी मन पेक्खेज्जा । 'छलपरपहाणपुरिसाणं पुरओ इत्थीणं का गणणा' ?। __ अह वीरमई तं कविं मंतिऊण गुणावलीए पदाय कहित्था, चंदरायाओ तुमए न बीहियव्वं, चित्तम्मि य १ कम्बिम्-यष्टिम् । २ अवधार्य-निश्चयं कृत्वा । ३ छादयित्वा । ॥३९॥ Jan Education in For Personal Private Use Only Twww.jainetkorary.org Page #92 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए 118011 Jain Education Intern धीरतं धरिऊण पुव्वत्तं मम वयणं सव्वं विज्ञेयव्वं । गहियकंवा गुणावली तओ सिग्धं निग्गच्छित्ता निवसयणसमीवं गंतूणं सम्मं च निरिक्खणं अकिच्चा निद्दायत्तं च नियसामिं वियाणित्ता विसेसवियाररहिया सज्जाइ उवरिं तिक्खुत्तो कंवा-पहारं दाऊण पच्छा निवृत्ता । पच्छण्णत्थिओ चंदराओ विर्चितेइ - विमाऊए वीरमईए इमा बहू मुझ्छु सिक्खविआ, जं सुकुलुप्पण्णा वि इमा अणरिहपत्रंचं निसेवेइ, अहो !! नारीणं साहसं । तओ सा कयकिच्चा सज्जो सासूए समीवं समागया । भूवई वि निभओ तच्चरियविलोअणरओ तं अणुगच्छित्ता दुवारदेसम्मि निलीणो जाओ । 'निच्चलहिययाणं उज्जियविक्कमाणं पुरिसाणं कत्थ वि भयं न सिया' । अह गुणावलीसाहियवीवृत्तं सच्चा वीरमई तीए कम्मकोसलं पसंसित्था । तइया पमुइयमाणसा गुणावली वएइ - अंबए ! मज्झ सामी निद्दायत्तो संजाओ, तहवि इमे पउरजणा सव्वे जग्गेइरे ताणं कोवि अम्हेच्चय-रहस्सवुत्तं विष्णाय ज रायाणं कहेज्जा तया मम का गई होज्जा ?, तम्हा तस्स कोवि उवाओ विहिज्जेज्जा । वीरमई वयासीवच्छे ! तुं मं किं उवदिससि ?, 'पप्पडं कुणंतीए मम बहवो वासरा वईआ, एव्हि चेव तारिसं उवायं कुव्वेमि, जेण मम दुवारा बाहिरं ठिआ सव्वे जणा निद्दावसा होज्जा, इमं कज्जं मम अणायाससज्यं सिया । इअ अवरमाऊए वयणं सुणित्ता चंदनरिंदो वियारेइ - अहं तु हिदुवार अंतरत्थिओ म्हि, तम्हा न मम कावि चिंता । aa वीरमई गुणावलं तत्थ उवविसावित्ता गेहभंतरम्मि गंतॄण कयगद्दहीरूवा क्रूरसरं गद्दहनाय कासी, जं सरं सिमऊण सयलपउरजणा निद्दालुणो तहा य मुच्छिया होत्था जह चक्कवट्टिसेण्णे समागए विन जागरेज्जा । १ पर्पट:-पापड | २ व्यतीताः । For Personal & Private Use Only पढमो उद्देसो 118011 Page #93 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिए ॥४१॥ Jain Education Internationa चंदराओ व ती सव्वचेद्वं पासेज्जा । वीरमई वहुसमीवं समागच्च वएइ बहु ! महादुंदुहिनिणाएणावि पोर - जणा न जग्गस्संति त्ति निव्भयचित्ता भवाहि । अहुणा एव अम्हे अम्हेच्चय- चंदणवाडिगं गच्चा पढमसहयारतरुमारोहिण विमलापुरिं वच्चामो । अहो !! थीणं साहसं । बुतं च वेरिणो किं न सेवते, किं न पासंति जोगिणो । कविणो किं न जप्यंति, नारोभो किं न कुब्विरे ||३८|| अणुइयकज्जारंभो, सयणविरोहो बलीयसा फेद्धा । पमयाजणवीसासो, चउरो निहणस्स दाराई ||३९|| ar aurat इत्थवसासो महमंतेहि सच्चहा हेओ । तओ वीरमई गुणावलिं वइ-वच्छे ! तुं एवं चिंसि - इओ विमलापुरी अट्ठारससयकोसं दूरे बट्टेइ, तहिं कहं गच्छस्सामु चि, किंतु एवं मा चिंतसु, खणमेतेण तत्थ तुमं नेस्सं । इत्थं ताणं आलावं सोच्चा चंदराएण विचितियं, अहं पि ताहिं सद्धिं चैव वच्चामि तासिं च विचेद्विअं विलोएमि, तहिं गंतूणं इमीओ किं कुब्वेइरे ? इइ हिययम्मि झाइऊण तुण्णं तओ निग्गच्छित्ता खग्गसहेज्जो सो नियर्वाडिगं एच्च पढमं बतरुं पासित्ता खणं च विमंसिऊण तस्स तरुणो कोडरम्मि पविसीअ, ओ निaणमई सो झियाय - निम्मलसीला मज्झ पिया अस्थि, तीए को वि दोसो न, जह महागिरिणो वि काई चलेइरे तह एसा सरलासया मज्झ विमाऊर परिभामियमाणसा कया अस्थि, एहि एयासिं चरियं पासामि । तम्मि समयम्मि तत्थ समागच्छंतीओ वीरमई- गुणावलीओ विलोइऊण स चिंतेइ जइ इमाओ अण्णतरुं आरोहिऊण गच्छस्संति तथा मम एसो पयासो मुहा होहिइत्ति चिंतमाणे नरिंदे ताओ पहरिसियचित्ताओ १ स्पर्द्धा । For Personal & Private Use Only) पढमो उद्देसो ॥४१॥ Page #94 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥४२॥ Jain Education Inter तस्स च्चिय तरुणो समीवं समागच्च तं समारूढाओ । तरुकोडरब्भंतरनिळीणो चंदनरिंदो ताहिं न पासिओ । अह वीरमई सहयाररुक्खं कंबीए पहरिऊण वज्जरेइ - हे अंब ! तुं खिप्पं अम्हे विमलापुरिं दावसु, इअ वयणमेत्तेण It is fari for सहसा गयणमग्गेण चलित्था । केवलनाणावर णिज्जकम्मेण केवलनाणमिव कोडरावरणेण चंदराओ आवरिओ, तह वि मह - सुयाइनाणाssवरणीयकम्माणं खउवसमेण जीवो हीणाहिगं अवबोहेइ तहेव सोवि तर्हि ठओ बाहिं पएस कंचि पासेद, अंबगई चित्ताओ वि अहिगतुरिययमा वहइ । चंदराओ अणेगदेस - गिरिवणवणाणि पेक्खमाणो वच्चइ । गयणतलवित्थरियचंद जो हानिम्मलपयासेण खीरसमुद्दगामिणी नावा विव चंदिमाए बच्चंतो सहयारो निरिक्खिज्जइ । वीरमई गुणावलिं नियंगुलीए नवनवपयत्थे दाविंती वएइ - वच्छे ! इमा गंगा निम्मलजलपवाहेण भूयलं पविचती पाणीणं पावपंक पक्खालेइ, एसा य कज्जलनिहजला जँउणा अस्थि, जा धरणीतरूणी वेणीसरिसी दीसइ । एवं अणेगगाम - नयर - देस - गिरि-नई-वण-द्रह - वापी-उववणपमुहं तं दक्खवंती अग्गओ वच्चंती वीरमई अट्ठावयगिरिवरं दंसिऊण वएइ - मुद्धे ! इमं अट्ठावयपच्चयं निरिक्खि सु, एयम्मि भूधरम्मि भरहचक्कवट्टिणा विणिम्मियं कंचणमणिमइअं जिणचेइअं विराएर, तर्हि पुव्वदिसाइ उस सामिणो अजियनाहस्य य नियपमाण - वण्णजुत्ताओ दोणि रयणम अजिणपडिमाओ संति, दाहिणदिसाए संभवणाहपमुहचउतित्थयराणं नियनिय देहपमाणवण्णमइआओ चउरो जिणपडिमाओ, पच्छिमदिसि जहमाणवण्णुवेअरयणमइआई सुपासनाहाइ- अडजिणेसराणं अड जिणबिंबाई, उदीणदिसाइ य सिरिधम्मनाहपमुहद सजिणेसाणं स १ यमुना । For Personal & Private Use Only) उद्देसो ॥४२॥ Tww.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ॥४३॥ देहमाण - वणजुत्ताउ दस पडिमाओ रेहइरे । इह गिरिम्मि समागच्च लंका हिवई दसमुहो पहुज्झाणनिरओ तित्थयरनामकम्मं उवज्जिणिस्सइ । एयं गिरिवरं परिओ वलयागारत्तणेण वहंती 'सम्गावगा छज्जेइ, तओ अग्गे जंती सा वीरमई दुरओ संमेयसिहर गिरिरायं उद्दिसित्ता साहेइ - पियवहु ! इमं 'तू अईव पवित्तयमं वट्ट, तम्हा एवं तित्थं अभिवंदिज्जे | पढम - दुवालसइम - बावीसइम - चउवीसइम - तित्थयरे मोत्तूणं अण्णे वीसजिणंदा एत्थच्चिय गिरिवरम्मि मोक्खगामिणो, तेसु सत्तरस तित्थयरा अज्जजाव सिद्धिपयं पत्ता, अवसेसा वीसइम एक्कवीसइमतेवीसम - तित्थयरा मुत्तिं पाविस्संति । किलिकम्मक्खयकारगं इमं पहाणं तित्थं अस्थि । अह पुरओ गच्छंती वीरमई पुणो तं वयासी - एसो वैभारगिरी इणमो य अब्बुयायलो वंदणिज्जो अस्थि, हे भद्दे ! एस य मणवंछियफलपदायगो सिद्धायलो महागिरी सुरासुरमाणवेहिं अभिवंदणिज्जो सयलतित्थेसु सिरोमणी वट्टे, इमस्स. गिरिरायस्स दंसणमेत्तेण भवियाणं पावकम्माई पणासंति एयस्सि सिद्धगिरिम्मि उस जिणी - सरो नवनउइपुब्वखुत्तो समोसरित्था, अवरे य अनंतमुणिवरा सिद्धिगई गया, अणता य मुणिणो केवलणाणं इह संपावित्था | इमस्स तित्थस्स बहुसो उद्धारा जाया । तत्थ पढमुद्धारकारगो भरहचक्की, बीओ दंडवीरियनरिंदो तइओ ईसाणिदो, चउत्थो माहिंदो पंचमो वहिंदो, छट्ठो भुवणवइंदो, सत्तमो सगरचक्की, अट्टमो वंतरिंदो, नवमो चंदजसो, दसमो य चक्काउहो ति महोद्धारकारगा दस संजाया । एवं अग्गे वि रामचंदाइणो उद्धारकारगा भविस्संति, अस्स गिरिवरस्स दंसणेण नियजम्मो सहलो होइ, तम्हा सुभगे ! इमं तित्थं भवजलहिम्मि निमज्जे१ स्वर्गापगा गंगा २ तीर्थम् । ३ अर्बुदाचलः । For Personal & Private Use Only पढमो उद्देसो ॥४३॥ Page #96 -------------------------------------------------------------------------- ________________ पढमो ताणं पाणीणं पवहणसमं सव्वपावपणासणसमत्थं च अस्थि, तभो एयं महातित्थं तिविहेणं जोगेणं वंदेहि, जो सिरिचंद- भणियं-रायचरि जहिं सिद्धिपयं जंति, केवलणाणधारिणो । तं महातित्थमिच्चाहु, पवित्तं पावनासगं ॥४०॥ पुणो वि पुरो गच्छंती वीरमई रेवयावरनाम गिरिणारं गिरिवरं समायायं 'निरिक्खित्ता भासेइ-सुभद्दे ! | ॥४४॥ इमं गिरिणारगिरिवरं पासाहि, एयम्मि तित्थे राईमईभत्ता सिरिनेमिनाहपहू मुत्तिवहुं वरिस्सइ, एसो उज्जयंतगिरिराओ सिद्धिगिरिसरिसो वियाणियव्वो, इमो य सिद्धिगिरिणो पंचमं सिहरं वणिज्जइ, एयस्स गिरिणारतित्थस्स महप्पहावो अत्थि, अस्स सिहरम्मि जत्थ गयचरणो 'खुत्तो तत्थ गयपयनामकुंडो पसिद्धिं पत्तो । एवं अणेगाई तित्थाइं दाविती वीरमई अग्गे वच्चमाणी लवणवारिहिं निरिक्खिउआण वएइ-भद्दे ! एयं जंबूदीवं सव्वो Mपरिवेढित्ता वलयागारो लवणसमुद्दो छज्जेइ, सो य दुलक्खजोयणवित्थरो तडपएसाओ अणुक्कमेण अहिगाहिग उंडतणं तहेव य उच्चत्तणं आवहेइ, मज्झभागम्मि दससहस्सजोयणं जाव सहस्सजोयणावगाहो तत्थ य जलसिहा उड्ढभागे सोलससहस्सजोयणं समुच्छलइ, तदुवरि कोसदुगपमाग वेलाजलं वड्ढेइ । एयस्स लवणसमुदस्स मझभागम्भि चऊसु दिसामु दससहस्सजोयणवित्थारमुहा सहस्सजोयणठिक्करिश्रा लक्खनोयणागाहा चउरो पायालकळसा संति । तेहिंतो घणवाय-तणुवाया उच्छलंति, तेण जलसिहा उच्चभं चड्ढेइ, तन्निवारणटुं बहवो वेलंधरदेवा घंटुए घेत्तूणं सव्वया चेव चिढेइरे, एए सव्वे सासयभावा सति । एवं परुप्परं वत्तं कुणंतीओ १ इत्याहुः । २ निरीक्ष्य । ३ निमग्नः । ४ चटु कान्-कडछी-चाटवो। ५ शाश्वतभावाः । ॥४४॥ Jain Education interry For Personal Private Use Only Page #97 -------------------------------------------------------------------------- ________________ सिरिचंदराय रप ॥४५॥ दुण्णि विमलापुरीए समीवं पावित्था । गुणावली महिसी तत्थ नवपल्लवकुसुमियं सुरवइसेवियं नंदणवण पिव मणोहरुच्जाणं पासिऊण परमपसण्णचित्ता जाया । चंदराओ वि नियपियाए विविहचेटिअं निरिक्खमाणो पहिट्ठमणो जाओ। इमम्मि उज्जाणे अंब-कब-निंब-जंबु-छत्तवण्ण-ताल-तमाल-नाग-पुन्नाग-पियंगु-सुरंगिमहुअ-नग्गोहपमुहतरुगणेहि मंडियं उववर्ण विज्जइ, अण्णं च तत्थ जाइ-जूहिआ-नोमल्लिआ-चंपग-केअगीकुंदवल्लीओ पप्फुल्लियाओ विराएइरे, तत्थ य निम्मळकंतिपुप्फबुंदं गयणाओ समागयं जोइसमंडलमिव रेहइ । पवणो वि दसमु दिसासु लयापुप्फाणं सुगंधं वित्थारेइ । मयंकबिंबपडिबिंबयनिम्मळसरोवरजलं बीयनिसायरभमं जणेइ, सुहंसुकर-सोयर-सलिलसंभरिआओ वैवावीओ विमलापुरीए स-सरूचविलोयणटुं आयंसा विव पेक्खिजंति । तओ गुणावली अच्चब्भुयसरूवं नयरिं दणं भिसं हरिसित्था । जा नयरी समिद्धीए कइलासगिरि रोहणायलं च हसंतीव, पइमंदिरपयडियदीवनेत्तेहिं च उववणम्मि समागयं चंदनरिंदं हरिसेण पेक्खंतीव विलोइज्जइ । सामिद्धि-सोहिल्लं नयरिं पासिता गुणावली पुच्छेइ-अम्मए ! का इमा महई नयरी ? । वीरमई वएइ-एसच्चिय रमणीपा विमलापुरी अस्थि, ताव सहयारतरू गयणतलाओ नीचअं ओयरिऊण बाहिरुबवणम्मि थिओ । तओ सासू-वहो तरुत्तो उत्तरिऊण त नयरि पइ चलिआ। चंदराओ वि तरुकोडराओ नीसरिऊण अलक्खिो समाणो तासि पिट्टम्मि चलित्था । विमाऊए अपुव्वं इमं विज्जापहावं पेक्खंतो वि एसो किंचि वि भयं न वेइत्था । ओयंसिणो पुरिसा सइ च्चिय निब्भया हुति । जओ १ सुरंगिः-शिपुषक्षः । २ सुधांशुः-चन्द्रः । । वृत्तवाप्यः । । समृशिशोभावती नगरीम् । ५ नीचेः । । सन् । ॥४५॥ Jan Education intamall For Personal & Private Use Only N w.jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिण उद्देसो ॥४६॥ विक्कमंचियपाणोणं, भयसंका न विज्जइ । न भयं भयमिच्चाहु, धम्मलोबो महाभयं ॥४१॥ ____ अह पमोयवियसियमाणसाओ सासूबहूओ अग्गे गच्छंतीओ कमेण नयरदुबारं उवागच्छित्था । चंदनरिंदो वि ताव ताउ अपुगच्छीअ, वीरमई नयरभंतरम्मि पविसिऊण बहूए इत्थं घेत्तूण नयरीविभूई गुणावलिं दंसंती सगमंडवं पइ पत्थिआ । तत्थ हि 'विलयागणाणं विविहगीअनच्चेहि सद्धिं तुरिअसंनिणाओ जणचित्ताई रंजित्था, सधवजुवईओ य धवलमंगलाई गाउं पउत्ताओ, इअ अणेगविहसोहापेक्खणसुगचित्ताओ ताओ उभे 'एण्हि वरघोडओ इहयं समेस्सई' त्ति नच्चा एगम्मि ठाणम्मि उवविसित्था । इओ य चंदराओ विनयरदुवारसमीवं उवागओ। ___ इह वीरसेण-चंदा,-वईण संजम-सिवपयसंपत्ती । वीरमईए विज्जा, पयारणं तह य सुण्हाए ॥१॥ तह य विमलापुरीए, पुत्तवहूए समं समागमणं । पढमुदेसे भणियं वुत्तं अच्छेरसंजुत्तं ॥२॥ ॥ इअ तवागच्छाहिवइ-सिरिकयंबप्पमुहाणेग-तित्थोद्धारग-सासणप्पहावग-आबालबंभयारि-सूरीसरसेहर-आयरियविजयनेमिसूरीसर-पट्टालंकार-समयण्णु-वच्छल्लवारिहि-आयरियविजयविण्णाणसूरीसर-पट्टधर-सिद्धतमहोदहिपाइअभासाविसारयायरिय-विजयकत्थूररिणा विरइए पाइअसिरिचंदरायचरिए वीरसेणनरवईचंदावईणं परमपयपत्तिसरूवो तह य-वीरमईविज्जासंपत्ति-पुत्तबहू-विप्पयारण विमलापुरी-समागमणरूवो पढमो उद्देसो समत्तो॥१॥ ॥४६ १ वनिता । Jein Educaban Interat For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥४७॥ ॥ अह बीओ उद्देसो ॥ पसममुहारसमग्गं तिलोयनाहं, परमसिवसुहगरं । जगगुरुसतिजिणंदं वंदे सोलसम तित्थविहुं ॥१॥ सिरिचंदनरिंदस्स, चरिए मोयदायगे । सौलायारगुणोवेमओ, बीओद्देसोऽस्थ वुच्चइ ॥२॥ चरित्तं चंदरायस्स, महुरनिद्धसंजुयं । भव्वा सुगंतु साणंद, अच्छेरगनिहाणयं ॥३॥ अह चंदराओ पुरमुक्खदुवारं पविसिऊण जाव पढमपओलिं समुवागओ ताव तहि थिआ रायसेवगा समहाय तं च पणमिऊण वयासी-'चंदराय ! विजयसु, तव सागयं अत्यु, तुं गुणरयणकरंडगो सि, भवंतसमागमणेण अज्ज अम्हे कयत्था जाया, तुम्ह दंसणेण अम्हाणं महाणंदो होत्या, बीआए ससहरं पिव तवागमणं पइ-M क्खंता अम्हे इह थिआ म्हो । एण्डिं अम्हासुं अणुग्गरं विहेऊण सिंहलपुरसामिणो सिंहरहनिवस्स रायसहचरणविण्णासेण पवितेहि', इअ सेवगजणवुत्तमुवयणं सोच्चा चंदराओ वियारेइ-परचित्तविण्णूहि पिव एएहिं अहं कहं विण्णाओ ?, किं वा सरिसनामेणं मं एवं वइंति, अहवा अन्नं चंदं पइक्खमाणा इमे एत्य ठिअत्ति संभाविज्जइ, इअ नियमणंसि निच्चयं किच्चा चन्दनरवई साहइ-रे पडिहार ! चंदराओ एत्थ को ?, चंदो उ गयणम्मि उइओ अस्थि, अवरो य कत्थ वि न दीसइ, भमिभचित्तो तुं विभाविज्जसि, मं मुहा मा रुंधसु, तओ पडिहारो कयंजली क्यासी-चंदनिय ! नियप्पाणं कहं गोवेसि , रयणं कियंतकालं पच्छन्नं ॥४७॥ Jan Education international For Personal Private Use Only Page #100 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण उद्देसो ॥४८॥ ठाहिइ, सबभुवणं पयासंतो दियरो छब्बएण छग्णो कि होज्जा ?, कत्थरिगाए गंधो किमु ढक्किज्जइ !, सच्चं तं चेव चंदराओ ति जाणामि न एत्य संदेहो इभ कहिऊण चंदरायस्स हत्थं गिण्हेइ। चंदराओ पडिहारे निवेएइ-अरे ! कहं मं वल्लगेह ?, दरो ठाऊण वत्तं विहेह, राइअदोसेण किं भंति पत्ता ?। भोगासम्मि सुत्ता विव लक्खिज्जइरे, जेण तुम्हाणं भमो उप्पण्णो, दुरग्गर विमुंचेह, इमम्मि जगम्मि चंदसरिसागारा अणेगपुरिसा संति, को विउसो नियनामं गोवेज्जा ?, जो निरत्ययं असच्चं भासेज्जा सो दुट्ठो त्ति । जइ इइ दुवारपवेसम्मि सुकं लगेज्जा ता निवेएड, तं दाऊगं सुहेण गच्छामि, रायकरदाणेण को दुबलो होइ, तुम्हे वंचिऊण गंतुं न इच्छामि, मुहा कि मं रुंधेह ?, तव किंपि गेझं सिया तं जहिच्छं गिण्हेह, मईयजणणी मम वियोगं असहमाणा में पइक्खिहिद, जओ रणम्मि मज्झ बहुसमओ वइक्कतो। पडिहारो साहेइ-सामि ! तुम्हेच्चयनयरं इओ अट्ठारससयकोसपमाणं दूरे वइ, कुओ इह तुम्ह पइक्खाकारिणी जणणी । मम पुरभो सकवडवयणाई मा वयाहि, ममोवरि मा कुज्झसु, भवारिसा पुरिसा जइ असच्चवाइणो तइया एसा पुढवी कहं भारं बहिस्सइ ?, लोगम्मि जलहरो कई वरिसिहिइ ?, अम्हे उ भवारिसाणं रायाणं सेवगा म्हो। तम्हा भवंतस्स सयलं वुत्तंतं अम्हे जाणामो, अम्हेच्चयसामिणो तुम्हेहिं सद्धि महंतं कज्जं अस्थि, तओ हे दीणवच्छल ! चंदराय ! अम्हाणं अब्भत्थणं अंगीकरिऊण अम्हेहि समं चलेसु। चंदराओ मणंसि चिंतित्या-अग्गब्मि गच्छंती जणणी जइ मज्झ नाम सोच्छिहिइ तइया अणत्यो भविस्सइ, तम्हा इह किलेस ॥४८॥ १ शुल्कम्-जकात । JainEducation InteM For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ सिरिचंदरायबरिए ॥४९॥ Jain Education Interof करणमणुइयं, तओ मोणं चिय धरिऊण अहुणा गमणं वरं ति कयनिष्णओ चंदनरिंदो तेहिं सद्धिं चलित्था । अह अग्गे वच्चतो चंदराओ पड़पयं रायसेवगेहिं अन्नेहिं च लोगेहिं पणमिज्जमाणो कमेण सपडिहारो बीयं पोलिगं पवेसित्था । तत्थ संठिया रक्खगपुरिया वितं पणमित्रं विष्णवित्था-चंदराय ! तुं विजयसु तुम्ह सागय अत्थु अम्हाणं नाहो तुम्हागमणं पइक्खमाणो थियो अस्थि, जह भविगजीवो खाइगभावं तह तुम्ह दंसणं महेइ । जह पयडियचक्करयणेण चक्कवट्टिस्स मगोरहा सिज्यंति, नवनिहिणो य पयडीहुति तह भवतागमto अम्हरसामिकज्जाई सिज्झिस्संति । तभ चंदनरिंदो ते सेवगे वयासी, रे मूढा ! मं निरिक्खित्ता चंदरायं कहं संकेह ?, भक्यवत्तरपुरिसागं पिव तुम्हागं आयरगं दीसर, तुम्हे सव्वे एगाए पाठसालाए सिक्खिया लिक्खिज्जंति, भवारिसेहिं सेवगेहिं जो सेविज्जइ सो नरिंदो वि मुद्धमई नज्जइ, तुम्हाणं सामिणा समं मम नत्थि 'संथवो, जओ ममागमणेण तस्स कज्जसिद्वी कहं होज्जा ? । इमं तु तइयं कोउगं उवत्थियं । तुम्हाणं आयारो धुत्तव्य जाणिज्जर, तुम्हेर्हि एरिसो अविवेगो कुओ सिक्खिम, अहं जानामि चंदं चंदं रडंतेहिं भवंतेहि बहवो जणा वंचिय त्ति एवं उवालद्धा ते रक्खगा कहिंसु, राय ! अम्हे सिंहलनरवइणो अणुजीविणो, सव्वे अम्हे संगाहिय - इक्कसंकेया तेण पयोलिगासु संठविया, तेण संकेएण अम्हेहिं वियाणियं, जंतुं चिय चंदराओ, ते तुमं नामग्गहण पुव्वयं आडवामो । तओ तुं सच्चं वएज्जसु । तओ चंदनिवो वयासी तुम्हाणं संकेयसख्वं रिसं तं जाणावेह | अंजलिं किच्चा ते अगुयरा वसु - सिंहलराएग अम्हे आहविऊण कहियं - 'नयर पुव्वदिसाए १ संस्तवः - परिचयः । For Personal & Private Use Only) बोभो उद्देसो ॥४९॥ Page #102 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिण ॥५०॥ दुवारग्मि तुम्हेहिं ठायच्वं, तत्थ राईए पढमे मामे अईए दुणि इत्थीओ समेस्संति , ताणं च पच्छा एगो पुरिसो आगच्छिरसइ सो चंदराओ वियाणियब्वो, नामग्गहणपुच्चयं च तुम्हेहिं सो वंदियच्वो, समुइयसक्कारं च विहेऊण बीओ उद्देसो मज्झ अंतिम्मि तुष्णं समाणेयब्यो एवंविहेण संकेएण अम्हे पहाणं समुववेसिया । तहेव य रयणीए पढमे जामे गए अम्हे हिं बिलयादुगाणुसारी पच्छा आगच्छंतो तुम दिट्ठो, अओ अम्हे हि वियाणिय तुमं चिय आभानरवई चंदराओ ति एयं सच्वं अम्हेच्चयसामिवरणेणं विष्णायं, सामिक्यणं सेवगेहिं वह विलंपिउजइ ?, अओ अहुणा तुम्हे अम्हाणं नरिंदस्स पासम्मि समागच्छेह, नऽन्नहा तव मुत्ती, तुम्हाणं जं पयोयणं तं तु सयमेव नरिंदो कहिहिइ, M अम्हे उ संदिट्ठकज्जकारगा, कि बहुणा, अम्हारिसाणं सेवगजणाणं बयणलक्खेण वि महापुरिसा वसट्टिणो न हुँति, कणं घेत्तूणं कुंजरा केणवि अप्पणा सद्धि किं घरं निजति ?। तह वि अम्हासु किवं विहेऊण अम्हाणं सामिणो समीवं समागच्छम् । एवं ताणं महुवरणाई सोच्चा चंदराओ पियारिस्था-भिच्चविहीणो अहं एकागी किं कुणेमु, जइ मए सद्धि सेवगा होन्ता तइया एए निवारिउण अग्गओ वरचन्तो, एगओ मम माऊओ भयं विज्जइ, अण्णओ य एयरस सिंहलगायरस अईव निबंधो अस्थि, इमं च नयरं परकरं, एए सेवगा अबुझा, तओ एत्थ वायाविवाओ निष्फलो, सिग्यं तस्थ गंतूण कज्जस्स निष्णओ करणिज्जो । अहुणा कालक्खेवो न कायन्वो, जो इह विवायाओ छुट्टणं न होही एवं चिंतित्ता तेण कहिय-सोहणं चलेह, तुम्हे हिं सह अहं आगच्छामि, तहिं गतूणं ॥५०॥ तुम्हके रायं पडिबोहिस्सं । तओ ते सव्वे तत्तो ठाणाओं पटिआ, मग्गम्मि नवनवा आरक्खगा मिलेइरे, ते वि 'चंदरायस्स सत्थी अत्थु' इअ वयंता समं चलंति, एवं बच्चंता ते सव्वे कमेण सिंहलरायसहाए समागया, पुरा Jan Education in VI For Personal Private Use Only Page #103 -------------------------------------------------------------------------- ________________ बीओ उद्देसो सिरिचंदरायचारण एव नियसेवगमुहाओ चंदरायागमणसवणेण तत्थ महाणंदो सवओ पसरिओ । तहिं च विजयतुरियनिणाएण चंदरायस्स पवेसो कराविओ । सिंहलनरिंदो दुराओ समागच्छंतं चंदरायं विलोइअ पसण्ण नयणो कई वि पयाई संमुहं गंतूणं समासिले सित्था, वयासी अ वीरसेणनरिंदकुलन हचंदो चंदराय ! तुम्ह सागयं अत्थु, भवंतदंसणेण अज्ज मम महाणंदो संजाओ, कयत्थो हं अज्ज, पुज्जियाई सुक्याई अज्ज फलियाई, दीहकालाओ भवंतदरिसणुवकंठियं मम माणसं अज्जच्चिय उवसंतं, सरीरमेतेण दूरथिओ वि तुं मणसा मम हियए एव थिओ सि । दूरगो आइच्चो सरोयाई पिव पुध्वमुणिय तुम्हेरचय गुण बुंदं भिसं अम्हेरचयहि ययाई 'विअसावीअ, अज्ज उ पच्चवखसंगमेण अम्हाणं अपुवो आणंदो संजाओ, सब्वे अम्ह मणोरहा सहलीहुआ, पुणो चोर-चंदाणं मोर-जलहराणं च नेहओ चेव संनिज्झं । पुच्चसंबंधवंताणं जं मिहो सुमरणं तत्थ को विसेसो ?, किंतु संबंध विणा जो सइ मुमरिज्जा सो पसंसं अरिहेइ । निसायरस्स उदय-वसणेसु जलनिहिणो वुढि-हाणीओ दीसेइरे, तत्थ लोगपसिद्धो संबंधो M विज्जइ, विणा संबंध रयणीयरोदरण कुमुदिणीक्षणं दियसेइ एवं विविहरूकवर वयहिं तं विलोभित्ता सिंहलनरेसो नियसीहासणम्मि उववेसावित्था, सयं तु अवरासणे उबविट्ठो । सुक्यसारिणो जस्थ वच्चंति तत्थ पए पए निहाणाई पयडीहंति, नेहरहिया वि अगियरनेहाल वो वंति, सव्वओ पुणं अउलपहाववंतं होइ । जओ पुण्णवंताणं विवत्तीओ वि दरओ गच्छंति , संपत्तीओ संमुहीओ हुवेइरे, देसे विदेसे य उवदवा न हवंति । भणियं च वच्चइ जत्थ सउण्णो, विदेसमडविं समुद्दमझे वा । नंदइ तहिं तहि चिय, ता भो पुण्ण 'समज्जिणह ॥१॥ १ व्यकासयत् । २ सपुण्यः। ३ समर्जत । ॥५१॥ Jan Education Internatione For Personal & Private Use Only LXiwww.jainetprary.org Page #104 -------------------------------------------------------------------------- ________________ बोओ उद्देसो अह सिंहलनरेसो चंदरायं पइ वएइ-महाराय ! किं निरामश्रो सि ?, तु मज्झ हिययम्मि सइ संठिओ सि, सिरिचंद- अम्हाणं तुमं सिरोमणी सि, नराहिव ! चायगो जलहरं पिव, बच्छो गाविमिव तुव दंसगं पइक्खमाणा अम्हे रायचरिणY इयंतं कालं जाव संठिा, अज्ज सिरिमंताणं समागमणेगं दिवसो सहलो जाओ, सप्पुरिसाणं समागमो पुण्णेहिं लहिज्जइ, इह विएसम्मि तुम्हाणं सायरं सक्कारं अहिगं च पडिवत्तिं किं कुणेमो?, भवो मुचंददसणेग मज्न ॥५२॥ मणसरोयं वियसिअं, जह काई दीण जणणी पुत्तम्मि तुटा वायामेत्तेगं वच्छल्लं दंसेइ तह गय-नुरग-रहाइपरिवरियाण तुम्हाणं किं देमो ?, पणिवाएग तुव सेवाभत्तिं समायरामो । महादाणगुणपराणं तुम्हाणं पुरओ अम्हारिसागं का गणणा ?, तहवि अम्हेच्चयदेसं जया पावणं करिम्सह तया अम्हे अवस्सं गाम-नयर-पुराईगं समप्पणेण उइयपडिवत्ति काहामो, इह देसंतरद्विआ अम्हे तुम्हे य सरिसा एव, समए अम्हे विकरणीयविमुहा न होस्सामो त्ति निच्चएणं जाणियध्वं । एरिसाई सिंहलरायवयणाई सोच्चा चंदराओ चयासी-नरवइ ! जं चंदरायविभमेण तुं मम सम्माणं कुणेसि, परंतु नाहं चंदराओ, अहं तु एगागी देसंतरनिवासी पाहुणगो अम्हि, तुं पुगो नराहिवो होऊण अइदक्खो वि मूढचित्तो विव किं एवं आयरेसि. न तुम्ह अम्ह य कया वि सप्तग्गो जाओ, चंदो उ पुन्छदिसिवई अस्थि, अहं तु खत्तियपुत्तो, एवं जाणंतो वि निक्कारणं तुं मूसावायं कहं वएसि ? । चंदरायसरिसं मं निरिक्खिऊण नूणं भवो भमो समुप्पण्णो । निवइ ! एयम्मि जगम्मि समागागाररूवा बहवो नरा दीसंति, किंतु तारिसगुगदंसणं विणा पमोओ न कायब्बो, तम्हा तत्तो वियारिऊण पउत्ती विहेयव्या, समाणरूवकपूरलवणाण गुणेसु महतं अंतरं दीसइ, तओ सारिच्छत्तणेण न भमिअव्वं, तम्हा तुम्हे मूढत्तणं चइत्ता गंतुं मं अणु For Personal Private Use Only ॥५२॥ in Education inte Page #105 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि ॥५३॥ जाणेह, जेण हं अप्पणो कज्जम्मि उज्जओ होमि । तओ सिंहलनिवो साहित्था, राय ! मूसावयणेण अम्हे मा वंचसु, सच्चं वय, पाणाणमच्चए वि सज्जणा असच्चं न बोल्लिति, तुं चेव चंदराओ ति एत्थ न संसओ, उत्तमपुरिया पच्छणा न चिति, ते उ नियायारेहिं चैव विषाणिज्जंति । अगाहज मिनिमज्जिया वि बिगा उइटं चैव समागच्छे, पच्छण्णद्वाणसंठिया कत्थूरिया नियगुणेहिं चैव पयासिज्जइ, बहुदिवसाओ तुम्हाऽऽगमणसमयं पइक्खमाणा अम्हे इह आसिमो, तत्र य निमिमए तुम्हे समागया, तम्हा एव्हि नियनामं पवडीकरिऊणं अम्हाणं कज्जं निपाए एवं विवायं कुगंताणं ताणं पुरओ हिंसगो नाम सिंहलरायस्स मंती समागम, सो य कवडकलाकुसलो कुडिलनरनायगो 'कुग्गाहगसियचित्तो दुट्टमई विसेसेण य असच्चाई अस्थि । जत्थ जलसम्भाव कहणे पंको विन सिया, आश्च्वोदयाओ अत्थपज्जतं असच्चवयणमेव तस्स वावारो अस्थि । सो मंत्री तर्हि समागतूण चंदरायं नच्चा समुझ्यद्वाणे उपविऊिग कुडिलयं काउं पारंभित्या- चंदराय अज्ज भवओ समागमण अम्हाणं सव्वे मणोरहा सहलीहूआ, अहुणा अम्ह नरवणो पत्थगं किं न मसि !, किमेवं विमूढो संजाओ ?, असग्गा विमुंचाहि एवं असच्चवाइणो तुव कुलाइगोवणेण महाहाणी होही, किं इमे सव्वे बालगे जासि !, जं एवं असच्चावायाए अम्हे वंचेसि, अम्हे असच्चं न एमो, अचं विवारणं, अप्पणो सख्वं सम्मं |पयासित्ता अम्हाणं अभत्थणं अंगीकुणिज्जसु. एहि अम्द समीवम्मि समागओ तु आएसं विणा कहं अण्ण गच्छसि अम्हाणं मणोरहे पूरिऊण सुहेण गच्छसु, हे आभानयरवर ! अम्हाणं आसापूरगो तुमं चेत्र सि १ कुप्राह-कदाग्रह | For Personal & Private Use Only बोओ उद्देसो ॥५३॥ Page #106 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि० ॥५४॥ Jain Education Interna हे अन्नातिमिरोचया न वएमो किं तु देवीवयणेण तुमं चंदनरिदं जाणामो, तम्हा अलाहिं अवनिब्बंघेण जओ रयणी थोक्का वट्टे, कज्जाणि उ बहूणि साहणिज्जाई, मिगसीसनक्खतं पि गयणमज्झम्मि समागयं, अहेव रुसक्खरे तुमं साहिउं असमत्था जओ अम्हाणं कज्जसिद्धीए तुम्हाणं पओअणं अस्थि । तम्हा कंयहं मोत्तणं नियसख्वं सम्मं पयाससु, जेण अम्हे अप्पणो कज्जं निवेएमो । मंतिवयणं सोच्चा चंदराओ es - तुम्हाणं चंदनरिंदेण सह किं कज्जं ?, इमम्मि जगम्मि अन्ने पुरिसवरा किं न संति ?, जओ तमेव अवेक्खेह, अहं सच्च वरमि-जं हं आभापुरीए निवसामि तं सच्चं चिय जाणेह, चंदराओ जं काउं समत्यो तमहं करि पक्कलो म्ह, कह अहुणा तुम्हाणं किं पओयणं अस्थि ? । इय तव्त्रयणं सुणिअ 'अयमेव चंदराओ त्ति नच्चा सिंह नरवई पहरिसियचित्तो होत्था । तओ हिंसगेण सो भणिओ सामि ! इयाणिं निच्चितो होज्जा, एसो आभानरवई अम्हेच्चय सव्वचितं दूरीकाहिइ. चंदराओ जं न जाणेइ तं किंपि नत्थि, तम्हा लज्जं चइत्ता जं करणी तं यस्स निवेएज्जसु । वृत्तं च आहारे ववहारे य, चत्तलज्जो सुही होज्जा । लज्जाजालं चइत्ताणं तत्तओ सुहिणो नरा | २|| अह चंदराओ मife चिंतित्था - अयं दुट्टो मंती किं वएइ ?, अस्स य परमहं न नज्जइ, ममाओ अस्स कज्ज सिस्सिइन वा किं च अहुणा 'पराहीणयं पवन्नो म्हि, इमं सव्वं धुत्तर्बुदं मिलिअं ति जाणिज्जइ, अओ इमम्स वणवणं विणा अण्णो को वि उवाओ नत्थि इअ चिंतागसियमाणसं चंदरायं वियाणिऊण सिंहलनिवो भासेइ १ कदाप्रहम् । २ पराधीनताम् । For Personal & Private Use Only बीओ उसो ॥५४॥ Page #107 -------------------------------------------------------------------------- ________________ सिरिचंदरायच रिप ॥५५॥ Jain Education Interna "नररयण ! मुहा चिंताजालं मा कुणसु, अम्हे न धुत्ता, जं तुम्हे वंचिऊण कज्जं काउं न अहिलसामो, एस्थ संसओ न कायव्वो, विरल च्चिय जणणी परुवारपरं पुरिसं पसवेइ । वुत्तं च रिपूरणे वि हु, असमत्था, तेहि किं पि जाएहिं । सुसमत्था जे न परो-वयारिणो तेहि वि न किंपि ॥३॥ परपत्थणापवणं, मा जणणि ! जणेसि एरिसं पुत्तं । मा उभरे वि घरिज्जसु, पत्थियभंगो कओ जेण ॥४॥ नरेस ! आइच्चो किमु पच्चुवयारावेक्खाए वीसं पयासेइ ? तरुगणा फलपुप्फाई दिति ताणं मुल्लं किं कोविदे ?, चिंतामणी वंछियं पूरेइ तस्स पच्चुवयारं विहेउं को जएइ ?, निरंतरं वदंतीणं सरियाणं को सिक्खवेइ !, सरस - निरसतिणाइभक्खणेण निम्मल - दुद्धपयाइणीण गावीणं गुणगारव को वियाणेइ !, एवं महोवयारिणो तुम्हारिसा पुरिसा जगम्मि अप्पा संति । तओ अम्हेच्चयाऽऽसाओ पूरिऊण अम्हासु उयारपरा होह" एवं सिंहलनरिंदस्स पत्थणासमए सो राया तस्स महिसी ताणं कणयज्झओ नाम कुट्टी पुतो, हिंसगोमंती, कविला नाम धाई एए पंच छट्टो य चंदराओ पंचहि इंदिएहिं माणसमिव विराएइ । are चंदराओ वयासी - सिंहलभूवाल ! मणोभेयं चइरुण सुद्धहियएण नियमणोवृत्ततं फुड़ पयडेसु, पंचावि तुम्हे भि चिंताउरा दीसह, बज्झओ विवाहमहूसवो पारद्धो, तओ जहहसरूवं निवेएज्जहि, जेणाहं तं जाणिऊण तुव चिंतं दूरीकरोमि, पच्चूमाओ पुब्वं आभापुरीए मम गंतव्वं अस्थि, तुम्हेहिं मज्झ नामगोताइयं कओ वियाणिय ?, मत्तो जं कज्जं करात्रियव्वं तं तु विणा संकोषण विष्णविज्जह, जओ हं तुम्हकेरमणी१ यतते । २ धात्री घावमाता । ३ यथार्थ स्वरूपम् । For Personal & Private Use Only) बोओ उद्देसो ॥५५॥ ww.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥५६॥ Jain Education Interna गयभावं वियाणि न समत्थो, एवं चंदरायवयणं समायण्णिऊण सिंहलनरेससमाइडो हिंसगो मंती कहित्था -महाराय ! अम्हाण पालगो कज्जसंपायगो य तुमं चेव असि, तुममेव आसावीसासथाम सि, तुं च अम्हाणं 'सायवायगो तह य चिंतानिवारगो सि, अओ तुम्हाणं पुरओ अकहणीअं किं वि नत्थि, तक्कत्थिणो भायणगोवण कहं तक्कस काहो होज्जा !, पारसु खिखिणीवृंदं निवज्झतीए नहगी ए निरंगीकरणं किं समुइयं 2, सेवगत्तणं च अंगीकाऊ सामिसेवाविहाणम्मि का लज्जा ? तम्हा कज्जं चइत्ताणं तुत्र पुरो कज्जे निवेएमि । नदि 1 अस्स सस्स सामिणो कण्णा पेमाच्छो विज्जर, तं च जह अम्हेच्चयनिवनंदणो कणगज्झयो परि तहा तुमए पट्टियव्वं इअ चेत्र कज्जं अम्हाणं अस्थि । किवासागर ! तुममेव सइ परुवयारपरो सि. ओ अहरकज्जं करिता कयकज्जो भवाहि । तओ चंदराओ वयासी-मंति ! गरिहणीअ एयं असच्च कह एसि ? पाणाणं संसए वि सज्जणा मूसात्रयणं न बोल्जिन्ति, जओ असच्चभासिणो खुदा, पावकम्मपरा सया । इदेव दुक्खिया जंति परत्थ परमावयं ॥५॥ जेण परो दूमिज्जइ, पाणिवहो होइ जेण भणिएण । अप्पा पडइ अणत्ये, न हु तं जंपति गोअट्ठा ॥६॥ तव पुब्वं मए सुणियं, जं पेमलालच्छी सिंहलनिवनंदणं कणगज्झयं परिणेहि ति त्रियाणिऊण ताणं विवाहमहसवं पेक्खिउं इह समागओ हं, किं च-पेमलालच्छी कणगज्झयं वरिस्सर इस सयलजणविश्यं सिया, तो इमो कझ कुमारो किं तं न परिणएज्जा !, तीए पाणिग्गहणम्मि तस्स का हाणी ?, मुहा मम सिरंसि १ स्थानम् । २ सात-सुखम् ३ शिरोऽवगुण्ठनम् मुखाच्छादनम् । घूंघट करवो । For Personal & Private Use Only बोओ उसो ॥५६॥ Page #109 -------------------------------------------------------------------------- ________________ बोओ उहेस भारं को खिवसि ? । हिंसगो मंती साहेइ-सामि ! इमो कणयज्झयकुमारो पावकम्मुदएण कुटुरोगगसिओ जाओ, इमो वुत्तंतो सव्वहा अकहणीओ अस्थि, पुव्वुवज्जियकम्मेण तीए विवाहसंबंधो संजाओ, अहुणा तस्स सिरिचंद- कज्जस्स निव्वहणं तुम्ह करयले अस्थि, पयंडपवणवेगवसेण जलहिमज्झगयं पवहण तडम्मि समाणेउं तुम्हारिसरायचरित्र दक्खनिज्जामग्गो अविक्खिज्जइ, संपयं सिंहलनरिंदस्त लज्जा तुमए रक्खागजा, तुमाओ सबाओ आसाओ सहलीकाउं अम्हे इच्छामो । चंदराओ वयासी-जइ रायकुमारो कुट्ठी तो पुव्वं तुम्हेहि विवाहो कहं अंगीक॥५ ॥ रिओ ?, अण्णं च रायकुमारोए तुम्हाणं कि वरं आयरिशं?, जं कुटिगा सह एयं कणं तुम्हे परिणाविउं इच्छेह, पुणो सम्वे तुम्हे संभूय तीए जम्म मुहा काउं कत्तो पउत्ता?, एरिसं पावकम्मं जगणाहो कहं सहिस्सइ, एसा मगरज्झयरायपुत्ती पेमलालच्छी मए कहं परिणिज्जइ ? । मज्झ तारिसी जोग्गया कत्तो ?, तत्थ वि तं परिणेऊण पच्छा तुम्हाणं समप्पेमि त्ति सव्वं असकणिज्जं चिय । सिंहलनरिंदो तस्स कउसलगभियवयग सोच्चा पसण्णो जाओ। तओ चंदराओ हिंसगं मंतिं एगते नेऊण भणित्या-जं इमं अपडतं वयणं मन किं कसि ? मम तुम्हाणं च समागमो अज्ज पढमो चेव संजाओ, तत्य वि एवंविहो अजुत्तो कज्जारंभो कि पारदो ?, मंति ! एवं दुज्जणजणुइयवुत्तं कहिउं किं न लज्जेसि ? एयंमि कज्जम्मि किं पि मुहं न लहिस्ससि, एरिसिं रूववंति कण्णारयणं पेमलालच्छि कुट्टिणा सह परिणाविउं तुम्हाणं एस उज्जमो परिणामे अगट्ठपया. यगो वियाणियव्यो । तम्हा एयं निंदणिज्जं विवाहं परिचएम, एरिसं अफज्नं मा कुणसु, अवरं च तुम्हाणं को विसो ? का नयरी ? कत्थ निवासो ? इमो अणुइओ संबंधो कहं संजाभो ? त्ति एवं सयलयतं मम पुरओ ॥५७॥ W For Personal Private Use Only en Education inmone ww.jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥५८॥ Jain Education Intern जहत्थं पयडीकुणेसु, तओ तं सोच्चा अहं तुम्हाणं चित्तं सपसण्णं करिस्सं इअ चंदनरिंदकहियवयणं निसमिऊण हिंसगोमंती संखेवओ अप्पणो वृत्तंतं कहेइ सिंधुनईतीरम्मि सिन्धुनामो देसो अस्थि, तद्देसनिवासिणो लोगा पयइभदगा पयइविणीआ परलोगभीरुणो संति, तर्हि च सिंहलनामं नयरमत्थि, जम्मि कुंदनिम्मलजसधवलियदिसो पयावभाणुकरपयासियभूमंडलो ख्वविणिज्जियपज्जुणो विक्कमनामियारिगणो कणयरहो नाम भूवई रज्जं पसासेइ । जस्स य सारयससिवयणा अणुवमवविवविणिज्जियरई पइभत्तिपरायणा कणगवई नाम महाभग्गसालिणी महिसी विज्जइ । त रण्णो वहुमाणणीओ रज्जसब्वकज्जकारगो अहं हिंसगो नाम मंति हि । चउत्थी पेउसपरिपुण्णपओहरसारिणी teri har नाम 'धाई अस्थि । अस्स नरिंदस्स हय-गय-रह- पाइवकसंखं गणिउं सुरगुरू वि न तर, सहाए य रज्जसामिद्धिं पेक्खिऊण वेसमणदेवो वि लज्जइ, भूमिं पसासमाणे एयम्मि भूवम्मिन को बि areerri अणुभds, चंदराय ! मए वृत्तं इमं सव्वं अवितहं वियाणेसु, सिरिमंतस्स पुरओ न किंचि वि मझ गोवणिज्जं सिया । अह गया कणगवईए महादेवीए पुत्तचिंता पाउन्भूया । पुत्तविहीणाए मज्झ एयाओ रज्जसंपयाओ निष्फलाओ, अहो !! मंदभग्गाए मम संतइसुहं कओ सिया ?, पुव्वं मए तारिसाई सुकयाई न विहियाई, जओ इं yaसुन पावित्था इअ चिंतमाणी नेतेहिंतो असूई विमुंचमाणी सा भिसं वाउलहियया होत्या, सययं नीसा १ धात्री । For Personal & Private Use Only) बीओ उद्देसो 119617 Page #111 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥५९॥ Jain Education Interna सेती सा जलविहीणमच्छी विव तडफडित्था । जओ वुत्तं मुक्खस्स हिययं सुण्णं, दिसा सुण्णा अबंधुणो । अपुत्ताणं हिं सुण्णं, सव्वसुण्णा दलिया ||७|| दुई अणुहति नियसामिणीं दट्टणं समीववट्टिणी दासी तुरियगई निवस्स अग्गओ गंतूण तीए वृत्तं निवेइत्था | सुणियमेत्तेण संपत्तदुक्खो निवई धावंतो तत्थ समागओ समाणो तं आसासिऊण वयासी - हे मयंकवयणे असमए कहं सोगाउरा जाया ?, अंसुकिलिण्णवसणं कहं जायं ?, तुव आणा केणावमाणिआ ?, तस्स अभिहाणं सिघं निवेएसु, जेण तं दंडेमि, पुणो तव आएसं को विन लुंपेज्जा, तुव का नूणया सिया ?, म पाणा विहाssयत्ता, तओ चिंताए कारणं बुवसु । तओ कणगवई दीहं नीससित्ता वइत्था - सामि ! तुम्हाणं किवाए मम सव्वे मणोरहा परिपुण्णा एव, तुम्हकेर दिद्विनिरिविखयाए मम आणं लंघिउं को समत्यो ?, भवारिसं पाणप्पियं लद्धृणं पइदिणं नवनव-नेवत्थेहिं देहं भूसेमि, जाई सुविणे वि इंदाणीए नो दिट्ठाई । सब्वया सुसाउभोयणं भुंजमाणा दिव्ववररयणाहरणविभूसियसरीरा मुहं चिट्ठामि एवं सव्वहा सहसंपण्णा अहं, किंतु सामि ! एगं पुत्तं विणा सव्वं सुहं तिणमिव निरत्थगं चेव, 'मईयं जीवियं पि निष्फलं मण्णेमि, अरण्णसमुcoorg पित्र पुत्तविहीणं जीवणं मुहा विणस्सर, घणमंतस्स वि अपुत्तस्स मुहं पभायम्मि को वि न पासेज्जा, भूमीप लोहंता पडणुप्पडणं च कुर्णता धूलिधूसरियंगा हसंता रुयंता माइउस्संगवट्टिणो अव्वत्तसदं बोल्लंता तुरंगी लट्ठि समारोहिऊण रच्छाए कीलता बालगा जाणं गिहंगणं भूसेइरे ताणं जम्मणं चेव सहलं । किं च १ मदीयम् । २ रथ्यायाम् । For Personal & Private Use Only बीओ उद्देसो ॥५९॥ ww.jailinelibrary.org Page #112 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरि ॥६०॥ सुपुत्तो संपत्ति जसकित्ति वंसं च वित्थारेइ, बुड्ढत्तणम्मि सो चेव सुहदायगो होज्जा, अओ पुत्ताऽभावो मम माणसं भिसे दूमेइ, कइया अहं पुत्ताणणं पासिस्स ति चिंता में अच्चतं बाहेइ । इत्थं कणगवईए वयणं सुणिअ निवई भणे - पाणपिए ! तुं पुत्तचितं माकुणसु, पसण्णचित्ता भवसु, पुव्त्रभवसमाइणपुण्णेहिं इह भवम्मि सन्न - जाई सिज्झति, तव अहं संवर्तताविविपयोगे काहिस्सं, जेण तुव थेवसमरण सुयसुहं होहिइ त्ति महासासिता भूई में आहविऊण कणगवईए सव्वं वर्ततं निवेइत्था । तओ खणेण वियारिऊण मए भणिअंनरवर ! अमेण तवसा कुलदेविं समाराहेसु, पसण्णा सा पुत्तरयगं दाहि त्ति सुनियमईयत्रयणो पत्थित्रो बीयदिणम्मि विहिय- अट्टम - तवो एगंते कुलदेविं आरा हिउं उबविडो । तय तझ्यवासरे भूमित्तो चउरंगुलुड्ढसंठिया अमिलादिव्वपुष्पमाला अणिमेसनयणा महासत्तिसालिणी वित्रढमाण देहतेआ सत्यहत्था सुपसण्णमुही करुणाभरियनेत्ता कडी थिआऽऽहूसणेहिं चरणनेउरेहिं च महुरसदं कुणंती पवित्तनिम्मलगत्ता कुलदेवी पच्चक्खीभूय नरिंदं वयासी - नरवर ! मज्झ आराहणं किमहं विहियं ?, अणेग तवेण तुमम्मि पसण्णा हं, जंतुव रुच्च तं मग्गसु, तुम्ह मणवंछियं अप्पिस्सं वि देवीवायं निसमित्ता सिरकथंजली भूमिवई वयासी - कुलदेवए ! ! तुं कुतबुटिकरा सामिद्धिदाइगा दुक्खनिवारिगा य असि, मए पुतनिमित्तं तुं आराहिया सि । जइ नंदणेण सुहासणं तत्तनाणेगं माणसं, अणगाराणं समागमणेण च अगारं संकिणं या कयं समूलं विणद्वं ति विष्णेयं । अम्मे ! पुतभिक्खं मग्गमाणस्स मम मगोरहो अवस् १ रथ्यायाम् । For Personal & Private Use Only बोओ उद्देसो 112011 Page #113 -------------------------------------------------------------------------- ________________ M. पूरियव्वो, जो पुत्तं विणा कत्तो पूअं तुमं लहिस्ससि ?, अण्णं च तुव कुलदेवित्ति नामं कहं चिट्ठिहिइ ? |M रयणायरतडम्मि निवसमाणस्स जइ दालिदं होज्जा तया लज्जा वि तस्स होइ, एवं मम कुलम्मि पुत्तो न भवे | तया तुह चेव लज्जा सिया, तओ पसण्णा होऊण एगं पुत्तवरं पयच्छसु, मज्झ महिसीए निबंधेण तुं आराहिया | सि, जइ तुट्ठमणा तया मम मणोरहे अवस्स पूरिज्जसु । कुलदेवी वयासी-राय ! तुव तवसा अहं तुट्ठा, तेण तुह | एगो पुत्तो भविस्सइ, किंतु सो पुवज्जियकम्मवसेण कुट्टी होहिइ । देवीवयणं सोच्चा रण्णा भणियं-देवि ! Mपाएसु निवडिऊण भुज्जो विष्णवेमि वाहिविरहियं नंदणं मम देसु, रोगगसिएण तेण किं ? । वुत्तं च दलिदो वाहिओ मुक्खो, पवासी निच्चसेवगो । जीवंता वि मुंआ पंच, सुवंति किल भारहे ॥८॥ देवीए भणियं-नरीसर ! बुहो भविऊण कहं मूढो होसि, जेण जारिसाइं सुहासुहाई कम्माइं निबद्धाई ताई परवसेण तेण पाणिणा अवस्सं भोत्तन्वाइं, जिणिदचक्कववि-बलदेव-वासुदेवपमुहा वि कम्मेहि न मुच्चंति, जओ युत्तं ___ अवस्सं चेव भोत्तव्बं, कयं कम्मं सुहासुहं । नाभुत्तं झिज्जए कम्म, कप्पकोडिसएसु वि ॥ ९॥ ___अओ जेण पाणिणा पुव्वभवम्मि परिपुण्णं सुकयं समाइण्णं सो च्चिय इह जम्मम्मि निरंतरं सुहं पावेइ, तेणं संपयं मए जो वरो तुह 'कुटिपुत्तो होस्सइ' ति दिण्णो तं अण्ण हा काउंन पारेमि । निवेण कहियंजणणि ! पसण्णा होऊण तुमए कहं कुट्टिपुत्तो मम दिण्णो ? । कुलदेवीए भणियं वच्छ ! तस्स कारणं सुणाहि-- १ मृताः । ॥६॥ Jain Education international For Personal Private Use Only UT. Page #114 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए बीओ उहेसो ॥६॥ मम पाणप्पिओ महिइढओ देवो अस्थि, तस्स दोण्णि वल्लहाओ अत्थि, तासु एगा अहं अम्हि, पइदिणं तेण वल्हेण सह नवनवाभिलसियाई भोगाई भुंजमाणा अम्हे दुणि विह रिंसु, अण्णया मम वल्लहो पच्छण्णत्तणेण मज्झ सवक्कीए एगं दिव्वरयणहारं दासी, तो तं वियाणिऊण मम तीए उवरिं बहु-रोसो उप्पण्णो, तयणंतरं तीए सह विवयंती अहं महतं कलहं कासी, तयाणि गेहं समागएण मम पिएण तीए सवक्कीए पक्खो गहिओ, तेण अहं भिसं दुहपीलिआ चिंताकिलंतमाणसा होत्या, तइया तुमए समाराहियाए मम ससंभमं एत्थ समागमणं जायं, अभी उबिग्गाए मए अणुइओ वरो विइण्णो । देवीओ हि नियवयणं | न अण्णहा विदेइरे, पाणीणं भग्गाणुसारेण देवीमुहाओ वयणाई नीसरंति, तओ तुमए एयम्मि अधिई न विहेयव्वा । रण्णा वियारिअं-असंते पुत्ते कुटिपुत्तो वि वरं ति 'संपहारिता देवीवयणं अंगीकयं । तो देवी नियठाणं समागच्छित्था । 'तवे पुण्णे विहियाराहणो भूबई मम पुरओ समागंतूण कणगवई मं च पुत्तवरसंपत्तीए सयलवुत्तंतं कहित्था। मए वि नरिंदो भणिओ राय ! धम्माराहणप्पहावेण सव्वं भव्वं भविस्सइ, जाए पुत्ते कुट्ठरोगनिवारणटुं उवाए काहामो, रोगविरहियं च पुत्तं करिस्सामु ति मम वयणं सोच्चा कणगवई पसण्णा होत्था । अह तीए एव रयणीए महसुत्ताए महिसीए कुच्छिम्मि को वि जीवो गम्भत्तणेण ओइण्णो, तं णच्चा पमुइयमणो नरवई स-सत्तं महिसिं भूमिधरम्मि ठविऊण गम्भपालणं करावित्था, जओ लोहंधाण संपत्ती १ सम्प्रधार्य-विचार्य । २ तपसि । ३ ससत्त्वाम्-सगर्भाम् । तवे पुण्ण भणिआ. कार Jan Education intentohet For Personal & Private Use Only w ww.jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ सिरिचंदरायच रिप ॥६३॥ भूमिधरम्मि रक्खिज्जइ, गन्भसमए परिपुण्णे सा महादेवी पुत्तं पसवीअ, दासीमुहाओ पुतजम्मणं सुणिऊण पट्टिमाणसो भूवई तीए दासीए निअंगलग्गाहरणाइयं दाऊण तं विसज्जित्था । अह हरिसभरनिम्भरहिओ नरवई पुत्तजम्ममहूसवं नियविभवाणुसारेण करावित्था, सन्चर्हि सुयवद्धावणिया पर्यट्टिआ, रायंगणम्मि मंगल - तूराई वाइयाई, जुबईजणाणं धवलमंगलगीयाई पट्टियाई, गेह-हट्टपंतीओ झय-तोरणालंकियाओ निष्फणाओ, महादेवीर पुत्तपसवो जाओ त्ति सोच्चा पउरजणा पमुइयचित्ता हर्विसु, पमोयभरभरिएण नरिंदेण सुहदिणम्मि 'कणयज्झय' त्ति अभिधाणं पुत्तस्स निम्मियं, जम्मओ सो कुट्ठिरोगदूसिओ होत्था । वेज्जेहिं बहुविहुवया रे कवि पुत्रकम्मुदरण सो नीरोगो न जाओ, रयणखाणीए रयणं पित्र स रायपुत्तो भूमिघरम्मि संठिओ दिणे दिणे वड्दिउं लग्गो, बाहिं पुत्तस्स अणिग्गमणे पउरजणा राय सुयविलोभणे जायकुऊहला अप्पमेयहरिसं घरंता निदेस-विएस- समुपण- विविहवत्थाऽऽभूसणाई घेत्तूर्णं नरिंदसहाइ समागच्छसु, भूवई पणमिऊण जहा रिहद्वात्थि कुमारदंसणुक्कंठिए ते सव्वे हं साहित्था - ' रायपुत्तो अहरीकयदेवकुमारो अणुवमख्वसंपयासोहिरो संपयं भूमिघरम्मि थिओ अस्थि, एयम्मि कुमारम्मि कासइ दिद्विनिक्खेवो मा होज त्ति वयसा बालो वि गुणसंपया अवालो एसो भूमिघराओ वाहिरं न निक्कासिज्जइ, अओ अयं कुमारो भूगेहम्मि चितो धाइपहपरिजणसेविओ सुक्क पक्खे निसायरो विव पइदिणं कलाओ गिors, इत्थं सुगूढमंता अम्हे निवाए सेण कुमारदंसणुक्कंठिए परजणे संबोहित्था' । अह एवं संबोहिया नयरजणा सच्चे मण्णमाणा अईत्र पमुइयचित्ता नरिंदपुण्ण संपयं पसंसित्था, ताणं रहस्सं अजाणता ते वसु-संपुण्णसुह- सादृणो नरवई सुरकुमारसरिस For Personal & Private Use Only बीओ! उसो ॥६३॥ Page #116 -------------------------------------------------------------------------- ________________ सिरिचंद - रायचरिप દુકા Jain Education Internal सुपुत्तजम्मेण कयकिच्चो होत्या, दिणयरो वि पज्जुण्णसरिसं तं कुमारं पासिउं न समत्थो तझ्या अम्हाणं का गणणा ?, 'महग्धं वत्युं सम्मं जयणाइ परिवखणिज्जं ति सत्थे वि कहिये । जणमुहपरंपराओ इमा बेट्टा परविस अईव वित्थारं संपत्ता, 'सुपउत्तस्स मंतस्स बम्हा वि अंत न पावे' । अह अण्णा अम्हेच्चयपुरवासिणो वावारिणो गहियविविधकयाणगा अणेगदेसेसु कयविक्कयं कुणंता कमेण इह विमलापुरीए समागया, एत्थ मयरज्झयभूवो रज्जं पसासेइ, ते वावारिणो गहियपभूयपाहुडा भूवइदंसणटुं सिहं गच्छत्था, विहियंजलिउड ते पाहुडं ठविऊण कयपणामा समुझ्यट्ठाणे उवविसिऊण मिहो वैट्टालावं काउं पसत्ता । तया लच्छी विव जणचित्तहारिणी चउसद्विकलानिउणा रूवलायण्णनिही ससहरसमवयणा forestaurssरूढा रायनंदणा नामेणं पेमलालच्छी तत्थ समागतूण नियपिउणो मयरज्झयस्स उच्छंगम्मि Safar | अच्चन्यरूवाइगुणकलियं तं रायकुमारिं दद्वणं अम्हकेरनयरवावारिणो पचलविम्टयचित्ता संजाया । तयाणि रण्णा ते वावारिणो पुच्छिआ हे सेट्ठिणो ! तुम्हे काओ नयराओ समागया ?, तत्थ को राया ? । तस्स किं नाम 2, अण्णं च जड सवणारिहो वृत्तंतो होज्जा तथा निवेएह । एवं नरवइस्स वयणं सोच्चा ताणं एगो वयणकलाकुसलो वावारी कहे - ' राय ! अम्हे सव्वे सिंधुदेसनिवासिणो वणिअकुलुप्पण्णा वाणिज्ज इह नयरे समागया, तम्मि सिंधुदेसम्मि अलयापुरीसरिसी सिंहलपुरी नाम नयरी अस्थि, तीए कणगरहो नाम राया रज्जं कुणेइ, तस्स कणयज्यनामो नंदणो समत्थि, सो मयणसरिसरूवो सुहलक्खणलविखओ सुहविचार १ वार्ता । २ वार्तालापम् । For Personal & Private Use Only: बीओ उद्देसो તાલુકા Page #117 -------------------------------------------------------------------------- ________________ वासियहियओ अबीओ नरिंदेण रयणनिहिव्व रक्खिओ भूमिघरम्मि चिट्टइ, तस्स रूवनिरिक्खणम्मि उक्कंठिएसु पउरजणेसु मा कासइ दिद्विनिक्खेवो होज्जत्ति संकियमणो नरीसरो कयाइ वि तं भूघराओ बाहिं न | निक्कासेइ, तस्स नंदणस्स रूवसंपयं वण्णिउं अम्हे न सक्कामो, पचक्खं पज्जुण्णसरिसो सो अत्थि, एत्थ किं पिबीओ सिरिचंद-IY घा उद्देसो रायचरि असच्चं न' इअ अम्हेच्चयवणिअवराणणाओ कणगज्झयकुमारख्वाइपसंसं सुणित्ता मयरज्झयभूवई अईव पसण्णो समाणो ते वावारिणो विविहुत्तमवत्थेहिं सक्कारिऊण पइदिणं च तुम्हेहिं सहाए समागंतव्वं ति निवेइऊण विसज्जित्था । ममासाइयरायसम्माणा ते वावारिणो नियावासे गंतूण समुइयकयविक्कय-करणसमुज्जया जाया । तओ मयरज्झयनिवो बिहस्सइसरिसं बुद्धिनिहाणं मंतिवरं समाहविऊण कणगज्झयवुत्ततं तयग्गम्मि निवेइत्था । मंती वयासी-राय ! अस्स वुत्तंतस्स मम अग्गो कहणे किं पओयणं ? नरिंदेण भणियं-मंतिवर ! पेमलालच्छीए करणं अम्हाणं वरचिंता अईव वट्टइ, एहि तु अकम्हा समुइयवरसंजोगो संपत्तो, इमो वरो मम पुत्तीए जोग्गो नज्जइ, पुत्तीए जोग्गो वरो जइ लब्भइ तइया ममावि आणंदो सिया, एरिसगुणोवेओ अवरो वरो एयम्मि भुवणे पाएण दुल्लहो, तओ इमो संबंधो तुव रुच्चइ तइया तेण सह कुमारीए विवाहं कुणेमो । मंतिणा साहियं-'महाराय अवियाणियसरूवाणं वइएसियाणं वयणेसु वीसासो कहं होज्जा ?, साहू असाहू वा जइ स-यणो तया सव्वेसि पिलो होज्जा, विएसम्मि वि सो पसंसिज्जइ, नियजणणि को डाइणि वएज्जा ?. स-विसयसमुप्पण्णा कंटगा वि पिययमा हवंति. परदेसुमवाई कुसुमाई पि न रुच्चेइरे, अओ तेसि विएसवावारीणं वयणेसुं कहं वीसासो विहिज्जइ ?, ॥६५॥ १ वैदेशिकानाम् । Jan Education International For Personal & Private Use Only W ww.jainetarary.org Page #118 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण बीओ ॥६६॥ जइ अण्णदेसथिआ मज्झत्था वइएसिआ पुरिसा तं पसंसेज्जा तया पच्चओ होज्जा, नन्नहा' इअ मंतिवयणं सोच्चा 'एयं अवियह' ति अंगीकरिऊण नियपुत्ति च ससिणेहं विसज्जिऊण तइया ससेणो वरतुरगारूढो राया मिगयाए निमित्तं वणं वच्चित्था । सावयगणसंकुलाए महाडवीए मज्झम्मि वच्चंतो मिगयापसत्तो मंतिसमेओ नरिंदो विविहपाणिसंघायं वित्तासंतो उद्दवंतो य बहुपरिस्सम-समुवजाय-सेयजलकिलिन्नदेहो सीयलसलिलसंभरियम्स समीवसंथिअम्स एगस्स सरोवरस्स पालीए विस्सामणाए समुवविठ्ठो । ताव तत्थ पिवासद्दिया कियंता वबहारिणो समागया, सुहास रिसनिम्मलेण वारिणा तिण्हं निवारिऊण पच्छा वलमाणा ते मयरज्झयनरिदेण सायरं आहविऊण पुढा-तुम्हे वइएसिआ लक्खिज्जह, अओ बहूई कोउगाई निरिक्खियाई होहिरे, ताणं किंपि मणोहरं वियाणियव्वं जइ होज्जा तं निवेएह, आगारेण तुम्हे वियक्खणा नज्जंति, तम्हा अपुव्वं कंपि मणोहरं वुत्तंतं मुणाविऊण मईयं मणोरहं पुरेह त्ति नरिंदवयणं सुणित्ता ते वैवहरगा कयंजलिणो विणमिरा रणो समीवम्मि उवविसित्ता सयं वियाणियं अन्भुयं वुत्तंतं साहिउं पारंभीअ-भूमिणाह ! अम्हे वावारिणो वाचारटुं भमंता कमेण सिंधुदेसं गच्छित्था, तत्थ सिंहलपुरीनयरीए कणगरहो नाम राया रज्ज कुणेइ, तस्स निज्जियरईरमणरूवो सुहलक्खणं कियदेहो कणयज्झओ नाम नंदणो अत्थि, सविसय-परविसयपहियजसा सो कयावि भूमिघराओ बाहिं न नीसरेइ, सबच्चिय भूगेहम्मि वसेइ, तहि थियो सो दुविहरीत्थकलाणं अब्भासं कुणेइ, सुउमालं तस्स अंग पवणफरिस पि न सहेइ, एरिसो अणुवमदेहो कुमारी कास वि नयणगोयरो न जाओ। महाराय ! एरिसो अच्छेरजणगो वइअरो अम्हेहि मुणियमेत्तो अत्थि । भूमि ॥६६॥ Jain Education inte १ व्यवहारकाः । २ ०शास्त्र-शस्त्रकलानाम्। Tor Personal s Private use only Abrow.jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ मारेण स सिरिचंदरायचरिष तस्स पुरा परंपराए : बोओ ॥६७॥ वई ताण फुडं वयणं पुवव्व निसमिअ संजायपच्चो ते ववहारगे सक्कारिता विसज्जित्था, तो लद्धवावारिवयणविसासो ‘तेण कुमारेण सद्धिं पेमलालच्छीए विवाहो विहेयव्यो' इअ कयनिष्णओ निवई संझाइ नियमदिरं समागंतूण नियमंतिवरं आहविअ तस्स पुरओ ववहारगकहियवुत नियाहिप्पायं च वियाणावेसी । मंती साहेइ-'सामि ! अज्ज वि मम चित्तं संकियं वट्टइ, परंपराए सुणियम्मि वत्थुम्मि कह वीसासो होज्जा?, सुयमेत्तं सम्म निण्णयत्तणं न पावेइ, अणिण्णीयं किमवि कज्ज न विहेयव्वं, पच्चक्खं दिट्ठमेव सच्चं मण्णिज्जइ, अओ 'अम्हेच्चया सेवगा तहिं गंतूण पच्चक्खं सव्वं विलोइऊण इह समागंतूण तहेव जइ साहिति तइया तेण समं विवाहो समुइओ, इमं साहारणं कज्ज नत्थि, जओ जावज्जीविओ इमो विवाहसंबंधो सिया, तो 'पुव्वं सम्म निरिक्षणं कायन्वं' इत्थं मंतिवयणं निसमिऊण रण्णा ते वावारिणो पुणो आहूआ, सायरं सक्का| रित्ता पुढा-हे सेटिणो ! अम्हाणं एग कज्जं तुम्हे विहेह, जे तुम्हे मम पहाणेहिं सद्धि सिंहलपुरीए गच्छेह, ताणं च कुमाररूवं दंसेह, जह कुमारीए अणुरूवं तस्स रूवं होज्जा, तया तर्हि चेव नालिएर-फलं दाऊण विवाहो विहेयव्वो, एयम्मि कज्जम्मि निप्पण्णे तुम्हाण महंतं उवयारं मण्णिसं, कयावि एयं न वीसरिस्सामि । तओ तेहिं भणियं-राय ! एयम्मि किं कहणीअं, सिरिमंताण आएसाणुसारेण अवस्सं कज्ज विहेडिमो चेव, जओ तुम्हेच्चय कुमारीए कणगरहस्स य उहण्हं सरूवं सरिस चेव, एत्थ न किंपि ऊणत्तणं, तम्हा समुइय १ अस्मदीयाः । २ उभयोः । ॥६७॥ For Personal Private Use Only Page #120 -------------------------------------------------------------------------- ________________ M संबंधे अणुकूल पयास अम्हे करिस्साम, अम्हेहि समं नियमंतिणो पेसेह, एत्थ किंचि वि विलंबो न कायव्वो, सिरिचंद- जहारिहं ताणपि सेवं काहामो। तओ नरिंदेण समाइट्टा चउरो बुद्धिसालिणो पहाणपुरिसा तेहिं वावारीहि रायचरिण प्रासद्धिं कमेण सिंहलपुरीए समागया । अह ते वावारिणो ते पहाणपूरिसे नियावासम्मि नेसी, तत्थ अभंगुब्व | टणाइणा परिस्समरहिया सव्वे ते सुसाउभोयणं काऊण परमसंतोसं पावित्था । तओ संझासमयम्मि ते सेटिणो ॥६८॥ पहाणपुरिसे गिण्हिऊण कणगरहभूवइणो समीवम्णि समायाया, बाहि मंतिवरे ठविऊण ते नरिंदं समेच्च पुरओ पाहुडं धरित्ता कयंजलिणो वयंति-नरणाह ! अम्हे कयाणगाई विक्केउं विमलापुरीए गया, तत्थ मयरज्झयनMरिंदस्स कण्णगा रईसरिसा पेमलालच्छी नाम अस्थि, तुम्हेच्चयकुमारेण समं विवाहाय रणो मंतिचउक्कं अम्हेहि समं समागयं दुवारम्मि चिट्ठइ । तया भूमिणाहस्स आणाए 'दोवारिएण सिग्धं ते मंतिणो पवेसिआ। ते वि नरिंदपायसरोएसु कयपणामा तस्स सिलाई कुणंता नरनाहेण य सम्माणिआ-समुइयासणम्मि उवविट्ठा । M तओ नरवई कुसलवुत्तंतं पुच्छिऊण भणेइ-'काओ देसाओ तुम्हे समागया ? कहिं गंतव्वं ?, केण पेसिआ ?, कि कज्जं उदिसित्ता इह तुम्हाणं आगमणं संजायं? एवं नरिंदवयणं समायण्णिऊण तेसिं चउण्हं एगो वयणकुसलो मती वयासी-नरवइ ! अम्हे सोरट्र-देसनिवासिणो अम्केरसामिणा मयरज्झयनरेसेण तुम्हाणं संनिहिम्मि पेसिआ, तुव नयरवासीहिं एएहि सेट्टीहि अम्हेच्चयसामिणो पुरओ सिरिमंताणं भूइट्ठा पसंसा विहिया, तुम्ह य अच्चम्भुयख्वस्स नंदणस्स कणगज्झयस्स रूववण्णण बहुहा कयं, अण्णं च अण्णेहि तत्थ समागएहि १ दौवारिकेण-द्वारपाठेन । ॥६॥ in Education in For Personal Private Use Only Page #121 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥६९॥ Jain Education Internatio हारगेहिं पितु अंगस रूवपसंसा विहिआ, नराहीस ! 'ओयंसिणो तुम्ह सूणू एरिसो ववंतो सिया हि किं अयं ?, जओ हंसकुलम्मि हंसा चैव उप्पज्जेति । जओ वृत्तं - जारिसो जणगो होइ, तस्स पुत्तो वि तारिसो। होज्जा किं अंबबीयाओ, निबरुक्खस्स संभवो ? ॥ १० ॥ ॥ अम्हाणं अहिवस सुआ पेमलालच्छी कुमारी रूवेण लच्छिन्व समत्थि, तुम्हकेरतणुरण सद्धिं तीए विवाह काउं रज्झयनरवणा इह अम्हे पेसिआ, एयम्मि कज्जम्मि तुमए किंचि विन विमणाइयव्वं । जओ सो वि सोर जणवय नरवई अस्थि. भवंतो विसिहलविसयपहू, उभण्डं सरिससीलाणं संबंधो पसंसिज्जइ । वृत्तं चसमाण सीलं समाणवित्तं बलं समाणं च कुलं च जाणं । मेत्ती विवाहो य विहिज्जए "सिं, समाणभावेण सही हवंति ॥ ११ ॥ अम्हे दुरदेसाओ अहं साहिउँ समागया, अओ विवाहं पडिवज्जाविऊण गच्छस्सामो न अन्नहा । एवं मंदवणं णित्ता नरवई भासेइ - तुम्हकेरवृत्तंतो मए वियाणिओ, सव्वं सोहणं भविस्सर, सावहाणचित्तेण ककरा होह, तुरमाणाणं कज्जनिष्पत्तीए संदेहो होज्जा. वियारिऊण कज्जपउत्ता इट्ठफलं भुंजेइरे, ससामिणो आदेसेण तुम्हे इह समागया, तं सोहणं विहियं, तुम्हेच्चयं वृत्तं मए मत्थयम्मि ठवियं, एहि तुम्हे पत्थमणा होह, सम्मं वियारित्ता तुम्हाणं पच्चुत्तरं दास्सं दूरदेसतो समा गए तुम्हे निरासे काउं न इच्छामि । किं च अज्जवि मम नंदणो लहुओ वहह, अहुणा विवाहस्स का कहा ?, जया सो विवाहसमुझ्यवयं पाविस्स तइया विवाहं काहिमो, तेण कुमारेण मईय गिहंगणं पि न पेक्खियं भूमिघरत्थिओ एव अहुणा स विलसर, १ भोजस्विनः । २ एतेषाम् । For Personal & Private Use Only १. बोओ उद्देसो ॥६९॥ Page #122 -------------------------------------------------------------------------- ________________ सिरिचंदरायच रिप ॥७०॥ Jain Education Inter अम्हेहिं उस्संगम्मि ठविऊण स कुमारो न लालिभो । 'तुम्हेच्चय-भूवइस्स पुत्ती केरिसी' इअ अम्हेहिं न विलोइआ, तो ताणं विवाहो कहं काउं समुइओ ?, जर तुम्हाणं सामिणो अविलंबिय- विवाहमणोर हो सिया तझ्या सुद्देण to वरं मणि विवाहो विहिज्जेज्जा, इह अम्हाणं न कात्रि हाणी, एवं पच्चुत्तरं दाऊणं नरिंदेण ते मंतिणो आवासम्मि पेसिया । तओ नरवई में समाहविऊण भणित्था हिंसंग ! भणाहि एहि किं वियन्वं ?, एए asसि कियतं कालं पयारियव्वा, अहरीकयरइरूवाए नरिंदसुयाए सह अम्हेच्चय कुट्ठिपुत्तस्स विवाहो कह विज्जिए ?, मम दुज्जण जणुइयं इमं कूडकवडकम्मं सव्वहा न रुच्चर, मायाविणो हि ससुकयं हारिता केवलं दुहभागिणी हुंति, अओ सुकयवल्लीवियाणच्छेयणे कुढारसरिच्छा माया सव्वहा चइयच्चा, तम्हा इमे मंतिणो जहं निवेsऊण नियदेसं विसज्जेसु, अण्णं च पुत्तदोसं जाणंतेहिं अम्हेहिं देवकुमारीसरिसा रायनंदणा कुट्टिणा सह परिणाविण कहं दुमिज्जइ, पुरा जम्मम्मि बहूई कूडकवडाई समायरियाई होहिरे, तेण एस कुट्ठी पुत्तो संजाओ, पुणो एयमि भवम्मि कवड- पवंचं जइ रएमि तया तप्फलाई केरिसाई होज्जा ?, तओ हं वारिसाऽfugeम्माई काउंन महेमि, हिंसग ! तुव इह को अहिप्पाओ ?, वियारिऊण फुडं वयसु । एवं रण्णो वयणाई सुणित्ता मए भणियं - सामि ! कुमारसरूवं अज्ज वि कोवि न जाणेइ, जइ एवमेव काउं तुव मणोरहो तइया पुवं भूगेहम्मि पच्छण्णत्तणेण कहं गोविओ ?, मूलाओ एव नीइनिउणेण तुमए एसो असच्चमग्गो कह अंगीकरिओ ? जर एक्कसिं अणी मग्गो अंगीकओ तया पच्छा मणयं पि न भेयब्वं, जाव विही बलवंतो ताव १ स्वसुकृतम् । २ सकृत् । For Personal & Private Use Only बीओ उसो ॥७०॥ ww.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरि ॥७२॥ सव्वं सुहसज्जं होज्जा, पुणो इमे दूरदेसाओ समागया मंतिणो संति ते वि निरासा न कायव्वा, तेसिं च मणोरहो सामिणा पूरियव्वो, किं च अम्हाणं अपत्थिओ एव इमो विवाहसंबंधों संपत्तो, तओ अयं अंगीकरियन्वो, कुलदेवयं समाराहित्ता कुमारदेहं नीरुयं काहामो, एत्थ अण्णवियारो न कायच्वो, सव्वं सोहणं भविस्स, ओ अहुणा विवाहनिसेहो न कायव्वो ' दइव्वलद्धस्स परिच्चागो विउसेहिं न विहेयव्वो' त्ति नीइनिउणसमायरियपदम्मि चलमाणाणं अम्हाणं न कावि हाणी, राय ! एयम्मि कम्मम्मि कावि चिंता तुमए न करियव्वा । मम वयणं निसमिऊण भूवइणा अहं भणिओ-मंति ! कूडकम्मम्मि मम मई न पसरेइ. तुम्ह जं रुच्च तं कुण, एयमिकज्जम्मि ठाउं अहं न इच्छामि, इत्थं अम्हाणं विवाए जायमाणे मयरज्झयमंतिणो समागंतूण कयंजळिणो भणित्था - नरिंद ! इयंता वासरा वट्टालावेणेव मुद्दा गमिआ, संपयं पितुं वियारनिमग्गो दीस, अम्हाणं किंपि पच्चुत्तरं न दिज्जर, जइ तुव अणिच्छा सिया तया बलाओ पीई न होइ, किंतु अम्हाणं वयणं सुणेहि जइ तुम्ह कुमारो अन्नं शयकुमारिं परिणेहि, तया अम्हेर्हि सह को विरोहो ?, जं अम्हेच्चय- नरीसरकणं न परिणेहिज्जा । रायपुत्त्रेण रायपुत्ती परिणेयब्वत्ति लोगपसिद्धो ववहारो, तुमं तु कंपि नूयणं पद्ध विहे उज्जओ सि, अम्हाणं च रायकुमारी तुम्ह नंदणस्स भज्जतणेण पकप्पिआ जइ सा उ अण्णस्स रायकुमारस्स दिज्जिहिर, तो तुम्हाणं पि लज्जागरं किं न होहिइ ?, लच्छीदेवी सयं चिय स-घरं आगच्छेज्जा, तया तं को 'विष्णू निवारेज्जा ?, तओ - दक्खो वितुं विभंतचित्तो मा भवेहि, अज्जवि अम्ह केरवयणं माणणीअं, जओ संपत्तावसरो एसो विसेसविऊहिं न जहियव्वो । इअ मंतिगिरं सोच्चा चंदनरीस ! १ विशः । For Personal & Private Use Only) बीओ उद्देसो ॥७१॥ Page #124 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि • ॥७२॥ Jain Education Interna म निओ भूवई विवोहिओ - सामि ! वइएसिआणं एएसिं मंतीणं पत्थणं निष्फलं मा कुणसु, जइ निरासा एए पच्छा गच्छिहिरे तया अम्हाणं पि का सोहा ?, पुणो कणगज्झयकुमारो पेमलालच्छि परिणेडिइ तो अम्हाणं विमलापुरीनरिंदेण सद्धिं सिणेहो परं बुढि पाविहिइति नियनरवई विष्ण विऊण पडिकूलम्मि तम्मि लाओ वि मए तेण विवाहो अंगीकराविओ, तयणंतरं नालिएरं गिव्हिऊण सव्वेसि पोष्फल- तंबोलीदलाई दिण्णाई, तेण सिद्धमणोरहा ते मंतिणो परमसंतोसवंता जाया तओ तं मंतिचक्कं मं वयासी- मंतिप्पवर ! विवाहं अंगीकुणतेण भवंतेण अम्हे अणुगहिआ, परंतु इयाणि अम्हाणं कुमारख्वं दावेसु, जेण अम्हे नियसामिणो अंतिगं गंतूण - जहत्थियकुमाररूवं निवेएमो, पेमलालच्छी वि तं परिणेऊण कयत्था भविस्सर । अण्णं च अम्हाणं पिचित्तं कुमारख्वदंसणे ऊसुइयं वह, तओ कुमारदंसणेण अम्हे पसण्णनयणा होमो तह कुण, इत्थं ताणं निबंधं वियाणिऊण 'निअर्डि किच्चा मए ते भणिया- हे मंतिवरा ! अम्हाणं पि कुमारदंसणं दुल्लई अत्थि, स उ अहुणा माउलगेहम्मि चिट्ठा, तं च थाणं इओ सड्ढजोयणसयं दूरं वह, तस्स कुमारस्स संनिहिम्मि केवलं धाई माया वसई, तत्थ वि सो भूमिरम्मि ठिओ विलसेइ, तस्स अज्झावगो वि अणिरिक्खियतयाणणो वाहिरं संठिओ चैव तं अज्झावेर, तया तुम्हाणं तदंसणाहिलासो कह 'सहलिस्सा 2, आइच्चकिरणा तं फरिसिउं न सक्का तया तुम्हाणं का कहा ?, इत्थं पबोहिया वि कुमारदंसणस्साग्गहं न चे - इरे । तया तं मंतिचक्कं हं मम गेहम्मि नेसी, तओ ते कयतेल्लमद्दणा सुरहिजलं विहियमज्जणा चर्दिणाईहिं १ निकृतिम् मायाम् । २ सफलिष्यति । For Personal & Private Use Only बीओ उद्देसो ॥७२॥ Page #125 -------------------------------------------------------------------------- ________________ बीओ उहे सो विलित्तगत्ता महारिहवसणाहरणेहिं विभूसियगा अणेगविहपक्कन्न-सालि-दालि-वंजणाइविहियभोयणा ते परमसंतोसं पावित्था, मणिरयणखइयाभूसण-वर-वसणप्पयाणेण ताणं चित्तं पसण्णयरं विहिय, तह वि ते कुमारसिरिचंद- दसणनिब्बंध न मुंचित्था, पुणो वि ते मं वइंसु मंति! कुमारस्वं ददळूणं चेव अम्हे वच्चिस्सामु त्ति निस्संसयं रायचरिप बियाणसु । तओ मए भणियं-मंतिणो ! अईव असग्गरं कहं कुणेह ?, कुमाररूवं देवाणं पि पत्थणीयं वइ, ॥७३॥ जगम्मि तारिसो रूवतो अण्णो को वि नत्थि, अवरं च तुम्हाणं अहिबई कुप्पेज्जा परिसिं पउत्तिं अम्हे कहं कुणेमो ?, सयलजणपसिद्धं मयणसरिसरूवं कुमारं के न जाणेइरे ?, अम्हेहि जं तुम्हेच्चयं वयणं सम्म विया रिऊण अंगीकयं, एयम्मि कज्जम्मि तुम्हाणं उवहासो न होही, जइवि हु एसो संबंधो अम्हेच्चयनाहस्स समु- IM पाइओ न आभासेइ, तह वि सुह सउणबलेण समागयाणं तुम्हाणं वयणं अम्हेहिं न लुपिज्जइ, तो एसो संबंधो | संजाओ। पेमळालच्छी वि पुण्णमंती दीसइ, जीए विसुद्धभावेण गोरीपूअणं विहियं तेण एरिसो रूवतो वरो लद्धो, संपयं तुम्हेहि कुमारदसणग्गहो दूरओ जहणिज्जो, अम्हेहि रोट्टगस्स करणं अरहट्टविक्कओ विहिओ, पुब्बसुहकम्मवसेणेव अयं संबंधो जाओ, तओ एयम्मि तुम्हे हि कावि संका न बिहेयव्या, इह किंपि न वोत्तव्वं ति बहुविहेण बोहिया वि ते नियहढाओ न विरया तइया ताणं पत्तगं धणकोर्डि वियरिऊण पलोभविया, तो ते किंचिवि न बवित्था । जगम्मि धणपहावो बलवंतो, जेण मइमंता वि सज्जो वसीहुंति, बुत्तं च ॥७३॥ १ सद्यः । Jin Education a l anal For Personal Private Use Only Page #126 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥७४॥ जाई रूवं विज्जा, तिणि वि निवरंतु कंदराविवरे । अधुच्चिय परिवड्रदउ, जेण गुणा पायडा हुति ॥१२॥ अहुंता वि हुहुतीए हुंति हुंता वि जति जंतीए । ओ ! जीए समं नीसेसगुणगणा नयउ सा लच्छी ॥१३॥ ओ सब्वे ते वियलोहसलागालंछियणगडाला विव सीयला होत्या, दव्वदाणेण दासीभूआ ते म साहित्या 'लग्गदिणं णिष्णेयवं' ति तेसि वयणं सोच्चा-पमुइओ ढं ते मंतिणा गिण्डिऊण सिंहलाही सस्स पुरओ समागओ । वियाणियत्तो नरिंदो जोइससत्यविसारए पंडिए आहविऊण लग्गदिणं पुच्छित्था । तेहिं पिछम्मासं सुलग्गसमओ जाणाविओ । स-परिवारो भूवई सन्वेसि समक्खं तं लग्गदिणं निद्धारिऊण महारिहाहरणवसणेहिं ते पहाणे सक्कारिण सिज्जित्था । अह ते वि भिसं पमुइया मोणं धरिऊणं नियदेसं गंतु निग्गच्छित्था | अम्हेहिं दिष्णं तं सयलदव्वं तेहिं पुव्वं चैव नियदेसम्मि पेसिअं । कमेण ते नियविसयं गंतूणं नरिंदं पण मऊण कुमारीए विवाहसंबंधं साहित्या, कुमारस्स य रूवगणे भिसं पसंसीअ । मंतीणं वयणं समायण्णिऊण मयरज्झयनरीसरो भूरिपमोयं धरंतो सुवण्णलवखदाणेण मंतिणो सम्माणिऊण नियावासे गमणाय विसज्जित्था | 'इमं कज्जं सोहण जायँ' ति नरिंदेण वियाणियं, तेण मंतीणं कूडकवडपबंधो न विष्णाओ । अह नरिंदा सेण रायलोगेहिं विवाहजत्ताए पारंभो विहिज्जइ, तह गय - तुरंग-रह- पाइककरूव- चउरंगवलं सज्जीकयं, सरिसवए सरिसबले 'वरजत्तिए वरनेत्रत्थविहूसिए कासी, इत्थं बहुविहं विवाहसामरिंग विलोइत्ता १ ललाटा इव। २ वरयात्रिकान् । For Personal & Private Use Only बीओ उद्देसो ॥७४॥ w.jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि‍ ॥७५॥ Jain Education Interna विहियमाणसा परजणा कंपि अहिगारि पुच्छित्था किं निमित्तओ एसो समारंभो ? । तेण भणियं तुम्हे किं न जाणे ?, संप रायकुमारो परिणेउं गच्छिहिइ, तओ सुणिअकुमारलग्गमहसवा पोरजणा विभूरिपमोयवंता जाया । एण्डिच कुमारदंसणं होहिइति चितमाणा सव्वे ते रायकुमारदंसणुस्सुगहियया हर्विसु । एवं विवाहसमारंभ द सिंहभूवई में रहंसि नेऊण सोवालंभं साहित्था - रे कूडकवडकारि ! उवहासकारणेण अणेण समारंभेण दिव्त्ररुवाए रायकुमारीए जम्मं मुद्दा काउं कहं उज्जओ सि ?, चउरियामंडवम्मि कणगज्झयसरूत्रं पयडीभविस्सइ. तइया सुरूवा दक्खा सा पेमलालच्छी तं कुट्ठीकुमारं कहं वरिस्सर ?, तयाणि अणुइयविहायगाणं अम्हाणं लज्जा क ठाहि ? लोगमज्झम्मि मुहं कहं दक्खविस्सामु ? । तओ मया भणियं सामि ! तुमए कावि चिंता न कायच्या. तुं कुलदेविं समाराहसु, तेण अम्हाणं सयलकज्जाई सिज्झिस्संति । राया मम वयणं अणुमण्णित्ता कुलदेवि समाराहि उवविट्ठो, तज्झाणपहावायड्ढिया देवी पच्चवखीहोऊण बविस्था नराहीस! मुहुं मुहं में कह आवेसि ? | नरिंदे सविनयं अभिहियं-जणणि ! मइ निवारंते विधिद्वेण मंतिणा इमं विवाहरूवं अजुत्तं कज्जै पार, अहुणा कज्जसिद्धी तुम्ह करयलfम्म अस्थि, अओ मइ किवं काऊण केण वि उवाएण कुमारं नीरोगं कुणि, अण्णह मम एयाओ दुक्खसागराओ उद्धारो नत्थि, तुमं मोत्तृणं अण्णं कं सरणं पवज्जामि ?, जओ तुं मम कुलदेवी असि, अओ एवं दुक्खसमणं तुवाहीणमेव, जइ छिक्का आगच्छेज्जा तझ्या आईच्चदंसणं कायव्यं । कुलदेवीए कहियं नरणाह ! सयं बुहो सि, किं न जाणेसि ?, पुब्वज्जियकम्मेण इमो कुमारो नीरोगो न भवि । १ आकृष्टा । For Personal & Private Use Only) बोओ उद्देसो ॥७५॥ Page #128 -------------------------------------------------------------------------- ________________ स्सइ, नकाइयं कम्मं अवस्सं भोत्तव्वं । वुत्तं च - सिरिचंद बीओ उद्देसो रायचरिण ॥७६|| धारिज्जइ इंतो जल-निही वि कल्लोलभिन्नकुलसेलो। न हु पुव्वजम्मनिम्मिय-सुहाऽसुहो कम्मपरिणामो ॥१४॥ जह घेणुसहस्सेसु, वच्छो जाणइ मायरं । एवं पुवकयं कम्म, कत्तारमणुगच्छइ ॥१५॥ तह वि तव चिंतं पणासिस्सामि, नरिंद ! कुमारस्स लग्गरयणीए दइव्वपेरिओ आभापुरीनरीसरो चंदराओ नियं विमायरं भज्जं च अणुसरंतो विमलापुरि समागच्छिस्सइ, सोच्चिय पेमलालच्छि परिणेहि त्ति अहं कज्ज साहिस्सामि, तम्हा तु 'धीरिमं धरिऊण विवाहमहसवं पारंभसु त्ति कहिऊण देवी तिरोहिया । तो लग्गवासरे समीवं समागए सिंहलनरवई जोइसियदिण्णलग्गे रायलोएण परिव ? रिओ कणगज्झयकुमारं पसाहिय धवलवरसिंधुरस्स उवरि निम्मलपहंतरियवरासणम्मि उववेसाविऊण महिइढोए नियनयराओ निग्गच्छित्ता पयाणं कुणतो कमेण विमलापुरीए समागओ । मयरज्झयभूवई अम्हाणं आगमणं सोच्चा रोमंचियदेहो सपरिवारो संमुई समेच्च अपुवं सक्कारं सम्माणं च काऊण निवासाय सोहणं पासायं समप्पिऊण सरसरसवईए अम्हे सव्वे भुंजावित्था । चंदराय ! अह अज्ज रयणीए कणगज्झयकुमारस्स पाणिग्गहो होहिइ, अहुणा अम्हेहि समाराहियकुलदेवीवायाइ इमाए पुरीए सत्तमु पोलिआसु संकेयं वियाणा वित्ता नियसेवगा उववेसिआ, कुलदेवीवयणाणुसारेण लग्गदिणरयणीए इत्थिगस्स पच्छा आगच्छंतो तुं दिट्ठो, तेण तुमं आभानरवई चंदराओ त्ति अम्हेहि १ धीरत्वम् । ॥७६॥ Jan Education International For Personal & Private Use Only s Page #129 -------------------------------------------------------------------------- ________________ विण्णाय, अप्परसेवगेहिं च इहं जाव आणाविओ सि । 'हे चंदराय ! तुव पुरओ एवं सच्चं वएमि, किं बहुणा सिरिचंद-४ वुत्तेणं ?, अम्हाणं पत्थणं अंगीकरिऊण तुं पच्चक्खं लच्छिमिव पेमलालच्छि परिणेऊण अम्हं देसु, अण्णह तुव रायचरिण पाए न मोच्छिस्सामो, अम्हाणं मारणं जीवणं च तुवायत्तं चेव, सत्तु णो वि अम्हे उवहसिस्संति, इओ य राय मंदिरं समीवं वट्टेइ, बहुणा कोलाहलेण एवं वुत्ततं जइ मयरज्झओ नरवई जाणेज्जा तइया तवावि न सोहा, ॥७॥ तओ पसण्णो होऊण एयकज्जस्स साहणे उज्जओ भवाहि । पुरा वि बहहिं पुरिसेहिं एरिसाणि कज्जाई भाडएण विहियाई, न उ एयं पद्धई तुं पढमं वहेसि, एयम्मि कम्मम्मि विहिए तुम्हें न को वि दोसो सिया, अओ अण्णे विगप्पे मोत्तूणं मम वयणं अंगीकुणेसु, जह विवाहमुहुत्तं न चलेज्ज तह विहेयव्वं' ति हिंसगमंतिकहियसव्वुअंतं सोच्चा चदराओ सिंहलनरिदं वयासी-नरेस! अणज्जजणसमायरिआ इमा पउत्ती नीइनिउणाणं भवारिसाण सव्वहा न समुइया, उवालंभारिहं मंतिं किं कहेमि ?, जो एरिसं अकज्जं काउं ववसिओ । किं च अहं मणोरमं अणवज्जदेहं रायकण्णं परिणेउण तुव कह समप्पेमि ?, एवं च कूडनीई कुणमाणस्स मम खत्तियतणं कह सोहेज्जा ?, हं नयविहीणो न भविस्सामि । जो वुत्तं -- दुक्खं वरं चेव वरं च भिक्खा, वरं च वाही अबुहत्तणं हि । मच्चू पवासो वि वरं नराणं, परं सयायारवइक्कमो नो ॥१६॥ एवं चंदराएण बहू हि जुत्तीहिं बोहिआ वि निवमंतिणो नियकयग्गह न मुंचित्था । सव्वे य ते मिलिऊण अणेगच्छलपयारेहि परुवयारपरायणं तं चंदराय पसणीकरिऊणं-नियाभिप्पायं गिण्डावित्था। 'अकयम्मि १ सर्वोदन्तम् । २ अनार्य । ॥७७॥ Jan Education International For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ सिरिचंदराय चरिए 119211 Jain Education Internat W कज्जम्मि इओ मोक्खो न सिया' इअ खणं चिंतिऊण चंदराएणं तीए परिणयण अंगीकयं । अह सिंहलनराहीसो पमोयंतो सत्तरं वरं पसाहिउं वरघोडय संभारं च काउं समादिसीअ, तया तत्थ परिओ विवाहपसंगे मंगलमइअप - मोरिआणं संनिणारण गयणं भरियं । कणगज्झओ उ नियावासम्मि पच्छण्णत्तणेण तेहिं संठविओ, तस्स ठाणम्म चंदगयं पकपिऊण सयलसंभारो विहिज्जइ, समयविष्णू चंदराओ नियमणंसि विवाहमहूस अणुमण्णित्था । तओ सिंहलराय - समाइट्ठा पुरिसा चंदरायस्स देहं सीयल सुगंधिजलेण सिणाविऊण बहुमुल्लाहूसण - वरनेवत्थेहिं विभूसाविति तत्थ विचित्तज्झयतोरणेहिं अलंकरिआ किंकिणिआगण-निणाइआ वेगवंतवसहतुरंगमसुजोइआ रहा पासायाविव विरायंति, किंकिणीबुंदेहिं रणरणताई 'सुहासणाई पमोयजलहिम्मि तरंतीओ नावाओ विव छज्जरे, वररायं निरिक्खिउं उच्चयर- पासायसिहरसमारूढाओ विविहवसण विहूसियंगीओ वरजुवईओ विमाणसंठिअदेवंगणाओ विवरेति । वरं पिक्खिउं पउरजणा नियकिच्चाई चिच्चा अहमहमिगाए विसालं पि रायमग्गं संकिण्णत्तणं नेसी, नियनियमंदिरगवक्खत्थिआओ ललणाओ परुप्परं बोललेइरे हे सहि ! पाससु एसो सिंहलरायकुमारो कणगज्झओ व वणिज्जियमयणो हयवरमारूढो समागच्छेइ । रयणीए तं विलोइउं अचयमाणाणं जणाणं सुहं सुण दंसणाय आइचचेण पेसिआ 'वरजण्णसरिसा नियरस्सिणो विव सव्वओ सहस्ससो दीवा दिप्पेइरे, तयाणि गणम्मिदियर वाहणं समारूढो ससहरो लविखज्जइ । अहो !! चंदराओ वरतुरंगमं समारूढो अस्थि, धवलगीयाई पुणो कणगझयकुमारस्स गिज्जंति । तं चंदरायं पासिऊण केई वयंति - न इमो कणगज्झओ, को वि अण्णो १ सुखासनानि - पालखी । २ अशक्नुवताम् । ३ वरजन्यसदृशाः । For Personal & Private Use Only RECE बीओ उद्देसो ॥७८॥ Page #131 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥७९॥ दीसइ, एरिसं रूवं एयम्मि कह.संभवेज्जा ?, पुणो अण्णे व हेइरे- अम्हे हिं कणगझओ नदिट्टो, कवल मुणियमेत्तो जारिसो सो सुओ तारिसो एसो तेयसी दीसइ.। एरिसापुव्वरूवसोहिर-वरसंपत्तीए अम्हाणं रायकण्णा भूरिपुण्णमंती णज्जइ, इमस्स जणणी वि पसंसारिहा जं एरिसं पुत्तरयणं पसवी । अहो ! अस्स रूवलायण्णं, अस्स पुरओ देवरूवम्स का गणणा ?, एवं वयंतेसु जगसमूहेसु सो वरघोडओ सणियं सणियं पयलंतो जणचित्ताई रंजितो य मंडबुवकंठम्मि समागओ, पमयाजणो वि पगिट्टपमोयपुव्वयं मंगलगीयाई दुगुणियसरेण गाउं पउत्तो, तओ वरराओ तुरंगरयणाओ उत्तरिऊण तोरणस्ससंनि हिम्मि संठिओ । अह पूअणपत्तकरा सधवजुवईहिं परियरिआ सासू तर्हि समागया समाणा गुरूवदि टेण विहिणा पुंखिऊण वरं मंडबमज्झम्मि नेसी । तओ वरो माइहरम्मि गंतूण उवविट्ठो। एत्थंतरम्मि सहीहि विविहालंकारविहसाबरनेवत्थेहि सज्जिया पेमलालच्छी बंदणमालालंकरियवेडगाभवणम्मि समागया। तो तत्थ ताणं महिइढीए पाणिग्गहणविही पवट्टीअ, उभण्डं समुइयसंबंधं निरिक्खित्ता लोगा मिहो वयासी-इम वरकण्णामिहुणं पज्जुण्णरइसरिसत्तणं अणुसरेइ. जगणाहो एयाणं सोहग्गं अखंड रक्खेज्जा । तयाणि वीरमई गुणावली य एए दुण्णि नयरम्मि भमिऊण भमिऊण वरं पेक्खिउं वरमंडवम्मि, समागंतूण अणिमेसदिट्टीए तं विलोइउंलग्गा, ताव तत्थ चत्तारि मंगाई पवट्टियाई होत्था, विवाहविही वि संपुण्णो संजाओ.. तया गुणावली नियसासु वएइ-अम्मे ! इमो वरो अम्हाणं परिइओ कक्खिज्जइ, पाएण एसो तुव पुत्तो चेव विज्जइ, इत्थं तीए वयणं असंभव्वं मन्निऊणं तम्मि सा लक्खं न दासी, पुणो वरं सम्म १ रञ्जयन् । २ मातृगृहे-मायरामा । ३ परिचितः। ॥७॥ Jan Education international For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण I૮ળી सावहाणं पेक्खंती गुणावळी भणित्या-अम्मए ! मम वयणं सच्चं वियाणाहि-एसो मे पई चंदराओ एव अस्थि, अणेण लग्गमहसवेण इमा पेमलाळच्छी मम सवक्की जाया, जह अम्हाणं समागमणं इह संजायं-तहच्चिय इमो | वि केण वि पभोगेण एत्य समागओ नज्जइ, एयम्मि विसए मईयं चित्तं संकिरं वइ । तओ वीरमई क्यासीमुद्धे ! एरिसं असमंजसं किं वएसि ?, मिच्छा संसयं मा कुणाहि, चंदराओ उ आभापुरीए सुविओ अस्थि, इमो उ कणगज्झयकुमारो विज्जइ, मए पुव्वं चेव तुव कहियं-चंदनरेसाओ अहिगरूवसालिणो बहवो पुरिसा जगम्मि वट्टेइरे, तस्स पच्चक्खं अणुभवो तुह अहुणा इह होत्था, पुणरुत्तं चंदचंदत्ति किं झंखसि ?, तुम्हें पई चंदो उ मंतपहावेण मए नागो विव निबद्धो सयणम्मि निदासुहं संपत्तो अत्थि, जया तत्थ गंतूणं अहं मोइस्सामि तइया सो निधामुक्को होहिइ, मइयं वायं सच्चं मण्णसु, मुद्धा होऊण जंतं चंद-चंदत्ति मा वयसु. एयम्मि जगम्मि सरिच्छरूववया अणेगे पुरिसा दीसंति, इअ वीरमईए वयणाणि सोच्चा गुणावली मउणं धरती वि सास्वय- ly णेसु वीसासं न कुब्वइ । अह मयरज्झयभूवई अणुवमरूवं वरं विलोइऊण पुलइयदेहो रमणीजणवल्लहं रमणिज्जरूवलायण्णसागरं जामायरं सिलाहमाणो अप्पाणं धण्णयमं मण्णित्था, अहो !! एरिसो तेयंसी वरो विहिणा मज्झ भग्गेणेव विहिओ, अण्णह समाणगुणरूवाणं संजोगो मुदुल्लहो, सयलगुणमंजूसा मम नंदणा जह विहाइ तहच्चिय एयाए वरो विहिणा संपाइओ, एयाणं सहजोगो सययं होउ, सोक्खपरंपरा विय निरंतरा पइदिणं वड्ढेउ, सोहग्गं च निरग्गलं अत्थु, इअ स-मणंसि भिसं मोयंतो नरवई करमोयणसमए मणिमयकुंडल-मउड-पमुहबहुमुल्लालंकारनियर MM A८०॥ Education internet For Personal & Povale Use Only Page #133 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥ ८१ ॥ जामायरस्स गय-हय-रह- रयण-मुत्ताहळ - सुवण्ण-रयय- वसण - भायण-सयणाइयं च जं मग्गियं तं सव्वं अप्पित्था । तओ वरकण्णाहिं 'कंसारासणववहारो कुणिओ । 'नीरंगीपच्छाइयाणणा पेमलालच्छी वि स सामिणो मुहपंकयं पेक्खती बहुपमोयभरभरिया संजाया, विहिणो य सा महुवयारं मण्णित्था । इओ भवियन्वयाजोगेण are दाहिणोयणं फुरियं, तेण सा भिसं चिंताउला जाया, अकम्हा नयणफुरणेण इमस्स किं फलं होही ? इअ चितमाणी सा कास वि अग्गे तं वृत्तंतं न कहित्था । अह एवं विवाहमहोच्छवे संपुण्णे सिंहलाहिवेण विविहदाणा रई दाऊण अस्थिजणो परं संतोसं पाविओ, पवराई मंगलतुरियाई बाइयाई । एयम्मि समए वरकण्णाओ सारीकी काउं उवविसित्था, पढमं चंदराओ हत्थेण अक्खे वेत्तण पक्खिवंतो सिंहलनरवइपमुहा जह न याणंति तह समस्सापयं भणेइ, तं जहा "आभापुरम्म निवस, विमले पुरे ससहरो समुग्गमिओ । अपत्थिमस्स पिम्मस्स विहिहत्थे हवइ निव्वाहो" ॥१७॥ इत्थं समस्सागाहं निसमित्ता पेमलालच्छी वियारिडं लग्गा, बुहो वि एसो असमंजसं कहं भणेइ ?, तस्स रहस्सं अयाणंती आभापुरिं आगासं मण्णमाणी सा पासे गिव्हिऊण दक्खत्तणेण उत्तरं देइ, तं जहा"वसिओ ससि आगासे, विमलपुरे उग्गमीम जहा सुहं । जेणाभिमओ जोगो, स करिस्सइ तस्स (तेण ) निव्वाहो” ॥१८॥ वित्तूर्णं अक्खे निक्खिवेइ । तीए वृत्तं गाहं निसमिऊणं चंदराओ चिंतेइ - जइ इयं मुद्धा दक्खा वि मए । 'उत्तगाहाए रहस्सं न मुणेइ, अओ अहुणा फुडं बोहेमि त्ति चिंतिऊण कॅरगहियपासगो चंदराओ व इ वस्त्रम् - घूमटो । ३ 1 • उक्तगाथायाः । करगृहीतपाशकः । For Personal & Private Use Only बीओ उद्देसो ॥८१॥ Page #134 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरि बीओ उद्देसो ॥८२॥ 'पुव्वदिसारा पानी निवसेइ, तस्स पासायाम्म कीलणारिहा बहुरमणिज्जा सारीपासा बटुंते, तारिसविहा अण्णे कत्थवि नेव दीसंति, जइ एत्थ एण्डिं ते लहिज्जति तया तेहिं सहरिसं अम्हे कीलामो, अण्णह मुद्दा एवरयणी निग्गमिज्जइ' एवं वोत्तणं चंदराएण पासा पक्खित्ता । तस्स एरिसविहाइं वयणाई समायण्णिऊण वियक्खणा पेमलालच्छी नियमणंसि वियारित्था, विउसो वि अयं असंबंधं कहं भासेइ ?, सिंहलदेसस्स सिंहलपुरीओ ला में परिणेउ इमो समागो, तीए पसंस अकुणतो आभापुरीए सारीपासे वण्णेइ, तत्थ कोवि हेऊ होही, आभा पुरीए विहू चंदराओ पुबदिसाइ चिट्ठइ, कणगझओ उ सिंहलदेसे निवेसइ, उहण्हं इह संबंधो न घडेइ, किं वा सिंहलाहिवनंदणस्स मिसेण इमो चंदराओ में परिणे किं समागओ ?, नूणं इह कोवि कज्जभेओ दीसइ, एवं झायंतीए तीए सारीकीला समत्ता । दक्खा वि सा चिंताउरमाणसा भिसं जाया । अह चंदराओ भोयणाय उवविट्ठो, तइया तेण पाणीयं मग्गियं । पेमलालच्छीए तया सुसाउ-सच्छ-सुरहि-सीयलं जलं आणेउण तस्स दिणं । तो चंदराओ ववेइ जइ सुरसरियाजलं इह लहिज्जइ तया महाणंदो होज्जा । तं सुणिऊण तीए विचिंतिअं-णणु M एसो सिंधुनई-तडसंठियसिंधुदेसम्मि निवसेइ, गंगापहावो उ पुवदिसं पवित्तेइ, तं कहं सुमरेइ ?, अहवा एयस्स माउलघरं तत्थ होही, अओ तीए जलं सरेइ त्ति संपहारित्ता चित्तसमाहाणं विहियं, तह वि सा बहुवियारमग्गा जाया । तया सिंहलनरेसरो दुराओ चंदराय आहवित्ता वयासी-राय ! अहुणा राई थेवपाया वट्टेइ, कज्जाई पहूआई विजंति, दुल्लहं इमं समागम चइउं तुव माणसं न उक्कंठेइ, तह वितुं सव्वगुणसंपन्नो सि, सच्चवयपालणदक्खो सि, अओ एत्थ अविलंबेण निग्गमणं उइयं, पुणो अम्हाणं समागमो सहम्सक्खुत्तो होहिइ, ॥८२॥ Jan Education international For Personal Private Use Only Page #135 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥८३॥ एयम्मि थाणम्मि चिरं न ठायव्वं, सिग्धं चेव इओ निग्गच्छिज्जसु, अण्णह अम्हाणं कज्जहाणी होहि ति तस्स परुसक्खरगमियमेम्मयवयणं सुणिऊण चंदराओ तओ गंतुं महेइ । किंच तेयंसी तुरंगमो तज्जणं न सहेइ, लोगा समरभूमीए विणिज्जियसुहडं सूरं कहेइरे, किंतु सच्चसूरा उ नियवयणपालगा एव कहिज्जति । इअ सोच्चा सो परिणीयं पत्तिं चहउ तल्लिच्छो जाओ, किंचिमेत्तंपि निवारणं न कासी । अह सिग्धं सिंहल - निवई पेमलालच्छीसहियं चंदरायं रहम्मि उववेसावित्ता अप्पणो उत्तारं चलीअ. मग्गम्मि मंगलिय-तुरियनिणारण वच्तो अस्थिसत्थाणं च पुक्खलं अनिवारियं दाणं दितो, जणचित्तारं रंजितो- नियभवणदुवारम्मि समागओ, तओ समारिओ चंदराओ एगंतवासम्मि उवविहो । पेमलालच्छी वि अथिरमाणसं पियं दणं विया रेइ-जारिसो अल्हाओ विवाहकाले अस्स दिडो, वारिसो सारीकीलासमए न आसी, एहि तु तारिसविहो वि नदीस, पिव अणा पमोयम्मि भेओ अस्थि, इह कोवि हेऊ न वियाणिज्जइ एवं तीए झायमाणीए समाणी तया हिंसगतिणा करसण्णाए चंदराओ पवोहिओ समाणो नियमणंसि वियारित्था-जं अयं मंती मं निग्गम निवे, किंतु एसा रयणी पेमलालच्छीप सिणेहो य जावज्जीवं मं सारिस्सर, एरिसविहो णेहो पुणो मज्झ कत्थ मिलिस्स !, इओ निग्गमणं पि दूसहं मण्णेमि, तह वि भाडएण परिणीयाए इत्थीए सिणेहो निरस्थओ चैव पुणो मे विमाया विरुक्खं आरुहिऊण गच्छिस्सइ तया मम का गई होडी ?, सहाणम्मि गंतुं मम न सत्ती, विचिणि अही कंचुअं पिव पेमलालच्छि उचिक्खित्ता सहसा सो उद्विओ । तया सा भणित्था - सामि ! कत्थ १ मार्मिकवचनम् । २ तत्परः । ३ स्मारयिष्यति । ४ उपेक्ष्य अनादृत्य । For Personal & Private Use Only: बीओ उद्देसो ॥८३॥ Page #136 -------------------------------------------------------------------------- ________________ सिरिचंद गच्छिहिसि ?, तेण भणियं देहचिंतानिमित्तं बच्चामि । पेमलालच्छी जलकलसं घेत्तणं तं अणुचलिआ । चेदरायचरिणM राएण निवारिया वि किंपि असुहं संकमाणी सा तेप्पिटिन जहित्था। चंदराओ देहसुद्धि विहेऊण पुणो निय थाणं समागो । तओ हिंसगो तस्स अण्णुत्तिं सुणावेइ-निसावइ ! सिग्घं इओ पलायसु, जइ दिणयरो तुम ॥८४॥ देक्खिस्सइ तो तव रूवं पयडीहोहिइ । चंदराओ तस्स वयणरहस्सं विण्णाय गंतुकामो पुणो पुणो दुवारसमवि गच्छित्था। वियाणियतयहिप्पाया पेमलालच्छी सुरही पुप्फ पिव तस्स पिटं न जहइ । सो वि तं वंचिउ बहवे उवाए कासी तहवि गमणावसरं न लहित्या। तो अहणेहविमढा सा नियहत्थेण तं समाकरिसिऊण सज्जाए उववेसावित्ता विविहनेहविलासे दावंती वयासी-सामि ! वारंवारं तमप गमणागमणाई कह विहिज्जात" पढमसमागमसमए भवंतेण पवंचो कहं किज्जइ ?, एवं कुणंतम्मि तमम्मि पुरओं नेहसब्भावो कई चिट्ठिहिइ, पढमम्मि कवलम्मि मक्खिआपाए भोयणासाओ कत्तो लहिज्जड ?, जह कीलाए पारंभम्मि चेव एरिसवट्टणं कुणिज्जइ तया परिपुण्णनेहो तुमए कहं पालिज्जिहिइ ?, पाणप्पिय ! विगप्पजालं विहाय निम्मलचित्तो भवाहि । वुत्तं च वित्थारं गच्छइ नेहो, सऽप्पो वि सध्ठमाणसे । वावेइ तेल्लले सो वि, जलं सब्वमवि स्वणा ॥१९॥ तुम्ह बंचगस्स मुहे धूलिपक्खेवो होउ, सामि ! पुरा तह दंसणम्मि भिसं उस्सुगहियया अहं होत्था, विहिणा सो जोगो सहलीकओ, तह वि तुमए चंचलत्तणमावण्णे जहिच्छं समागममुहं मज्झ दुल्लह जायं, पाणणाह ! १ तत्पृष्टम् । २ स्वल्पो । ३ व्याप्नोति । ॥८४॥ For Personal Private Use Only wo Bin E catan internetan Page #137 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण बीओ उद्देसो .॥८५|| तुमए कहियाए गाहाए रहस्सं वियाणती अहं इओ गमणाय तुम कह पि ओगासं न दास्सं, मम जीवियं तुवायत्तमेव मं निरासं मा कुणाहि, भवओ आणाए सएव वट्टिस्सामि, तुम्हेच्चय-उवाण हाए सरिसी ई, तुमं च मम सिरमउडो सि, करुणं विहेऊण तुव चरणपडियं सरणागयं च मं पालेसु, विच्छायमुहपकरण तुमए कहं मउणं अंगीकयं ?, पसण्णो होऊण वयणसुहाए में पीणेसु, जइ मम अवराहो होज्जा तइया पसायं किच्चा खमाहि, तुम्ह पासम्मि बुद्धिविहीणा है, तुम मणसि किंपि भिण्णत्तण मा धरसु, पिय ! तुम्ह संजोगो अणचिंतिओ मम जाओ, अण्णह कस्थ विमलापुरी ?, कत्थ य आभापुरी ?, दइव्वजोगेण एसो संबंधो विहिणा चेव निम्मविओ, अन्नं च तुम्हकेरवयणरहस्सं मए वियाणियं, तारिसी अबुहा अहं न, जओ गूढसदत्थं न जाणेमि, मम उविक्खाए तुव का सोहा भविस्सइ ?, तुमए कूरसहावेण न होयव्वं, जइवि तव ससुरेण समुइयदाणविहिम्मि कावि ऊणया न दक्खविआ तहवि जा कावि अपुण्णया होज्जा तइया तुमए निवेयणिज्ज, जओ सासूपमुहाणं जामायरो उ अईव वल्लहो होज्जा, निक्कारणं रोसं विहेऊण तुहि ठाउं किं तुव जुत्तं ?, भवारिसाणं बालव्व चेट्ठा न सोहणा, अओ सम्म वत्ताविणोएण म आणंदे सु, सारीकीलासमए तुमए वृत्तं गूढवयणं न वीसरिस्सामि, कयावि मं तिरक्करित्ता इओ तुंगच्छिहिसि तइया वि अहं तुम्ह निवासभूयं पुन्व-दिसामुहमंडणं आभापुरिं जाणामि, तत्थ समेच्च तुव दसणेण अप्पाणं संतोसविस्सामि' इत्थं तीए वयणवित्थरं समायण्णिऊण चंदराओ बवीअ-हे पिए ! अईब निब्बंध कहं कुणेसि ?. 'जं भावि तं भविस्सई' त्ति भाविभावं अण्णहा विहाउं को समत्थो ? । जो उत्तं १ सदैव । ॥८॥ Jan Education tema For Personal & Private Use Only INUTww.jainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ सिरिचंदराय चरिप ॥८६॥ Jain Education Internation पेत्तव्वमस्थं लहए मणूसो, देवो वि तं लंघइउ न सको । तम्हा न सोएमि न विम्हओ मे, जं अम्हकेरं नहि तं परेसिं ॥२०॥ करोउ नाम विउसो, ववसायं जओ तओ । फलं पुणो तमेवऽस्सं, जं विहिणो मणे ठिकं । २१ ॥ एसो तो सव्वा अकरणीओ, जं बद्धमुट्ठी लक्खमुल्ला वइज्जर, सुदक्खा वितुं कह चुक्कसि ? - यिम्मि थिरतणं धरमु । इह वसंतस्स मम वयणभंगो होइ, गच्छंतो हं पुणो तव सिणेहं चहउं न पक्कलो । सप्पगिलियच्छच्छु दरस रिसी मम ठिई अस्थि, नत्थि मम कोवि उवाओ, एवं तेण बहुहा विवोहिया वि गहियवत्थंचला सा तस्स वसणंचलं न मुंचित्था । तओ हिंसगो मंती तुरंतो तत्थ समागंतूणं परुसक्खरेहिं तं पहरंतो बलाए वत्थंचलं मोयावित्था । तओ पेमलालच्छी मंतिणो पुरओ लज्जिया समाणी निरंगीकरिऊण हिन्भंतरम्मि पविट्ठा। चंदराओ य परिणीअं भज्जं चहत्ता बाहिरं निग्गओ । अह चंदराओ सिंहलनरेसस्स समीवम्मि गंतूण भासित्था - राय ! तुम्हेच्चयं कज्जं मए निष्फाइयं, किंतु मईय विरहदूसहदुक्खं असती विलवंती सुंदरी मए परिचत्ता, तीए लज्जा तुव हत्थम्मि अस्थि त्ति वोत्तूर्णं गहियागुण्णो सो खग्गहत्थो तुष्णं पुरीए बाहिरं उज्जाणमज्झम्मि गच्छिऊण तस्सेव सहयाररुक्खस्स कोडरम्मि पविसित्ता निलीणो संजाओ । इओ अ गहियकरकंबा सवहू वीरमई वि तत्थ आगच्च अद्धपहर सेसाए रयणीए ससंभ्रमं अइतराए तं चैव सहयारतरुं आरोहंती रुक्खकोडरसंठियं चंदरायं न पेक्खित्था अह निष्पणनियमणोरा वीरमई कंवापहारेण अंबतरुं नहपtण चलावेसी । तओ वीरमई अप्पणो निउणयं १ प्राप्तव्यमर्थम् । २ निष्पन्नं- सिद्धम् । For Personal & Private Use Only) बीओ उद्देसो ॥८६॥ Page #139 -------------------------------------------------------------------------- ________________ सिरिचंदरायबरिए ॥८७॥ दंती गुणावलं भणित्था - 'मुद्धे ! जइ तुं गेहे वसंती तझ्या तुव विमलापुरीए कणगज्झयकुमारस्स य दंसणं करतो होज्जा ? । एवं चैव तुमं पइदिणं नवनवाई कोउगाई दक्खविस्सं, तुव मणोरहे य पुरिस्सं, ममाणानुसारेण तुम वट्टियां, कयावि वियारभेओ न कायव्वो, ममत्तो को अष्णो इयंतं दीहनहमग्गं खणेण अइक्कमेज्जा ? सिद्धते चारणमुणीणं गयणगई अईव निधिट्टा अस्थि, पक्खिणो वि विसेसेण पच्च हं दुवालसजोयणाई नहम्मि गंतु सक्का संति, मईआ सत्ती उ अपरिमिया विज्जर, जम्मि पएसम्मि पवणो वि संचरिउं अपच्चलो तत्थ वितुं अहं समत्था, अवरेहिं असझं पि कज्जं करिउं मम सत्ती विज्जइ । एवं वीरमईए अप्पपसंसात्रय - णाई सोच्चा गुणावली वयासी- अम्मर ! तुमए वृत्तं सव्वं सच्चं जाणामि, संपयं तु तुब सत्तीए मम वीसासो जाओ अस्थि, पुणो एगम्मि कज्जम्मि तव मइविव्भमो संजाओ, जो पेमलालच्छि परिणीयवंतो सो उ तुम्हरो पुत्तो, न उ कणगज्झओ, इमं मम वयणं सच्चं जाणाहि, जइ एयम्मि विसए विवरीयत्तणं सिया तइया उवालंभो मम दायव्वो । तओ वीरमई वयासी-बच्छे ! तुव मइकुसलत्तणं मए वियाणिअं, मुद्दा मम पुत्तं उबालंभसि । तुं तु जहिं जहिं ख्ववंतं पुरिसं पासिहिसि तर्हि तहिं चंदरायमेव कहिस्ससि, अहं तु मई पुत्तं सम्मं अहिजाणामि, जओ सो मे वसवट्टी अस्थि । अह कोडरम्मि संठिओ चंदराओ विमाउवणाई निसभित्ता मणंसि चिंतेइ - ' कयाई एसा तुच्छमई में जाणिस्सइ तथा अवस्सं मं दुमिस्सइ, तम्हा सव्वहा जइ मम वसंतं न जाणेज्जा तया सव्वं समुइयं होज्जा' एवं वियारंतो सो सासू-वहृणं आलावे सुणे | अह For Personal & Private Use Only बोओ उद्देसो ॥८७॥ Page #140 -------------------------------------------------------------------------- ________________ ॥८८॥ अंबतरू वि नहंसि अणेगनयर-गिरिवराई अइक्कमंतो पुरओ वच्चेइ । ताओ मग्गम्मि तित्थाई चंदमाणीओ सिरिचंदा कमेण आभापुरि पासिस्था । पभायभूयाए रयणीए कुक्कुडा उच्चसरेण नदंति, पुवदिसा सुपसण्णा सजाया, रायचरिण एगओ अरुणोदयस्स पारंभो होत्था, अण्णो रयणीवई वि अत्थायलमुवागओ, तया पभायम्मि अंबतरू वि अप्पकरमुज्जाणं समासज्ज मूलढाणे आगच्च भूमीए थिरो जाओ । तओ वीरमईए भणियं-वच्छे ! एय अम्हेच्चयं उज्जाण समागयं, तरुत्तो ओयरसु इअ कहिऊण दोणि हेडम्मि ओइण्णाओ । तयाणि पि ताहिं चंदाओ दइव्वजोगेण न पेक्खिओ । ताओ दणि सरीरसुद्धीए निमित्तं पोक्खरिणीमज्झम्मि गच्छित्था । तो चंदराओ अवसरं लघृणं सहयारतरुकोडराओ निग्गंतूणं सिग्ध अप्पणो आवासं समागओ, राइयवेसं च परावत्ति- ४ ऊण नवं नेवत्थं परिहित्था सज्जाए सुविओ। सासू-वहओ वि जलकीलं कीलिऊण हसतीओ रमंतीओ य नियावासं समागयाओ । अह वीरमई कंबं दाऊणं गुणावलिं चंदरायपास म्मि पेसित्था । वीरमई य नियविज्जापहावेण सुत्तपउरलोगे निद्दारहिए कासी। तओ ४ जागरमाणा सव्वे पि नागरया पाभाइयनियछक्कम्मकरणुज्जया होत्था। न केहि पि निसावुत्तंतो वियाणिओ । इओ तुरियगमणा गुणावली नियपासायं समागच्च निद्दाऽऽयत्तं नियपियं पासित्था। कवडनिदिएण चंदराएण वि नियंतिग उवागया कंबासहिया सा विलोइआ। गुणावली उ निदाअंत नियपई विलोइऊण निच्चिता जाया, पुणो नियमाणसम्मि विसाय कासी-'जओ ह महापाविणी जाया,अहो ! मए नियवल्लहो घोरनिदाए पक्खित्तो एय अणुइयं विहियं'' ति 'वियारंतीए तीए निहाविमोक्वणटुं रणो सयणम्मि तिक्खुत्तो कंबापहारा दिण्णा, १ विचारयन्त्या । 11८८॥ Bin Education For Personal Private Use Only Page #141 -------------------------------------------------------------------------- ________________ बीओ उद्देसो तेण नरिंदो सकवडं देहं 'मोडेउं लग्गो । तइया गुणावली निदाविरहिय नियभत्तारं नच्चा अमुणंति व सविणयं सिरिचंद आह-पिय! रयणी वईआ, पभाओ संजाओ, तम्हा एण्हि सेज्जं मोत्तणं समुट्ठाहि, कुक्कुडपमुहा पक्खिणो रायचरिपy पुरचेव जग्गेइरे, आइच्चोदयम्मि जे नरा सुवंति ते बुद्धिबलविहोणा नीसत्ता नित्ते । य हुति, तओ सिग्धं उसु । नाह ! अज मए रयणी मुहा निग्गमिया जओ उज्जागरंतीए मए सव्वा राई गमिआ तुं तु मए बहुहा ॥८॥ जग्गाविज्जमाणो वि न जागरित्था, जं अज्ज सुविणम्मि लद्धरज्जेण व्व किंवा परिणीयरायकण्णेण ब्व भवंतेण अपुव्वं निदाह अणुभूअं नज्जइ १, सामि ! अहणा निदा परिहरियचा सहस्सकिरणो उदयगिरिसिहरं समारूढो, तम्हा नियमुहदंसणेणं मं-पीणेसु, निम्मलगंगाजलं दंतधावणं च घेत्तण पुरओ उवटि म्हि, तम्हा सयणं सिग्धं मा चिच्चा दंतसोहणं कुणसु, एयम्मि समयम्मि रायकुमारा वायामसालाए मल्लजुद्धं कुणेइरे, रायसहागमणावसरो वि.संजाओ, तम्हा पमायं दूरओ परिचइत्ता सिग्धं सज्जीभवाहि, सामि ! जइ तुम्ह विमाया इमं बहुनिदावुत्तंतं से जाणिहिइ तइया तुव उवालभं दास्सइ । एवं गुणावलीए वयणाई निसमिऊण चंदराओ कवडनिई मोत्तणं ससंभमं * समुडिओ, तेण य भणिय नि दावसे ण मए बहुसमभो गमिओ, आइच्चोदयसमओ मए न विण्णाओ अज्ज राईए अकालवुटिपाएण मम सरीरं भिस सीयपोलिअंजायं तेण अहंदीहकालं सुविओ, पिए ! तुमए सयलाए निसाए उज्जागरणं विहियं ति तुम्ह नयणा एव कहेइरे । पुणो अज्ज तुमए सविसेसं सिणेहसम्भावो देसिज्जइ, बहुरसभरिया अज्जयणी वट्टा किंपि अभिणवसरुवा लक्खिज्जइ, जी तुमए विवणियववहारो दंसिउं पारद्धो, १ मोटयितुम्--मरडवा । २ व्यतीता । ३ अद्यतनी । ४ वणिग्व्यवहारः । ॥८॥ Jan Education International For Personal & Private Use Only diwww.jainelorary.org Page #142 -------------------------------------------------------------------------- ________________ बीओ उद्देसो अज्ज निसाए कत्थइ पएसंमि रमिउं समागया दीसइ, अज्जयणसरूवं च तुव विचित्त पासिज्जइ, रयणीए तुं | सिरिचंद- कत्थ गय त्ति ? मज्झ सच्चं निवेयसु । रायचरिणी पच्छा य जागरणवढे ससिणेहं बविज्जसु । गुणावलीए भणिअं-सामि ! भवईयचरणसरोयं मोत्तण अहं ॥१०॥ कत्थ गच्छामि ?, नाहं कपि राइअवुत्तंत जाणामि, राईए य भमणं जुबईजणस्स सव्वहा निसिद्धं अत्थि, किंतु तुम जामिणीए कत्थ वि विलासं विहेऊण इह समागओ त्ति फुडं णज्जइ, तुम्ह अणुण्णं विणा पासायाओ बाहिरं पयमेत्तं पि गंतुं मए कहं सक्किज्जइ ?, तम्हा तुं नियवुत्ततं सच्चं मम वइज्जसु, एरिसविहाई गुणावलीवयणाई समायण्णित्ता चंदराओ मणसि चितित्था-निम्मलचित्ताए इमीए को वि दोसो न, किंतु राइमेत्तपसंगेण विसुद्धसीला वि एसा मूसावाइणी 'वंका य जाया, इह विमाऊए चिय दोसो विज्जइ । नालिएरजलं कप्पूरसंसग्गेण जह विसव्व हवइ, तह साहुणो दुजणसंगेण विगारभावं पावेइरे, जंतघडियासंगमेण झल्लरी पहारे सहेइ, खलसंगमो अंगालसरिसो नायव्वो, सीयलो इंगालो हत्थे मइलेइ, उसिणो य सो दहेइ, सव्वहा सणगरो एसो । वुत्तं च-- बल्ली नरिंदचित्तं, वक्खाणं पाणि च महिलाओ । तत्थ य, वच्चंति सया, जत्थ य धुत्तेहिं निज्जति ॥२२॥ नारी-वारि-तरवारि-नयण-हय-निवइणो जहा वालिज्जति तह वलेहरे, 'निस्संसयं एयं ति वियारिता तेण भणियं-पिए ! अहुणा अण्णकहाए अलं, अज्ज परिहियविचित्तनेवत्था तुं विहावरीए कत्थ विहरिऊण १ वका । २ साधवः-सज्जनाः । ३ मलिनयति । ॥२०॥ Jan Education in For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ सिरिचूंदरायचरिण ॥११॥ आगयत्ति अवियह बुबसु । तया गुणावली पई वंचिउं मणोकप्पियं वुत्ततं साहित्था-सामि ! वेयड्ढनामो गिरिवरो. अत्थि, तत्थ विसाला नाम नयरी विज्जइ, तीए नयरीए मणिप्पहो नाम विज्जाहरनरिंदो रज्जं पसासेइ. तस्स जहटनामा चंदलेहा महिसी विज्जइ, ते दंपईउ अहोनिसं जहिच्छं सुहेण विलसति । सव्वे विज्जाहरा तस्स आणं मल्लं पिव सिरेहिं बहेइरे । अह अण्णया राया नियगुरुमुहाओ तित्थजत्ताइअहिगारं सोच्चा संजायतित्थजत्ताहिलासो महिसीए सह वरविमाणमारोहिऊण जत्ताए निग्गओ, सो सिद्धगिरिपमु| हाणेगतित्थजत्ताओ कुणंतो कमेण अज्ज रयणीए आभापुरीए 'अवरिं समागओ, तया अकम्हा अकालवुट्ठी संजाया, पवणो वि परिओ बहुं पसरिओ, तेण तस्स विमाणं थंभिरं, बहवाएसु कएसु वि तत्थच्चिय संठिअं, तया संजायकोउगाए विज्जाहरीए पुढे-सामि ! अज्ज अकालवुट्ठी कह जाया ?, विमाणं च कह थंभियं ?। विज्जाहरो वयासी-पिए ! अहं सव्वं जाणामि, किंतु एसो वुत्ततो अकहणीओ एव वरं, पारकेरकहाकहणे अम्हाणं कोवि लाहो न विज्जइ, एवं तेण निसिद्धा वि कयग्गहगसिआ सा विज्जाहरी भणी-अज्जपुत्त ! पसायं विहेऊण एवं वर्ल्ड मम अवस्सं कहेसु त्ति नियं असग्गहं न मुचित्था, तया इत्थीहढमोयणे असक्को विज्जाहरो भणेइ-एयाए आभापुरीए उवरिं को वि सुरो रुट्ठो अस्थि, तेण नरिंदं परिताविउं सपवणा बुट्ठी विहिया, रणो य पुण्णपयावेण अम्हेच्चयं विमाणं खलिय अस्थि । विज्जाहरीए भणियं-पिय ! अस्थि को वि एरिसो उवाओ, जेण तस्स नरिंदस्स उवद्दवो न सिया, जइ तुम्ह अस्स विग्यनिवारणे सत्ती सिया तया अवस्सं १ उपरि । ॥९ ॥ JainEducation intum P OT For Personal & Private Use Only inww.jainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥९२॥ Jain Education Interna उवयारो कायन्वो, पख्वयारसरिसो धम्मो अण्णो न विज्ञ्जइ । वृत्तं च पुरा घर धरा, अहवा दोहिं पि धारिया धरणी । उबयारे जस्स मई, उदयरिय जो न पम्हुसइ ॥ २३ ॥ सोत्तं सुणं नहि कुंडले, दाणेण पाणी न उ कंकणेण । सोहेइ देहो करुणाजुआणं, परोवयारेण न चंदणेण ॥२४॥ तम्हा इह उवयारं काऊणं नियजम्मो सहलो विहेयच्यो । विज्जाहरेण भणिअं-पिए ! अस्स विग्घविणासणे मम सत्ती नत्थि केवलं तस्स उवायं जाणामि, जइ इमस्स विमाया मम वयणं कुणेज्जा तइआ नरिंदो विग्धविरहिओ होज्जा । तओ विज्जाहरी नियप्पिएण सद्धिं तुम्ह त्रिमाऊए समीवं समागंतूण सविनयं भासेइभगवइ ! एयम्मि नयरम्मि महंतो उवदवो होही, अओ तुम्ह पुत्तस्स हियद्वं एगं उवायं मम पिओ बवेइ, तं सुणाहि त विज्जाहरेण वाहरिअं - 'अम्मे ! पवित्तभूमिपएसम्म सिरिसंतिणादृतित्थयरस्स महामंगलकारणं सव्वविग्धोवसामगं विवं ठविऊण तस्स य पुरओ पंचदीवगे पयडीकाऊणं जिणबिंबग्गम्मि मम पत्तीए रायमहिसीए य सह तुं भगवओ तित्थयरस्स गुणगाणेण रतिजागरणं कुणिज्जहि, संजाए पच्चूसे इमाए कणवीरकंवाए रायदेहो फासियन्वो, जेण तव पुत्तो सज्जीहोहिइ, सव्वाई च विग्घाई विणस्सिस्संति', इअ विज्जाहरवुत्तवयणेण तुम्हेच्चयविमाऊए समाहविआ हं तत्थ गया, तओ विज्जाहरीए समं अम्हेहिं सयला जिणपडिमा पुरओ जिणगुणकित्तणेण निग्गमिआ, तओ मए कंवाए फरिसणेण तुमं जग्गविओ, सपिओ अ विज्जाहरो नियथाणगं गच्छत्था, इअ अम्हेच्चयराइयवुत्ततं वियाणसु । तओ सयळकळाकुसलो चंदराओ वयासि - पिए ! तुम सच्चं निवेइअं पइब्वयाणं इत्थीणं अयमेव धम्मो 'जं स- सामिणों हियकज्जम्मि सएव पर्यट्टियन्' । For Personal & Private Use Only ++ बीओ उद्देसो ॥९२॥ Page #145 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥९३॥ Jain Education Internation भणियं च मिअं पदेड हि पिमा, मिं भाया मि सुआ । अभिभस्स हि दायारं, भत्तारं का न सेवए ॥ २ दहिंग नियपियनिमित्तं जुबईजणो अकिच्चं पि कुणेज्जा, सुहकिच्चं तु विसेसेण विहेज्जा, सईनारीणं पर. सहावो एव, भब्जा निरंतरं परभत्तिपरा होइ, जणणी उ पुत्तहियपरायणा होज्ज तत्थ किमु वोत्तव्त्रं ?, पिए मम निमित्तं तुमए सयलाए निसाए जागरणं विहियं तं सोहणं, ममुवरिं करुणा विहिआ, अणेण दंपण सच्चा पीई लक्खिज्जइ, कहं तुं असच्चं वएज्जा ?, तुमं विणा मम निमित्तं राइजागरणरया अण्णा का होज्जा ? 'जओ सयलमालवदेसस्स भारो चंपादेवीए उवरिं समागओ त्ति उत्ती सच्चा नज्जइ' । चंदाणणे ! तुम्ह वट्ट सच्चं जाणामि, तुमम्मि सएव मम वीसासो चिट्ठs, जास सयला वि रयणी जिर्णदगुणगाणेण वच्चइ तास जम्मणं सहलं मण्णेमि जिर्णिदभत्तीए जणा संसारसागराओ पारं पावेइरे । अन्नं च जह तुमए जिणीसरगुणगाणेण सरला राई गमिआ तह मए वि मझरतीए एगो सुविणो दिट्ठो । 'जहा मईयविमाऊए सर्द्धि इओ अहारससयकोस दूरसंठिआए विमलापुरीए गया तत्थ य एगं गुणरूवसोहिरं नरिंदकण्णं च परिणितं पुरिसं पे विखत्ता संजायकोउगा तुं पच्छा इह समागय' ति । तुम्ह वट्टाए मम सुविणस्स य महंत अंतरं विज्जइ, किंतु सुमिणस्स सच्चत्तणं कहं वियाणिज्जइ ?, लोगेसु सुमिणवुत्ततो सच्चो न मण्णिज्जइ, तुमए पच्चक्खं जं अणुभूअं तं चैव सच्च, इह संसओ न विहेयव्वो, उभण्डं मज्झम्मि किं सच्चं ति जगणाडो १ वार्त्ताम् । For Personal & Private Use Only ॥९३॥ Page #146 -------------------------------------------------------------------------- ________________ चेव वियाणेइ, पइव्वया नारी जे वएइ तं सच्चं होइ । इत्थं स-सामिवयणाई सुणित्ता संजायविम्हया गुणासिरिचंद-४ वली नियपई असच्चविउं 'सुमिणा असच्चा हुंति' एवं जाणाविउं वयासी-'एगो सिवपूअगो निसाए सयणम्मि रायचरिएy समुत्तो, सो सुविणम्मि सयलसिवमंदिरं सुहासिगागणेहिं संभरियं ति सुमिणं निरिक्खि ऊणं जागरिओ, तो तेण सुविणं सच्चं मण्णमाणेण सयलनियनाइबंधुणो भोयणटुं निमंतिआ, पुणो सिवालयं समागओ, तइया ॥९ ॥ | पक्कन्नरहियं तं दट्टणं सो वियारेइ-नृणं सिवदेवेण सव्वं मिट्ठन्नं अवहरियं दीसह त्ति निष्णेऊण मंदिरम्भंत रम्मि पविसिचा दुवारं पिहेऊण मुविओ । अवरण्डसमयम्मि भोयणाय सबनाइवग्गो तत्थ समागो, इओ तओ विलोयंतो सो कत्थ वि भोयणसामग्गि न पासित्था, तं च देवपूअगं पितहिं न पेक्खीअ, पुणो मंदिरदुवारं पिणदं विलोइत्ता तेण महंतेण सदेण पूगो पबोहिओ, जागरिएण तेण भणि हे नाइजणा ! तुम्हे कंचि कालं पइक्खेह, अहुणा अईअ-राइव्व मम सिमिणो समागच्छिस्सइ, सुहासिगाओ य विलोइस्सं तम सपरिवारे तुम्हे जेमाविस्सं, मा तुवरेह । लोगा तं वयंति-रे मुक्खसेहर ! सुमिणपेक्खिय-सुहासिगाओ जेमा विउं अम्हे किं निमंतिा ?, सुमिगदंसियाहिं ताहि बुहुक्खियाणं कि तित्ती भविस्सइ ?, अओ तुं गहिलचित्तो विभाविज्जसि, एवं तं उवालंभित्ता सव्वे ते नियनियवाणं गच्छिसु । देवपूअगो वि नियमणंसि भिस पच्छायावं पाविओ'। तम्हा नाह ! सिविणवुत्तंतो असच्चो एव वियाणियन्यो । पिय ! भवंतेण सिविणमज्झमि १ असत्यापयितुम् । २ सुखाशिका०-सुखडी । ३ तृप्तिः । Jin Education a l anal For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥१५॥ विमलापुरीए अहं विलोइआ, अहं तु इहेव तुम्ह सन्निहिरिम संठिआ आसी, पुणोनिया रससयकोसपज्जते वट्टेइ, तत्थ गमणे आगमणे य छत्तीससयकोसा हवंति, तो एगाए रयणीए तहि गमा तत्तो य आगमणं च कहं संभवेज्जा ?, तो सव्वहा तुम्ह वयण अमाणणिज्ज़मेव, एरिसं च अणु इयं वयणं कहं मण्णिज्जइ ? । चंदराओ आह-अहं तुमं उबहसामि, तुम्ह वयणेसु मम अईव वीसासो अस्थि एवं वोत्तणं पसण्णमणो संजाओ । चंदनिवइस्स सिंहल-पुरोनरेसमिलणं तह य रणो । कण्णाइ पाणिगहणं, पच्चागमणं च बिइयम्मि ॥२६॥ इअ तवागच्छाहिवइ-सिरिकयंबप्पमुहाणेगतित्थोद्धारग-सासणप्पहावग-आबालबंभयारिसूरीसरसेहर-आयरियविजयनेमिसूरीसर-पट्टालंकार-समयण्णु-बच्छल्लवारिहिआयस्यि-विजयविण्णाण-सूरीसरपट्टधरसिद्धंतमहोदहि-पाइयभासाविसारयायरिय-विजयकत्थूरसूरिणा-विरहए पाइअसिरिचंदरायचरिए चंदशयस्स सिंहलपुरोनरेस-मिलण-भाडयरायकण्णापाणिग्गहण-आभापुरीपञ्चागमण-सरूवो बीओ उद्देसो-समत्तो ॥९५॥ Jan Education international For Personal Private Use Only www.janetbrary.org Page #148 -------------------------------------------------------------------------- ________________ सिरिबंद अह तइओ उद्देसो रायचरिण अक्खयमणंतमरुअं, निरुवमसुहसंगयं सिवपयत्थं । देवच्चियपयपउम, पासजिणिदं नमसामि ॥१॥ दुविहसमसंजुत्तो, अप्पसत्ति समनिओ। चंदरायव्य लोगम्मि, पसिद्धो होज सो नरो ॥२॥ ॥९॥ अह चंदनरेसस्स, उद्देसो तइओ इमो । सोउ-सवण-पेऊस-, रससमो विहिज्जए ॥३॥ सोउ-गणस्स तुट्ठीए, पबंधं कुब्वए कवी । सोयारं पि विणा तस्स, रसाणंद लहेज्ज को ! ॥४॥ खमोवसमजोगेण, वत्ता वर हिए रओ। विवेगिणो उ सोयारा, दुल्लहा संति भूयले ॥५॥ अह गुणावली चंदरायस्स अंतिमवयणाई सोच्चा किंचि पहिट्ठमणा तं भणेइ-सामि ! सुमिणविसयासग्गहो तुमए वज्जियव्यो, जेण वुत्तंतसवणेण रसाणंदो विवड्ढेज्जा तारिसरसप्पयं वत्तं बुवसु, तुम्ह निमित्तं राइपज्जंतं M उज्जागरणं मए विहिरं, तस्स उवगारो उ दूरत्थिओ, पच्चुअ तुमए विवरीयत्नणेण गहीअं, परमेसरो सव्वण्णू सव्वं वियाणेइ, लोगेसु गिज्जइ-'जं तुरंगमो भूरिवेगेण धावइ तहावि आसवारो तस्स वेगं न वियाणेइ, तहेव तुम्हेच्चयवट्टणं दीसइ, जाणतो वि तुं अम्हेच्चयसयलवुत्तंत उवहासपत्तं गणेसि, अओ तुमए कत्तो वि एरिसी वणियकला सिक्खिया ?, अण्णहा एरिसवयणवित्थरो तुम्ह मुहम्मि कहं होज्जा ?, पुच्वं महुरवयणं वोत्तूणं वयणपहारेण मं अक्कोससि, अहं तु सरलसहावा अम्हि, जेण तुव पवंचं अवियाणित्ता मए सयलो निसिवुत्ततो निवेइओ। अलं बहुणा वुत्तेणं, एरिसं उवहासं काउं तुम्ह न जुत्तं, जओ कयाइ उवहासकरणाओ कडुअफलं जायइ । मुख १ शमः सम इति द्विविधः ॥२ वार्ताम् । Jan Education International For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥९७॥ अहं कत्थ ? विमलापुरी य कत्थ ?, तत्थ थिआ अहं तुमए कहं विलोइआ ?, गिहदुवारं मोत्तूणं खणमेतं पि अहं अहिं न वच्चामि तइया तुम्ह आणं विणा दूरत्थाणम्मि कहं जामि ?, अओ असच्चवयणं न वोचव्वं । चंदओ वयासी-पिए ! एत्थ रोस मा विहेहि, जहिच्छं गाणं गायसु, संगीययं च कुणसु, तत्थ नत्थि मम विरोहो, एउ सिविणसमागतो निवेइओ, तेण तुव माणसम्मि कहं दुहं जायं ?, सया समीववट्टिणी वितुं हसणसहावं मं न जाणेसि ?, मईयसुमिणो कया वि मूसा न होज्जत्ति सच्चं वियाणेसु, सरिससहावाओ साहबहूओ मिलिऊण तुम्हे जहासुहं विलसेह, किंतु पसायं करिऊणं तुमए कयाइ मज्झ वि तारिसी विलासो दंसियव्वो, ममत्तो संका न विव्वा, तुव कज्ज -पसंगम्मि ममावि कज्जसिद्धी होही, जह दालीए ढोकलिआ सिज्झइ च्चिय । अज्ज एव सम्मं तुं विष्णाया, अज्ज जाव तुम्ह सहावो सरलसहावेण मए न वियाणिओ । जओ इत्थीसहावो दुब्विण्णेओ, तं जहा असच्चं साहसं माया, नियतमेसोयया । मुक्खत्तमइलोहत्तं, थीणं दोसा संहावया ॥ ६ ॥ जलणो वि घेप्पर सुहं, पवणो भुयगो य केणइ नएण । महिलामणो न घेप्पर, बहुएहिं नयसहस्सेहिं ॥७॥ तम्हा सीलवईए नारीए सहावजाया एए दोसा सएव परिहरियव्वा, नियपियम्मि सेवापरा भज्जा लोएमु पसंसिज्जइ । इत्थं नियसामिणो वयणं निसमित्ता विलक्खियचित्ता गुणावली क्यासी-सामि ! निरवराहं मं अवलं कह तज्जेसि ?, एएहिं वयणेहिं तुम्ह मइ अणुरागो थोक्को जाओ त्ति लक्खिज्जर, एरिसर्वकवयणेहिं उवहसंतो तुं 1 अशौचता । २ स्वभावजाः । ३ सदैव । For Personal & Private Use Only) 冬冬冬 V बीओ उसो ॥९७॥ Page #150 -------------------------------------------------------------------------- ________________ सिरिचंदरायच रिप ॥९८॥ Jain Education Inter मम हड्डाई भंजेसि, किंवा कोवि खलो तुव मीलिओ दीसइ ?, जेण मज्झ असंता दोसा तुम्ह पुरओ पयासिआ, पिय ! कयाइ वि अहं कुडिलायरणं न कुणेमि, सययं असिधारासरिसवयं वहेमि, तहवि वहतम्मि वसहम्मि आरपहारं पिव मुहा में दुणेसि । काओ दुरायाराओ 'विलयाओ सुतं नियभत्तारं मोत्तृण सच्छंदं कीलेइ रे, तारिसिं मं मावियाण, मम वयणं असच्चं मा मण्णसु, तुमए वि नेहविहीणाई एरिसाई कक्कसवयणाई न वोत्तव्वाईं, पच्छा तुम्हें जं रुच्चइ तं विहेयव्वं । एवं सोच्चा चंदराए मउणं संठिए गुणावली वि तुहि होसी । तओ कइवयविवाहचिन्हंकियं चंदरायदेहं निरिक्खिऊणं जायसंसया हियमम्मि चिंतित्था, नूणं मम पिओ केणावि उवाएण विमलापुरी ममं अणुगंतूणं पेमलालच्छि परिणेऊणं इह समागओ दीसर, अण्णा इमं वृत्तंत कहं एसो जाणेज्जा ?, इत्थं कयनिष्णया विसास - सामिणो पुरओ सच्चं नियवृत्तंतं न पयडीअ, तओ नियपिअं जेमाविऊणं सिग्धं सा वीरमईए समीवं उवागया, तीए य पुरओ चंदरायनिवेइअं सयलबट्टं साहित्था, सानु ! तुमं उबालंभिउं अहं समागया, तुमए सद्धिं एगाए राईए भमणेण मम भत्ता मज्झोवरिं अईव रूसिओ अस्थि, कारणं तु तं चैव दीसर, अम्हाणं सलतो तेण वियाणिओ । मम अग्गओ तुमए नियं कोसलं बहुं पसंसिअं, किंतु तुमत्तो मम पिओ अहिगयरं विज्जं वियाणेइति सच्चं नज्जइ, अम्मे ! तयाणि जं मए कहियं “जो इमो पेमलालच्छि परिणे, सो मम पई चंदराओ अस्थि, तं तुमए न मन्नियं, एहि तं चैव मईयवयणं सच्चं जायं ति । एयम्मि लोगम्मि जइ विकाओ व इत्थीओ कज्जविहाणकुसलाओ विज्जति, तह वि पुरिसाणं पुरओ तासिं कियंत कोसलं ?, जइ वि १ वनिताः ।। For Personal & Private Use Only बीमो उद्देसो ॥९८॥ Page #151 -------------------------------------------------------------------------- ________________ बीओ. इत्थीजाईए कोसलं सिया, किंतु पुरिसेहिन्तो ऊणमेव, का वि विलया पुरिसतुलणं न पावेइ, तं पयारिलं अम्हेहि सिरिचंद महंतो पयोगो विरइओ, तह वि तेण अप्पणो विज्जाए अम्हे दुण्णि वंचिआ । पुच्वं मए तुं अभिहिया, सव्वकलारायचरिण कुसलो मम भत्ता केण वि पयारेण वंचिउंन सक्किज्जइ, तह वि दीणाए मज्झ वयणं को मुणेइ ?, जो हि सम रंगणम्मि नियविक्कमविणिज्जियारिगणो सो नरुत्तमो वणियाहि कह वंचिज्जइ ?, अहं तुम्हेच्चयवयणवीसत्था तुव ॥१९॥ मग्गाणुसारिणी समाणी विवत्तीए भायणं पत्ता, अओ अहिगयरं क8 मम नत्थि । जं कज्जं जस्स अणुऊलं तम्मि ४ तेण पउत्ती विहेयव्वा, अन्नहा सो मारिसिं अवत्थं अणुभवेज्जा। सामु ! तुम्हेच्चयविज्जाओ तुव संनिहिम्मि चिटुंतु, मम ताहिं अलाहि, नियप्पहावं जपतीए तुमए मम विव अन्नाए काए वि हिअ-विणासो न विहेयव्यो । देसंतरदिदिक्खाए स-पिओ मए परंमुहीकओ, 'नासिगावेहं इच्छंतीए कण्णवेहो विहिओ' त्ति लोइयवयणं विमूढमईए मए सच्चविअं, अज्ज वि तस्स वयणं मए न अणुमण्णिअं, तहवि जेण अम्हाणं जं कम्मं सक्ख दिटुं तस्स पुरओ मईअं असच्चवयणं कियंत कालं चि, एवं तस्स पुरओ असच्चवयाम्म को सारो ?, तम्हा समाडियकट्ठस्स उद्धरणे केरिसो पडिआरो विहेयव्यो" ति सच्चं दंसेहि । इत्थं गुणावलीए वयणाई सुणिऊण वीरमई वयासि-बहु ! एयम्मि कज्जम्मि तुमए कावि चिंता न कायव्वा, सव्वं सोहणं होहिइ, इमस्स पडीआरं अहं करिस्सामि त्ति वोत्तूणं कोहानलजलियदेहा निठुरमाणसा सा करे करवालं घेतूणं सहसा चंदरायसमीवं गच्छित्था, |y निद्दया सा अकम्हा तं भूयलम्मि निवाडिऊण तस्स वच्छत्थलं आरोहिऊण वयासी-'रे दुट्ट ! पाविट्ठ ! भणमु, बहुए पुरओ तए किं जंपिकं ?, जइ अज्ज पारब्भ मम छिद्दाई विलोइउं लग्गो सि, तो वुड्ढत्तणम्मि में कई ॥२९॥ Jan Education international For Personal Private Use Only Page #152 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि ॥१००॥ Jain Education Internation पालिससि ?, ममाओ देवा वि संकेइरे, तुव उ का गणणा ?, जह कीडिगा सुवण्णं आरोहिऊण साहिमाणा जायइ, तह तुं पि अप्पाणं मण्णेसि, 'जं अहं नरिंदो अम्हि, रज्जं च मए लद्धं, सव्वे ममाणाणुवट्टिणो' ति मा मेज्जसु, किंतु तं सव्वं मए दिणं । सिद्धविज्जा अहं सयलरज्जाइयं रक्खिउं समत्था अम्हि नत्थि मे तुव पयोयणं, तम्हा अणातुं नि-देवं सुमरमु, संपयं चेव तुमं जीवंतं न मोच्छिस्सं' एवं विमाउवयणं निसमिऊणं चंदराओ भयतचित्तो जाओ । भयविहला दीणाणणा य गुणावली वि सविणयं वयासी- 'हे अम्मे ! नियनंदणम्मि एरिसो रोसो न जुत्तो, इमस्स एवं अवराहं खमाहि, अण्णहा लोगा वि तुमं हसिस्सन्ति, तुम्ह एरिसं अवियारियमणज्जं कज्जं काउं न जुतं, अम्मे ! जाव अहं जीवामि ताव मम सोहग्गं अवियलं रक्खेड, तुव पाए पणमामि ममोवरिं किवं कुणाहि, जणणि ! तब कोवानलतेयं अहं न सहेमि, मम चैव दोहग्गं पयडियं, जं अणेण मम पिएण तव छाईं गवेसिया । मूढमईए मए भाविवियारो न कओ, जेण तुम्ह पुरओ पियस्स वृत्ततो निवेइओ, अहुणा मम हो पच्छायावो होइ, पुज्जे ! पुतो कयाई कुपुत्तो होज्जा किंतु माया कुमाया न होइ । अयं तुव पुरओ बालो गणिज्जर, जगववहारसुन्नो इमो कज्जाकज्जं न याणे, पुणो तुं किमवि अणत्थं काहिसि, तझ्या अणेण रंज्जवेहवेण मम किं ?, मम जीविअं सयलं पि निष्फलं भविस्सर, तम्हा कई पि मम पिर्य मोतूणं मज्झोवरिं पसायं विसु, जइ म किवालू सि तो अस्स जीवियदाणं देहि, एसो वि वोहिस्सर, पुणो एवं न काहिइ । पीविलिगाए उवरिं कडगपेसणं न घडेइ, एसो तुम्ह सिणेहलालिओ पुत्तो अस्थि, तुमए विज्जंतीए इमो निच्चितमणो चिट्ठ, १ माघ । २ राज्यवैभवेन । For Personal & Private Use Only बीओ उद्देसो ॥१००॥ www.jalnetbrary.org Page #153 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥१०२॥ ज किंपि कहणीअं तया ममं कहेसु, मम पियं मुंचसु' इत्थं गुणावलीए पलावं सुणिऊण वीरमई वयासी - 'बहु ! अवियाणितत्तातुं दुरं अवसराहि, एरिसविहेण पुत्त्रेण अलाहि मे, ससवहं तुमं कहेमि एयं न मुचिस्सं, तुमए सयसहस्त्तं वृत्ताई वयणाई न सोच्छिस्सं, तेण सुवण्णेण किं ? जेण कण्णो तुट्टेइ । एअस्स मणंसि किंपि न जायं ?, जओ एस मम एव छिद्दाई निरिक्खिउं लग्गो, अओ अस्स फलं इमस्स दायव्वं चेव' त्ति वोत्तूण सा रोसारुणनयणा चंदरायकंठकंदलम्मि करवालं वाहिउं जाव पवट्टिआ ताव गुणावली नेत्तेर्हितो अंसूई मुंचती ताणं दुहं मज्झम्मि पडिया । तओ सा सासूए गलम्मि विलग्गिया दीणमुही भणेइ - 'अम्मए ! करुणं काऊणं मम पइभिक्खं देहि, जइ वि अणेण अविआरियं इमं अकज्जं कयं पुणो एसो जावज्जीवं एवं न काही, अन्नं च एयं विणा इमं रज्जं को पालिस्सइ ?' । इत्थं गुणावली वयणाई समायण्णिऊण संजायकरुणा सा तीए वयणं अणुमन्नित्था । भवियव्वयाजोगेण चंदराओ तत्थ कंपि पडिगारं काउं असमत्थो होत्था । इमस्स जीवियं निष्फलं काउं दुट्ठाए वीरमईए तच्चरणम्मि मंतियदवरगो निबद्धो, मंतिएण तेण दवरगेण तक्खणं मणुअदेहं चइऊण सो कुक्कुडत्तणं पाविओ । जओ अचिंतणीअपहावाओ मणिमंत -महोसहीओ संति त्ति । अह संपत्तकुक्कुडभावं सभत्तारं निरिक्खिऊण दणाणणा सा गुणावली सासूए चरणेसु निवडिऊण रुयंती दीणवयणेहिं भणित्था - 'अम्मए ! किं इमं अणुइयं विहियं ? मम पिओ अवियारेण तुमए तिरियत्तणं कहं 'पाविओ ?, जणणि ! ममोवरिं करुणावई होऊण रोसं च चइत्ताणं पुणो अस्स मणुअत्तणं संपावेसु, अम्हाणं दुहं रक्खगो अयं इक्को च्चेव समत्थि, अम्हाणं न अन्नो १ प्रापितः । For Personal & Private Use Only बीओ उद्देसो ॥ १०१ ॥ Page #154 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥१०॥ को वि आहारभूओ अत्थि, अओं सव्वहा इमो रक्खणीयो एव । भगवइ ! तुं बुद्धीए वएण य जेहासि, अहं तु उभएण बालम्हि, तुव पुरओ वोत्तुं पि न मम समुइयं, तह वि 'किवं विहेऊण एवं माणवरूवं विहेसु' एवं गुणावलीए बहु पत्थिया वि वीरमई अईव कुद्धा वयासी-'मुद्दे ! संपयं अहिगयरं मा बुवसु, अण्णहा भूरिपकोवणेण तुव वि असुहं भविस्सइ, अओ तुं नियपइजाई अणुसरिउं जइ इच्छसि तया वयाहि, एवं वीरमईए कूर-कक्कसक्खराई सोच्चा दीणवयणा सा थिआ । वीरमई य सत्तरं तओ समुद्राय नियट्ठाणं गच्छित्था । तओ गुणावली वियारेइअहो! खणमेत्तेणं किं जायं, दइव्वगई गरिहा, जेण जगजणगीयजसो वि अयं मे पिओ पक्खित्तणं उवागओ, दइव्वगई अन्नहा काउं को समत्यो । वुत्तं च-- जं नयणेहिं न दीसइ, हियएण वि जं न चिंतियं कहवि । तं तं सिरम्मि निवडइ, नरस्स दिवे पराहुत्ते ॥८॥ किं कुणेइ नरो तत्थ, सूरो वा अह पंडिओ । विही जस्स फलं देइ, असुहं रूसिओ जया ॥९॥ न हि भवइ ज न भव्वं, भवइ य भावी विणावि जत्तण । करयलगयमवि नस्सइ, जस्स हि भवियवया नत्थि॥१०॥ इअ विहिविलासं सम्मं वियारित्ता सा अप्पणो उच्छंगम्मि कुक्कुडं निहेऊण करेण तं मुहूं मुहूं फरिसंती नेत्तंबुधाराहि तं च ण्डवंती वयासी-सामि ! जम्मि मत्ययम्मि मणिपहाभासुरो मउडो सोहित्था तम्मि अहुणा लोहियचम्मचूला अस्थि । जो देहो अणग्यालंकारवत्येहिं रेहित्था सो संपयं पिछगुच्छेहि ढंकिओ दीसइ । जमि कडीपएसम्मि पूरा खग्गरयण धरित्या तत्थाणम्मि अज्ज वंकत्तणमावण्णा सत्थरूवा नहावली विलोइज्जड़ । पुव्वं जो ॥१०॥ १ कृपाम् । २ तत्स्थाने । Jan Education inte For Personal Private Use Only Page #155 -------------------------------------------------------------------------- ________________ सिरिचदरायचरिए ॥१०३॥ आइच्चोदयम्मि बंदिजणगीयथुइ मंगलेहिं सयणाओ जागरीअ, सो अहुणा रयणीए चरमजामम्मि 'कुकडुकु' ति सहिं लोगे विबोहंतो जग्गेइ । जो पुरा मणोहरं महुरं च भोयण कासी सो अहुणा 'उक्करड - निरिक्खणपरो होइ । पुत्रं जो महुराई वयणाई वाहरित्था सो अहुणा 'कुकडुकु' त्ति स वएइ । जो पुरा रयणमटि - सिंहासम्म उवविसित्था सो अज्ज उक्करडभूमीए संचिट्ठर । जो पुव्वं सुवण्णदोलमारूढो परिवारगणेहिं सेविज्जमाणो होत्था सो अहुणा पंजरमज्झम्मि लोहसलागं ओलंबिण दोलणकीलं अणुहवइ । हा ! दइव्व ! तुमए कि इमं विहिअं ?, इमं दुक्खं सुउमालंगीए मए कहं सहिज्जइ ? एवं मुहुं विलवंती सा मुच्छिया । तओ समीववहिदासीगणेण सीयलोवयारेहिं लद्धचेयणं तं उवसामिउं सहीओ पबोहिन्ति - पियसहि ! एयम्मि विसए नत्थि कास वि अन्नस दोसो, केवलं नियकम्मस्स उवालंभो दायव्वो, तर मुहा अण्णस्स दोसो कहं दिज्जर, दुट्ठदइव्वदो सेण इमा अवस्था उवागया, तत्थ किमु विहेयव्वं ?, इह विमाऊर तुम्ह य न दोसो, पुव्वज्जियकम्मं अण्णा काउं को विन सक्को, विहिलिहियभावा मिच्छा न हुविरे, पुव्ववज्जियाई कम्माई अवस्सं भोत्तव्वाइ, तित्थयरarraform fa कम्मायत्ता नियनियकम्माई अवस्सं भुंजेइरे, तझ्या अन्नेसिं का कहा ? । जेण जं जारिसं कम्म विहियं तेण तं तारि कम्मं भोत्तव्वमेव, तम्हा मर्णसि समभावेण सव्वं सहियव्वं । वृत्तं च- जं चिय विहिणा लिहियं तं चिय परिणमइ सयललोयस्स । इय जाणिऊण धीरा, विहुरे वि न कायरा हुंति ॥ ११ जाव एस चंदराओ कुक्कुडरूवेण अत्थि ताव इमम्मि भत्तिपरा समयं गमाहि, अहुणा मउणं किच्चा कि उक्करड - अशुचिराशिः । For Personal & Private Use Only बीओ उसो ॥१०३॥ Page #156 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरि‍ ॥१०४॥ तो समओ तुम पक्खणिज्जो, अण्णहा तुव अईव हियविहाणपरा सासू इह आगच्च किं पि नवीणं विहिर, तम्हा एहि तुहि भावो धरियव्वो, 'किमवि न जाय' त्ति दावंतीए इमो तंबचूलो पालणीओ, पुराकयाणं कम्माणं विवागो जंतूसु विसमो हि हवइ त्ति जिर्णिदत्तं सच्चं नज्जइ । अण्णं च तुं साम्रए सह संगई कासी तो एयारिसं अणिफलं तुव समागयं, अहुणा एस तव पिओ तिरियत्तणं पवण्णो अस्थि, वीरमई विणा अस्स कुक्कुडस्स मणुस - रूविहाणे न अन्नरस कास वि सत्ती, जइ मणुयरुवधरं नियसामिं पेक्खिउं इच्छसि तो तं चैव सेवाए पसाए, इमं 'तंबसिहं च पाणेहिन्तो वि अहिगं परिपालेसु, समयंतरम्मि जायपसण्णा सा मणूसरूवं विहेऊण तुव मणोरहं पूरिस्सर, संपइ अलाहि विसाएण, एवं सहीजणेण बहुहा विवोहिया गुणावली गाढं नीससिऊणं सणियं सनियं किंचि उवसंतसोगा जाया । वृत्तं च- कमेण झिज्जए वारिं, कमेण झिज्जए तणू । कमेण झिज्जए सोगो, कमायत्तं इम जगं ॥ १२ ॥ तओ सा कुक्कुडं उच्छंगम्मि निहेऊण कीलेई कयाइ तं हिययम्मि कयाइ करयलम्मि य ठवित्ता लालेइ, तह परभत्तिपरा साण - मज्जाराइकूरसत्तेहिन्तो तं च रक्खेइ, तस्स य पुरओ नवनवदाडिमाइफलाई ढुक्केइ, सो नियपियाडुक्कियं सव्वं अणिच्छंतो विभुंजेइ । अह गया गुणावली करयलम्मि तं सिहिं निहेऊण वीरमईए सन्निहिम्मि गंतूणं तं च पणमिऊणं दीहनीसासपूरिअवयणा तीए पासम्मि उवविद्वा । तइया वीरमईए सा भणिआ-मुद्धे ! इमं दुठ्ठे वेत्तृणं मम समीवम्मि कह १. ताम्नशिखम् — कुक्कुटम् । २ ढौकते । ३ शिखिनम् - कुक्कुटम् । For Personal & Private Use Only ✈✈A इओ उसो ॥ १०४ ॥ Page #157 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥१०५॥ समागया ?, अदट्ठव्वमुहं इमं मम दिद्विपहाओ दूरं अवणेहि, अज्ज वि वल्लहदिट्ठीए एयं निरिक्खसि तेणं तु निल्लज्जा दीससि, अहुणा एसो तेरिच्छं पाविओ अत्थि, अग्गे उ इमो केरिसिं थिई अणुभविस्सइ तं तुं पुरओ वियाणिस्ससि, जओ अयं मम छिद्दगयेसगो जाओ तओ संपुण्णं तप्फलं अहं इम दंसिस्सं, अस्स उ मुहं विलोएसु कि एसो रज्जं काहिइ ?। एयस्स भग्गम्मि रज्जं नत्थि, सत्तरं उद्याहि, इम घेत्तूणं इओ सिग्छ अवसरमु, पंजरमज्झत्थिओ इमो तुमए रक्खणिज्जो, कयाई वि पमाएण मम पासम्मि न आणेयव्यो । तओ तक्कालं चेव गुणावली कुक्कुडं गिण्हिऊण तत्तो समुत्थिा नियावासं च समेच्च सुवण्णपंजरम्मि तं ठविऊण समुइय-उवयारेहिं सेवंती वासरे नेइ । पच्चई सा मुवष्णकच्चोलयम्मि जलपाणं करावेइ, दक्खाइसाइमपयत्थे य जेमावेइ, कुंकुमजलेण य तस्स पाए पक्खालेइ, पुणरुत्तं पंजराओ बाहिर निक्कासिऊण अप्पणो उच्छंगम्मि निहेऊण ससिणेहं वयासी-हे सामि ! पाणजीवण ! नाह ! तुम अद्धक्खणं पि दूरं न काहिस्सं सयच्चिय अंकमज्झम्मि धरिस्स, विवत्तीए स-पियपरिच्चागपराऽवरविलयासरिसी अहं लहुगा न, 'अहं पक्खीहुओ अग्गे य किं होहिइ ? ति चिंता न कायव्वा, धम्मपहावेण भव्वं भविस्सई, अणुवमफलो धम्मो त्ति नायव्वं, वुत्तं च-- ___धम्मेण कुलपसूई, धम्मेण य दिव्वरूवसंपत्ती । धम्मेण धणसमिद्धी, धम्मेण सवित्थरा कित्ती ॥१३॥ धम्मो जियाण जणओ, धम्मो माया सुओ सुही बंधू । भवभमणविनडियाणं जायइ परमथओ ताणं ॥१४॥ महंताणं विवत्तीओ वि विवुला हुंति, चंदाइच्चाणं गहणं हवइ, न उ तारागणाणं, तम्हा सत्तं धरिऊणं चित्तम्मि १ भाग्ये । २ वारंवारम् । ॥१०५॥ Jein Education inte For Personal & Private Use Only naw.jainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥१०६॥ Jain Education Interna उब्वेगो न करणीओ । उत्तं च- देवरस मत्थण, पाडिऊण सव्वं सहति कापुरिसा । देवो वि ताण संकइ, जेसि टओ परिप्फुरद || १५ ॥ taire वीर ! हियम्मि जिर्णिदवरं सुमरेसु, परमपयदायगं च पंचपरमेट्टिमहामंत सएव झाएहि, जओपंचनमोक्कारसमा, अंते वच्चंति जस्स दस पाणा । सो जइ न जाइ मोक्खं, अवस्सं वेमाणिओ होइ ||१६|| इच्चावयणेहिं गुणावली कुक्कुडरायं आसासित्ता अप्पाण पि 'धीरवेइ, तं पंजरं देवालयं पिव अच्चेइ, खणं पि दूरंगया सा पत्रपंर्ति कंपावतं तं निरिक्खिऊण सिग्धं तत्थ समागंतूणं तस्स रक्खणपरा हवइ, मुहुं मुहुं तप्पक्खाई करकमलेण फरिसेइ, तस्स गुणे सुमरंती चित्तपसण्णत्तणं पावित्था । अह अण्णा तत्थ एगो मुणिराओ भिक्खानिमित्तं समुवागओ, आगच्छंतं तं मुणिवरं पेक्खिऊण गुणावली बहुक्कारपुव्वयं दोसरहियउत्तममोअगे पडिलंभीअ, गहियसमुइयभिक्खो स मुणी पंजरसंठिअं कुक्कुड़ विलो - गुणावलं पुच्छित्था - 'अहो ! किमहं अणकारणं इमं खगबंधणं विहिअं, अणेण पक्खिणा को तुव अवराहो fare ?, जेण एस पंजरम्मि निक्खित्तो, तुं एवं जाणेसि, - एसो सुवण्णपंजरत्थिओ अस्थि, किंतु इमो कारागार - dri अणुभवे, तम्हा एअं विहंगमं बंधणाओ विमोएस, हिंसगपाणिपालणं जीववहकारणेण परिणामे अणद्वजणगं कट्टि, पभायम्मियं अस्स मुहदंसणं पि पावाय जायए, तम्हा एवं न कायव्वं' ति मुणिवरगिरं सुणिऊण गुणावली वयासी - समणवर ! भवंतेण सच्चं वृत्तं, किंतु न एसो कुक्कुडो साहारणो, अयं तु अस्स रायमंदिरस्स अहिवई १ धीरयते । For Personal & Private Use Only) .... बीओ उद्देसो ॥१०६॥ Page #159 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण सो ॥१०७॥ | वट्टइ, इमीए आभापुरीए मम य नाहो अस्थि, मज्झ सासए मंतबलेण एसो कुक्कुडत्तणं पाविओ, एअस्स वुत्ततो || बहुवित्थरिओ अत्थि, तुम्ह पुरओ कियंत साहेमि ?, पुव्वजम्मम्मि मए किमबि अमुहं कम्मं समायरिअं तेण एहि एरिसं फलं लद्धं, मुणिवर ! अओ अहं पंजरमज्झथिअं इमं रक्खेमि, इमं सामण्णं तंबचूलं मण्णमाणेण तुमए मम उवएसो दिण्णो, तं तु जुत्तमेव किंतु अयं कुक्कुडो मम पाणेहितो वि अहिगो पिओ अत्थि । समणपुंगवेण भणि-साविगे ! इमं वुत्तंत अयाणंतेण मए इमं साहारणपक्खि वियाणिऊण तुम्ह एयं कहियं, तुव सासूए इम अणुइथं कयं, चंदराओ चंदो विव आणंदजणगो अत्थि, भुवणम्मि एरिसो नरिंदो अन्नो कोवि नत्थि, तहवि अस्स एयारिसी अवत्था जाया, 'विचित्ता खलु कम्मुणो गई', तह वि एयम्मि विसए तुमए रोस-विसाए मोत्तणं धम्माराहणं कायव्वं, रोयणं च न विहेयव्वं, तव सीलपहावेण मुहं होहिइ, कम्माणं पुरओ कास वि वलं न फुरेइ, जया जगपसिद्धा चंदाइच्चहरि-हर-सक्काइणो वि कम्मवसायत्ता चडण-पडणाइ पावेइरे तया अन्नेसिं का गणणा ?, कम्मेण जं किज्जई तं अण्णहा विहेउं अण्णो को वि न पह, तम्हा विसायं चइत्ताणं मणवंछियसिद्धीए विसेसेण धम्माराहणम्मि चित्तं दायव्चं, जो वुत्तं जावऽन्नं चिंतिज्जइ, पयत्थजायं असासयमसारं । ताव वरं चिंतिज्जइ, धम्मोच्चिय सुहयरो बंधू ॥१७॥ जाव न दुक्खं पत्तो, पियबंधवविरहिओ य नो जाओ। जीवो धम्मक्खाणं, भावेण न गिण्हए ताव ॥१८॥ ता पमायं पमोत्तूणं, कायब्वो होइ सब्वहा । उज्जमो चेव धम्मम्मि, सब्बसोक्खाण कारणे ॥१९॥ इयं हियसिक्खा हिययम्मि सएव धरियव्वत्ति वोत्तण मुणिवरो अण्णहिं विहरित्था। तओ गुणावली मुणि१ धर्माख्यानम्-धर्मवार्ताम् । ॥१०७॥ Jein Education in For Personal Private Use Only Page #160 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण बोओ उद्देसो ॥१०८। रायवयणाई सुमरंती विसेसेण धम्माराहणं विहेइ, तंबचूलं च ससिणेहं रक्खेइ, नियऽण्णाणविहियं अकिच्चं सुमरिऊणं कयाइ पच्छायावं कुणेइ । अह कुक्कुडीओ चंदराओ पच्चूससमयं सूयंतो "कुकडुकु" ति किच्चा रवेइ। तइया गुणावली सिग्धं जग्गेइ, 'कुकडुकुत्ति सई बवंतं नियप्पियं पासिऊणं नयणंसुधारं मुंचती दुहियहियया वयासो-नाह ! एरिसं सदं कुणंतस्स तुव मणंसि दुक्खं न होज्जा, किंतु तुम्हेच्चयसह मुणंतीए मज्झ हिययं वज्जाहयं पित्र 'दुहा विआरिज्जइ, पिय ! पुव्वं तुं कुक्कुडझुणिं सोचा निदारहिओ पच्चहं होत्था, अहुणा तुं चेव तेहि विरावेहि जणे जग्गावेसि, हा !! हा !! दुट्टदेव्वेण किं कयं ?, धिरत्यु दइव्वं, जेण एसो महाराओ वि एरिसिं अवत्थं पाविओ । सामि ! कयाई तुम्ह विरावे समायण्णिऊण भवओ विमाया भिसं पमोयं पावेज्जा, किंतु ते एव सद्दे मुणमाणीए मम हिययं बाणेणय भिज्जइ, अओ पुणरुत्तं एयारिसे सहे मा वयाहि । एवं गुणावलीवयणाई निसमित्ता तीए अहिप्पायं मुट्ठ वियाणंतो वि तिरिक्खभाव-मावण्णो कुक्कुडो पच्चुत्तरं न देइ । ___अह एगया पंजरत्थं कुक्कुडं वेत्तुणं गुणावली नियपासायगवक्खम्मि समुववेसित्ता समयं अइक्कमेइ, तयाणि गवक्खहिम्मि गमणागमणं कुणंता पउरजणा तंबचूडेण निरिक्खिा , ते वितं पेक्खी, तो ते परुप्परं वट्टालावं कासी । तं पउरवटै सुणतो तंबसिहो गुणावलिं पइ पेक्खइ, तइयावियाणियअण्णुण्णभावा ते दोण्णि वि 'नेत्तंसुधाराकिलिन्नदेहा जाया। लोगा य मिहो बुवंति-अरे !! अम्हाणं सामी चंदराओ बहुदिणाओ कहं न दीसइ ?, ससहरविहीणं गयणं पिव चंदरायं विणा एसा नयरी पउराणं नयणाणंदं न जणेइ, तइआ अण्णो को वि तस्स सन्निहिम्मि १ द्विधा विदार्यते । २ नेत्राश्रुधाराक्लिन्नदेहा । ॥१०८ Jan Education in For Personal Private Use Only Page #161 -------------------------------------------------------------------------- ________________ बीओ उहेसो सिरिचंद- गच्चा कण्णम्मि कहेइ-बंधु ! किं तुं न जाणेसि ?, एयस्स विमाऊए वीरमईए चंदराओ तंबसिहत्तणं पाविओ, रायचरिप तो एआरिसं अम्हाणं कत्तो पुण्ण ?, जेण अम्हे चंदरायं पसिमो, विमाऊए इमं दुच्चरियं पासिज्जउ, जा ॥१०॥ नियनंदण पि एरिसं अवत्थं नेसी, एवं वीरमई निंदमाणा पउरगणा चंदराय थुणेइरे, कमेण एसा वट्टा परंपMराए सयलनयरम्मि पसिद्धा जाया। जो लोगमुहम्मि गलणगं न बंधिज्जइ । एवं अणेगसरूवं पोरजणवयणं । निसमिऊण चंदराओ भिसं उब्विग्गो होत्था। तयाणि रायपहम्मि गच्छंता नयरीजणा उड्द रायमंदिरगवक्ख निरिक्खंता गुणावलीए अंकमज्झम्मि सुवण्णपंजरसंठिअं कुक्कुडं पासिऊण अयमेव चंदराओ त्ति नच्चा तं पणमंति । एवं दट्टणं कुक्कुडो नयणेहिंतो अंसूई मुंचेइ । तओ वीरमई एवं वुत्तंतं वियाणिऊण तत्थ य समागंतूणं कोवारुणलोयणा गुणावलि सोवालंभ कहेइ-"मुरुक्खे ! जइ अस्स जीविकं इच्छसि तो अज्जपहडिं पंजरं गिण्हिऊणं कयाइ वि तए गवक्खपएसम्मि न उववेसणीअं, मुद्धे ! कि तुं न मुणेसि ? गुत्तवत्ता जत्तेण गोवणिज्जा, तए गुत्तपयासणफलं किं न णज्जइ ?, अओ निअगुडो अप्पणा चेव पच्छण्णत्तणेण भक्खणिज्जो, अण्णेण 'वियाणिए सुहपरिणामो न जायए, तह वि तुहेच्चओ अयं एगो अवराहो मए खमिओ, पुणो एवं काहिसि, तइया अहं न सहिस्सं, मारिसी कूरसहावा अन्ना काइ नस्थि, मज्झ विरुद्धपवट्टणेण तुम्ह कोवि अत्थो न सिज्झिस्सड. पज्जलिए दवानले तस्स उवसमणाय गंडूसजलाई कियंतं कज्ज साहिति, जइ अयं तुव अईव वल्लहो तो एयं विविहालंकारेहिं विहसाहि, तेण सद्धिं कीलेसु, तं च मिट्टण्णेहि जेमावसु, किंतु तं घेतूणं गवक्खम्मिन ठायव्वं, १ विज्ञाते । ॥१०॥ Jan Education internal For Personal Private Use Only W w w.jaineterary.org Page #162 -------------------------------------------------------------------------- ________________ सिरिचंदरामचरि‍ ॥११० । Jain Education Internation कुक्कुडतणं पत्तो इमो चंदराओ त्ति कास वि पुरओ तुमए न पयासणीओ, जह पउरलोगा इमं न पासेज्जा तहा तुमए विहेयव्वं" एवं तं कहिऊण वीरमई तओ निम्गया । गुणावली तीए वयणं पमाणंती पंजरहत्था गवक्खाओ सत्तरं समुत्थाय पासायभंतरं गच्छित्था । तहिं थिआ सा पच्चहं नवनवाभरणेहिं तं विभूसंती निम्मलदेहं कुती : अपमायभावेण य तं पालती सेवापरायणा वासरे वइक्कमित्था, एयम्मि लोगम्मि सव्वे आसापासनिबद्धा जीवणं निव्वहंति, आसायत्तं सव्वं वीसं वरिवट्टई, दुहीणं पि आसाए चैव दिणाई बच्चेइरे, आसाबद्धो 'बप्पीहो अट्टमासेण वि जलबिंदु लहेइ । गुणावली विसयं एयं वियाणेइ-जं एआरिसं सुदिणं कयावि समागच्छस्सर, जम्मि. दिम्म इमं निपियं मणुसभावावण्णं पेक्खिस्सामि त्ति आसातंतुनिबद्धमाणसा सा दिवसे अइवाहित्था, जहा आसा नाम मणूसाणं, काई अच्छेरसिंखला । जीए बद्धा हि धावंति, मुत्ता पंगुव्व ठाइरे ॥ २० ॥ एवं आसाइ समयं जविंती वीरमईए य आणं पालिती सा.गुणावली कयाई तीए समं अंबरुवखं आरोहिऊण कोउगदंसण दसंतरं वच्चर, तत्थ अणेगविहाई अच्छेरगाईं सा विलोएड, पंजरत्थं तंबचूडं पि अप्पणा सद्धिं चेव ने, खणं पि तव्विओगं न सहेइ । एवं सामुत्तो अणि संकमाणी बीहंती य अपमाएण सासुं पि सेवंती सा गुणावली नियकज्जसिद्धीए विसेसेण तवजवज्झाणाइधम्मकिच्चाई समायरेइ । बुतं च जइ विहु विसमो कालो बिसमा देसा निवाइआ विसमा । तह वि हु धम्मपराणं सिज्झइ कज्जं न संदेहो || २१ ॥ १ चातक पक्षी । २ यापयंती । ३ नृपादिकाः । For Personal & Private Use Only) →→→ बीओ उसो ॥११०॥ Page #163 -------------------------------------------------------------------------- ________________ सिरिचंदरायच रिप ॥१११॥ Jain Education Interns इओ पेमलालच्छी परिणयणानंतरं किमवि मिसं काऊण चंदराओ सिंहलनिवमंदिराओ निग्गओ, तया तं * अणुवच्चति पेमलालच्छि दहूणं हिसगो नाम मंती तीए अंतिगं आगंतूणं निवारेइ, पियविरहं असहमाणी वि ससुरालयम्मि पढमागमणेण लज्जं धरती सा पडिणिवृत्ता । तओ सा मणंसि एवं वियारेइ- नूणं मम पिओ छलं काऊण अण्णहिं गओ •णज्जइ, कियंते वि समए वईए नियवल्लहो नागओ, तइया तीए नियहिययम्मि विया - रिअं को विनरुत्तमो "इंदजालिओ विव खणं-लोयणाणंद चित्तविसायं च दाऊण अदंसणीओ जाओ । अहो ! sure विमलापुरी : सोलसकलापरिपुष्णो चंदो समुइओ अत्थं च पत्तो, तेण कयसंकेओ विमूढमईए मए न वियाणि । एवं चिंतमाणीए तीए संनिहिम्मि 'हिंसगमंतिणा कणगज्झयकुमारो पेसिओ । सो वि पमोयं धरंतो पेमलालच्छीए एगंतावासम्मि उवागओ । दूरओ समागच्छतं पुरिसं विलोइत्ता नियपइविव्भमेण सा सत्तरं विमुतासणा तस्स संमुहं गया, नियषियं अपासंती सा विलक्खमाणसा तं पुच्छिन्था को तुमं ? कत्तो समागओ ? अण्णाणेण एत्थ समागओ दीससि, न इमं तुम्हेच्चयं मंदिरं, भंतिं पवष्णो सि, तम्हा इओ सिग्धं नीसरेस, न एत्थ तुम ठायव्वं ति पेमलालच्छिवयणं सोच्चा कणगज्झओ भणेइ-सुंदरि ! न अहं भंतो, खणमेत्तेण तुव किं विहरणं जायं ?, अहुणा चैव परिणीओ नियपई तुमए न उवलक्खिओ, इत्थं कुणंतीए तुव अग्गे किं भविस्सर ? अणुवमाए विख्वसंपत्तीए तब कुसलत्तणं न दीसइ, जओ गिहागयं नियभत्तारं पि न उवलक्खेसि ? इअ भणतो कवडकलाकुसलो सो पलिअंकम्मि उवविट्ठो । अओ पेमलालच्छी वग्घाओ तसंती गावी विव दूरं गंतूणं संठिआ । १ अनुव्रजन्तीम् । २ इन्द्रजालिक इव । ३ भ्रान्तः । For Personal & Private Use Only बीओ उद्देसो ॥ १११ ॥ Page #164 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ॥११२ ।। ओ उत्तमकुसुमस्त देवसिरम्मि वासो अहवा वणम्मि विणासो ति दुण्णि गईओ हवंति, एवं सीलवईनारीणं देहं पिओ अम्गी वा फरिसेड़, न तइया गई होज्जा । दूरसंठिअं तं पेक्खिऊण कणगज्झओ ववीअ-चंदमुहि ! किं दूरं चिट्ठसि ?, इह समीवं आगंतूणं उवविससु, मए सद्धिं हासविणोअं च कुणसु, चिरंच कलाविलासेण नवजोव्वणं सफलेसु, अम्हाणं अणुवमो जोगो देव्वेण य 'संपाडिओ तस्स य कयत्थत्तणं तुं संपाडेसु, इमा जोव्वणसिरी चिरं न ठाrिs, पढमम्मि चैव समागमम्मि एवं विमणा किं जाया ?, न अम्हाणं संजोगो अणुइओ, जओ सोनवणो दुआ, अहं च सिंहलाहीसस्स नंदणो म्हि, एरिसो जोगो उ पुव्वसुकरण लदो त्ति भणतो सो सत्तरं समुद्वाय तीए जाव करं गिन्हइ ताव सा परुसवयणेहिं तं तज्जिऊण भणित्था - रे पाविट्ट ! मम देहं मा फरसाहि, दूरओ अवसराहि, फुट्टिअढक्कासरिसो तुं दीससि, आजम्मकुद्वरोगसिओ वितुं भूमिघरम्मि कह रक्खिओ ?, तुम्हारिसं पुत्तं पसवंती तुम्हेच्चया जणणी वि किं न लज्जिआ ?, न तुं मम पिओ सि, अहुणा इओ पलासु, मोत्तियमालं धरिउकामस्स मुक्खस्स तुव इट्ठसिद्धी न होहि इह पल्लंकम्मि उववेसणमेत्तेण तुं मम भत्ता न होहिसि, सुवण्णकलसविहसि अदेवमंदिर सिहरं आरूढो विकागो मोरसोहं न पावेइ, रे मुरुक्ख सेहर ! दिव्वं ममं लद्ध महेसि, परंतु पुव्यं तुं तुव देहं पेक्खसु, एरिसी उक्कंठा कहं जाया ? एवं विवयंताणं ताणं पुरओ कविला नाम कुमारस्स धाई समागंतूणं ववीअ - मुंदरि ! एवं अजुत्तं किं आयरेसि 2, नियभत्तारं सेवसु, किं दूरं ठिआ ?, एस एव तुव भत्ता अस्थि, एएणं सद्धिं पल्लेकम्मि उवविससु, ममाओ लज्जा न धरणीआ, १ सम्पादितः । २ कृतार्थत्वम् । ३ विवदतोः । For Personal & Private Use Only बीओ उद्देसो ॥ ११२ ॥ Page #165 -------------------------------------------------------------------------- ________________ उद्देसो सिरिचंद- जहिच्छं अणेण सह कीलेसु, नियपइणो वयणं मा अवमण्णसु, 'नायं मे पइ' त्ति संका न कायव्वा एवं कविरायचरिण लाए वयणं सोच्चा सकोवा पेमलालच्छी वएइ-तुं वुड्ढा सि, मुहं पि दंतरहियं जायं, अओ विआरिऊण वयाहि, असच्चवयणेण कावि कज्जसिद्धी न होहिइ, उत्तं च॥११॥ सच्चेण तवए सूरो, सच्चेण चिट्ठए धरा । सच्चेण पवणो वाइ, सव्वं सच्चे पइट्ठियं ॥२२॥ असच्चवयणेण तुम्ह दक्खत्तणं वियाणियं, तह वि सई इत्थी एवं न वंचिज्जइ, पाणंते वि सई थी नियसीलवयं न भंजेइ, वुत्तं चकिवणाण धणं नागाणं च मणी केसरा य सीहाणं । कुलबालिगाण सील 'गिज्झइ कत्तो हि अमुआणं ? ॥२३॥ इत्थं पेमलालच्छीवयणं निसमित्ता जायखोहा कविला तया पच्चूससमए जाए बाहिरं आगंतूण पुक्कारं Mकुणेइ-भो ! भो ! लोगा धावेह धावेह, के पि विज्जावंतं भिसगवरं आहवेह, अम्हेच्चयरायकुमारो नवोढाए | रायकुमारीए फरिसमेत्तेण कुट्ठी जाओ त्ति वोत्तूण संसुनयणा उरं तालिंती सा रोविउं लग्गा । तया सभारिओ सिंहलनरिंदो हिंसगमंतिणा सह धावंतो तत्थ समागओ, संजायविम्हया विव ते सव्वे हाहारवं कासी, कुमारमाया उच्चसरेण रुयंती मायाए वएइ-पुत्त ! तव देहस्स किं इमं जायं ?, नूणं एसा विसकण्णा नज्जइ । कुमारजणगेण वि भणियं-पुत्त ! तव रूवसोहानिरिक्खणाय देसंतराओ लोगा समागच्छित्था, तारिसं तुम्ह रूवं १ गृह्यते । २ अमृतानाम् । ३ साश्रुनयना । ॥११३॥ Jan Education International For Personal Private Use Only w ww.jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरि ॥११४॥ । Jan Education Intel कत्थ गयं ?, इमा रायकण्णा पुव्वभववेरिणी तव संजाया, मम दइव्वं पडिकूलं, जेण अयाणतेण मए दुट्ठाए एआए कुमारीए तुं परिणाविओ, अहुणा किं कुणेमि ?, कत्थ गच्छामि ?, हा ! हा ! देव्वेण वंचिओ म्हि । इत्थं एएसिं कूडपवंचभरियवयणाई सोच्चा पेमलालच्छी उ धरियमउणभावा चिंतेइ - एहि धीरिमा धरियव्वा, नत्थि को विउवाओ, एएसि मायावीणं पुरओ सच्चं पि मईयवयणं कोवि न सुणिहिह, तम्हा समुहओ कालो पइक्खियव्वो, वुत्तं च कालो समविसमकरो, परिभव- सम्माणकारगो कालो । कालो कुणेइ पुरिसं, दायारं भिक्खुगं च कया ||२४|| खणमेत्तेण एसा बट्टा परिओ पसरिआ, तं सोच्चा पेमलालच्छीए पिआ तत्थ सिग्धं समागओ, जामायरं च कुट्ठरोगभरियं दणं विसायमावण्णो उज्जुगो नरिंदो ताणं पवचं अयाणंतो रुयंते ते सव्वे आसासेइ । तआ हिंगो अब्बवी - राय ! किं एत्थ वयामि ?, जमिह संजायं तं निवेइउं अहं न सको, देसंतरवट्टीणं अम्हाणं व सच्चे को मणिस्स ?, तह वि कहेमि-रूवेण विणिज्जियपंचसरो इमो कुमारो भवंतेण वि विलोइओ, दिव्वरुवो सो सव्वजणसिलाहणिज्जो होत्था, एहि अम्हाणं महंत दुब्भग्गं पाउन्भूअं, जओ अम्हेहिं इह एसो समाणीओ, नरवइ ! तुव पुत्तीफरिसेण अयं कुमारो सहसा कुट्टी संजाओ, इमा भवओ मुत्तिमुत्तासरिसी मुआ निअगेहम्मि रक्खणी, संप करुणं किच्चा निअं घरं नएह, न अम्हाणं पओयणं, एयाए संसग्गेण अम्हाणं पुरिसरयणं विणद्वं, तओ सव्वसमक्खं निवेइज्जइ-अम्हाणं अहियविहाइणी एसा पच्चक्खा विसकण्णा दीसर, तओ अलाहि एआए । १. ऋजुकः -- सरलः । २ शुक्तिमुक्तासदृशी । For Personal & Private Use Only इओ उसो ॥११४॥ Page #167 -------------------------------------------------------------------------- ________________ V सिरिचंद एवं मंतिकहियवयणं सच्चं मण्णमाणे मयरज्झयनरिंदो निअपुत्तीए अवरिं अईव कुज्झंतोतं मारिउं धाविओ। रायरिणा रायाणो सोत्तविहीणा हुँति, ताणं केवि पिआ न हवंति, जओ कागे सो मज्जवे तत्तचिंता, कीवे धिजं थीसु कामोवसंती ।। ॥११५॥ सप्पे संती जूयगारे य सच्चं, राया मित्तं केण दिटुं सुयं वा ॥२५॥ तओ कुद्धं रायाणं विष्णाय कणगज्झओ समुट्ठाय तस्स हत्थं गिहिऊण वयासी—'को संहराहि, एयम्मि कज्जम्मि कास वि दोसो नत्थि, ममच्चयदुक्कम्माणं अयं दोसो अत्थि, तम्हा रोसं चयाहि, इत्थीहच्चा महा- 10 पावाय जायइ, अओ इत्थी धायाओ विरमाहि' त्ति पत्थमाणो मयरज्झयनिवं आसासी । तओ पसंतकोवो सो कणगज्झयं भणेइ-कुमार ! तुम्हेच्चयवयणेण एईए जीवियदाणं देमि, अण्णहा अहुणा एव एवं हणतो त्ति वोत्तूणं y मयरज्झओ निवई नियावासं आगच्च सुबुद्धिनामं निअमंतिं आहवित्ता सयलवुत्तंत निवेईअ । पुणो य तेण वुत्त-- मंति ! चिब्भडियाओ अग्गिजाला उट्ठिया, जं इमा पुत्ती विसकण्णा जाया, जीए फरिसणमेत्तेण जामाया कुट्ठीभूओ, एरिसी दुब्भगा कण्णा अम्हाणं कुलम्मि कत्तो समुप्पणा? । सयलवुत्तंत निसमिऊण धीमंतो सुबुद्धी मंती वएइ-नरवइ ! संभंतचित्तो कहं जाओ सि, सो वरो पुव्वं मए विलोइओ, जम्मओ सो कुट्ठी अस्थि त्ति निस्संसयं जाणेसु, | एण्हिं एसो उवद्दवो जाओ त्ति कहं मण्णिज्जइ ?, तस्स सरीरं तु भिसं दुग्गंधमइअं दीसइ, तं तु एगाए रयणीए | एरिसं कहं होज्जा ?, अओ तेसिं इमो कूडपपंचववहारो नज्जइ, तुम्हाणं पुत्ती सव्वहा दोसविरहिआ वट्टइ, एवं ॥११५ Jain Education international For Personal Private Use Only Page #168 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥ ११६॥ Jain Education Intera बहुपयारेण बोहिओ विनिवई नो उवसंतो, तया पुणो तेण भणियं-राय ! जं तुम्ह रुच्चर, तं विहिज्जउ, किंतु तुम्ह पच्छा अवस्सं परितावो होहि । इओ पेमलालच्छी निअमाऊए अंतिगम्मि समायाया, दोहग्गजोगाओ माया fai aani वियाणित्ता न संभावित्था, सम्माणदाणं तु दरं, तीए किं चि पुढं पिन, वृत्तं च- देव्वे विमुहयं गए, नथि को वि सहेज्जगो । पिआ माया तहा भज्जा, बँधवो वा सहोयरो ॥२६॥ अह कुविओ मयरज्झओ नरवई निअसेवगेहिं चंडाले आहवेइ, कोवंधो धीमंतो वि कज्जाकज्जं न वियाणे, कोवसत्तू सव्वविणासयरो हवइ, जओ वुत्तं -- कोवो मूलं अणत्थाणं, कोवो संसारवड्ढणो ॥ धम्मक्खयकरो कोवो, तम्हा कोवं विवज्जए ||२७|| चंडाला रायाणं पणमिऊण कयंजलिणो तस्साएसं इच्छंता पुरओ संठिआ । राया ते वयासी एसा मम ती हारिहा, इमं वद्वाणं नेऊण हणेह, विलंब मा कुणेह । तओ ते चंडाला रायपुत्तिं वेत्तणं चलिआ, तया रणो यियम्मि थोवा व करुणा न जाया, पुत्तीए वट्टा वि न सुणिया, मंतिणा बहुहा विवोहिओ वि नरीसरो निअं असग्गहं न मुंचित्था | चंडाला वि रायपुर्त्ति पुरओ काऊणं चउप्पहम्मि समागया, तइया वियाणियरायकणावता पउरजणा संमिलिऊणं चंडाले निवारित्ता रायसुयं वेत्तूर्णं निवस्स अंतिगं गच्छित्था, सविणयं च कहे इरे - महाराय ! इमं अवियारियकज्जं कहं विहेसि ?, जामायरो कुट्टी जाओ तत्थ कुमारीए को दोसो ?, अप्पणा कर्यं मुहं अमुहं वा कम्मं अप्पणा चेव भोत्तव्वं, परो उ निमित्तमेत्तो सिया, अओ पसायं विहेऊण कुमारीए १. प्रसन्नदृष्टा नापश्यत् । २. वधा । For Personal & Private Use Only) बीओ उद्देसो ॥१९६॥ Page #169 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥११७॥ Jain Education Intera जीवदाणं देहि, तीय अवराहं खमाहि, सावराहं पि 'नियावच्चं अवस्सं पालणीअमेव, एईए उवरिं एरिसो कोवो न कायव्वो, अण्णं च वइएसियाणं दुज्जणाणं च वयणेसु वीसासो सहसा न कायव्वो, इत्थं महाजणेहिं विवोहिओ वि कोहभुजंगमैसंदट्टो नरिंदो कयग्गहाओ न विरमित्था, तओ ते सव्वे निरासा होऊण नियनियद्वाणम्मि गया । भूवइणा मायंगा अभिहिया, कहं तुम्हे आणाए विलंबं कुणेह ?, । झत्ति एवं विसकण्णं नेऊण घाह, अंगीकयनिवासा ते मायंगा पेमलालच्छि वज्झभूमिं नेसि । तझ्या अहिलनयरीए हाहाकारो जाओ, गिलाणवयणा पउरजणा तीए दुक्खेण दुहिया वयंति राया अवियारियं कज्जं कुणेइ, को तं निवारेज्जा ? । ते चंडाला वज्झभूमीए गंतूणं तं वहद्वाणम्मि उववेसाविऊणं ताणं एगो असिं कटिऊण भणेइ-वाले ! निअ - इदेवयं सुमरेसु, एण्हि अहं रण्णो आएसं कुणेमि, रायपुत्ति ! निच्चकुलसमुप्पण्णं मं घिरत्थु, जेण अहं इत्थीवहाइ समुज्जओ म्हि, परवसपडिया हि कज्जाकज्जाई न गणेइरे, अहं तु केवलं निवाऽऽणापरवसो पुव्वुवज्जियपावकम्मे हिं नकुलम्मि जाओ, तेण पावकम्माई समायरामि, एअस्सि जम्मणम्मि एरिसं पावकम्मं उवज्जित्ता परत्थ कं दुम्बई गच्छिस्सं ति न याणेमि । 'निउदरभरण अम्हेहिं एरिसाई पावकम्माई किज्जंति, बहिणि ! सरणरहिया तुं एहि नियधम्मं सरणी कुणिज्जसु । एवं मायंगवयणं सोच्चा कोसनिक्कासियासिलयं पेक्खती पेमलालच्छी नियमाणसा अट्टहासं विहेऊण नियपिउणो मायंगस्स य दोसं अमण्णमाणी अयं निअकम्मकयदोसो त्ति गणती मायंगं वयासी-'चडाल ! रायनिएसं जहिच्छं संपाएसु, अलाहि विलंबेणं । चंडालो वि मरणसमए तीए एरिसिं १. निजापत्यम् । २. सन्दष्टः । ३. नीचकुल० । ४ निजोदर० । For Personal & Private Use Only बीओ उद्देसो ।।११७।। Page #170 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिण उहेसो बीओ ॥११८॥ धीरिमं निरिक्खित्ता विम्हयमावण्णो पुणो तं कहेइ-रायपुत्ति ! इह मरणसमए उवागए वि असिं पासिऊण किं हसेसि ? । सा वयासी-मायंग ! संपयं एयवुत्तंतकहणं अजुत्तं, जइ नरिंदो सयं पुच्छेज्जा तया सवित्थरं सव्वं कहेमि, पुव्वं तु पिउणा अहं न पुट्ठा, मम वयणं पि न सुयं, वइएसिआणं वयणम्मि सयं विमूढो जाओ, तम्हा अविआरियं इमं कज्जं मम हिययं मेइ, तस्सुद्धरणे उवायं न जाणेमि । अहुणा सो सत्यमणा मम वढे सुणेज्जा | तइया सच्चासच्चं अवगच्छेज्जा । मायंगो पेमलालच्छीवयणं सच्चं वियाणिऊणं अण्णस्स मायंगस्स तं समप्पि ऊण सुबद्धिमंतिणो समीवं गच्छित्था, तं च पणमित्ता वयासी-मंतिवर ! रायकण्णा अम्हाणं सामिणो किंचि निवेइउं इच्छइ, एयं वटै निवस्स अंतिगं गंतूणं निवेयसु 'जह सो तीए वुत्तंतं सुणेज्ज' त्ति तं तह विबोहेसु, पेमलालच्छी विसकण्णा नत्थि त्ति सच्चं जाणेसु, तम्हा अवियारियकज्जविहायगं नरवई निवारेहि, अण्णह वइएसियवयणवीसासविहाणेण पच्छा सो बहुं पच्छायावं पाविस्सइ । मंती सिग्धं तओ समुट्ठाय नरिंदसमीवं गंतूण वएइ-राय! कोवं संहरसु, कुमारीए मुहाओ वुत्तंतं मुणिज्जसु, अवियारियकयं कम्मं पज्जंते दुक्खजणगं हवइ, एसा विसकण्णा नत्थि, तह वि तं जवणिआए अभंतरम्मि ठविऊण तीए मुहाओ वुत्तंतं सुणेहि, विगुणा वि भवओ चेव पुत्ती: अत्थि, पच्छा जहाजुत्तं विहेयव्वं, मंतिस्स निब्बंधेण रण्णा पेमलालच्छि आहविऊणं निबद्धजवणियभंतरम्मि सा निवेसिया । तओ मंती लद्धनिवाएसो पेमलालच्छि कहीअ-रायकपणे ! तुम्ह जं कहियव्वं तं सव्वं रणो पुरओ निवेइऊण निञ्चिता भव, इअ मंतिमुहेण नरिंदाएसं लणं सा पहिटमणीहोऊण भणेइ-हे पिअर ! ॥११८ Jan Education International For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ भवंताणं पुरओ,अहं असच्चं न बविस्सं, 'उत्तमपुरिसा सच्चं चेव वयंति', असंभवणिज्जा इमा बट्टा, तह य पुज्जसिरिचंद पायाणं पुरओ वोत्तुं लज्जा मं निवारेइ, परंतु अहुणा लज्ज धरंतीए मम कज्जहाणी हवइ, तओ हं जह जायं रायचरिण वुत्ततं कहेमि, तं सुणेह-ताय ! भवंतेण जेण वरेण सह अहं परिणाविआ सो एसो नत्थि, एत्य संदेहो न कायब्बो, मम परिणेआ भत्ता पुवदिसिसंठियाऽऽभानयरीए सामी वीरसेणनरिंदनंदणो चंदराओ अत्थि त्ति मए अणु ॥११९॥ माणेण वियाणिअं, अयं कुट्ठीउ तस्स पुरओ तिणव्व विज्जइ, मम वयणं निच्छएण सच्चं चिय जाणसु, जह असच्चं होज्जा तया चोरदंडेण दंडणीआ अहं ति सव्वजणसमवखं पदणं गिण्हेमि । अह सुबुदिमंतिणा भणिअंरायसुए ! तुमए कहं एयं विण्णायं 'जं मम पई आभानरेसो चंदराय त्ति ?, एयं वुत्तंत फुडं पिउस्स पुरओ पयडेसु पेमलालच्छी बवीअ-पिअ ! मईए पाणिगहणमहसवे समत्ते अहं सामिणा सद्धिं सारिपासेहिं कीलिङ उवविट्ठा, तइया 'विमणेण रममाणेण तेण भणियं-आभानरवइचंदरायस्स मंदिरम्मि जे पासा संति, इह य ते पासे को वि आणेइ तइया महाणंदो होज्जा, किंतु तवाणं इओ अट्ठारससयकोसं जाव दूरं वट्टेइ, जाते एत्य को आगेज्जा ? । तस्स एयं असंबंध वयणं समायण्णिऊणं मए चिंतिअं, किं इमो वएइ ?, आभापुरी पुवदिसाए बट्टेइ, इमो उ पच्छिमदिसाओ समागओ, अलं इमाए चिंताए, कासइ मुहाओ अणेण तस्स पसंसा सुअपुल्या होहिइ, उअ अस्स माउलगेहं तत्थ होहिइ तम्हा एसो तप्पासे सुमरेइ, उज्जुसहावाए मए एयस्स रहस्सं न याणि, मए एवं चिंति--'अहुणा मम सहावासो एव, तत्तो पुरओ पुच्छिस्सं । तओ भोयणावसरम्मि १. मदीये । २. विमनसा- शून्यचित्तेन । ३. तत्पाशान् । ॥११९॥ Jein Education in For Personal Private Use Only .. ww.jainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ लिरिचंद रायचरि ॥१२०॥ सो भोत्तुं उवविट्ठो, तया मोयगाइयं भक्खंतेण तेण जलं मग्गिय, मए उ सुगंधमइयं साउसलीलं दिण्णं, तं निरिक्खित्ता तेण भणियं-जइ इह गंगाजलं हुतं तया मोयगा महुरा लग्गंता, तस्स भावं अयाणंतीए मम तं वयणं पि विम्हयजणगं संजायं, जो सुरावगा पुव्वदिसाए वहेइ, इमो उ पैच्चत्थिमाए दिसाए निवसइ, तस्स सुमरणं कत्तो कुणेज्जा ?, गंगाए जलं विमलं सुद्धिगरं ति जगपसिद्धं, तत्तो इमो तं सुमरेइ इअ झाइत्ता मए कि पि न पुढे, तो तेण आभापुरीए पसंसा विहिआ, तव्वयणमाहुरिअं वण्णिउं अहं न सक्का, सो उ रायहंससरिसो होत्था, अयं तु कुट्ठी वायससमो अत्थि, ताय ! आभानरवइचंदराएण मम पिएण सद्धिं रहंसि आणंदमग्गं मं दणं सिंहलनरिंदस्स हिंसगो नाम मंती तत्थ समागओ, तेण संकेइओ मम भत्ता समुट्ठाय तत्तो चलिओ, अहं पि तं अणु| गच्छीअ, तैयाणिं दुटुमइणा हिंसगेण निरुद्धा अहं ससुरालयत्तणेण लज़्जमाणी पडिणिअत्ता, मम भत्ता पुणो न | दिट्ठो, कंचि कालं मए पइक्खिओ वि स पच्छा नागओ, तया अयं कुट्ठी मए सद्धिं कीलं काउं समागओ, मंच महुरवयणेहिं पीणिउं लग्गो, तस्स आगारवयणेहिं हिययगयदुट्ठभावं वियाणित्ता दूरहिआ हं तव्वयणं न मण्णीअ, तया तत्थ तस्स कूडकवडखाणी धाईमाया समागंतूण हा ! हा! हया हयत्ति पोक्कारं कासी, तं सोच्चा सहसा उवागओ तप्परिवारो पुव्वसंकेयाणुसारेण एसा विसकण्ण त्ति में आइक्खी । ताय ! एयं सव्वं सच्चं वएमि, अयं कुट्ठी अण्णाए कासई इत्थीए भत्ता होहिइ, मम पई उ आभानरवई अत्थि, सिंहलाहिवइणा वंचिओ तुं विणाऽवराह मइ कुबिओ सिं । पिअर ! मईयवयणं तुम्ह रोएइ तथा अंगीकरिज्जउ, अण्णाह जहाणुकूलं विहिज्जउ । जइ १. पश्चिमायाम् । २. माधुर्यम् । ३. तदानीम् । ४ आचख्यौ । ॥१२०॥ Jan Education inte For Personal & Private Use Only alwww.jainelorary.org Page #173 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥१२१॥ Jain Education Internationt जो अपणो पुत्ती कुप्पइ तथा तं को निवारेज्जा ?, परंतु जइ विमरिसिऊण कज्जं करिस्ससि तया जसं कित्तिं च पाविस्ससि, तत्थेव तुम्हाणं महत्तणं । पुत्तीए भग्गं जणगायत्तं अस्थि, पुत्तपुत्तीणं विसेसओ भेओ दीस, 'दुहिआ गावी य जस्स दिज्जइ तं अणुवच्चंति' इअ लोइयमग्गं अणुसरंती पुत्ती पिउनि द्देसपडिबद्धा अस्थि, पुत्तो तारिसपडिबंधे न वट्टेज्जा एवं कहिऊण तीए विरयाए मुबुद्धीमंती रायाणं वयासी - सामि ! कुमारी कहियं सव्वं सच्चं नज्जइ, एसो कुट्टी तीए वरो न, इअ निच्छियमेव, तओ अहुणा इमा कुमारी नियपासायम्मि रक्खियव्वा, आभापुरीए तस्स सुद्धीए अ-पेसणेण चंदराओ अस्थि न वा, तेण य इमा कण्णा परिणीआन वत्ति सच्चसरूवं नज्जिहिर, धम्मप्पहावेण सव्वं सोहणं भविस्सर, अओ अहुणा तीए वहो अणुओ, अनिणए सच्चासच्चेसु कज्जं न विहिज्जइ । महाराएण भणियं पुत्तीवयणसवणेण इह कोवि पचो नज्जइ, तम्हा एहि एसा तुम्ह गेहम्मि रक्खणिज्जा, सुहुमबुद्धीए निरिक्खणं करिस्सामो, जं सच्चं तं नज्जिस्स । एवं नरवरवयणं पमाणीकरिऊण मंती रायपुर्ति अप्पणो निवासं नेही, 'जो देव्वरक्खिओ, तं अण्णा विहारं न कोवि पक्कलो', वृत्तं च- 1 अरक्खिअं चिट्ठइ देव्वरक्स्वियं, सुरक्खिअं देव्वहयं विणस्सइ । जीवेज्ज एगो वि बणे विसज्जिओ, कयपयत्तो वि गिहे विणस्स ।। पत्तव्यमत्थं लहए मणूसो, देवो वि तं लंघइडं न सक्को । तम्हा न सोएमि न विम्हओ मे, जं अम्हकेरं न हि तं परेसिं ॥२९॥ मंती रायपुर्ति जेमाविऊण तं आसासित्था - रायमुए ! तुमए कावि चिंता न कायव्वा, विसेसेण १. महत्त्वम् । २. दुहिता । For Personal & Private Use Only बीओ उद्देसो ॥१२१॥ Page #174 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ॥१२२॥ धम्माराहणं कायव्वं, तुम्ह असुहसमओ गओ, अवस्स च अहं पयासेण तुमए पइसंगमं कराविस्सामि, तुव जणगो वि अहुणा पसण्णमणो संजाओ, अओ तुं निच्चिता भवाहि त्ति आसासिआ रायकुमारी मंतिगेहम्मि जहासुहं चिट्ठी। अह बीयवासरे पुव्वायलसिहरं आरूढे सूरे नियनिच्चनियमाणुसारेण नरवई सामंत-मंतिगणपरिकलिओ रायसहाए सिंघासणमारूढो, तया समयण्णू सुबुद्धी वयासी-नरीसर पुरा रायकुमारीए वरपेक्खणटुं जं सेइवचउकं सिंहलपुरीए पेसिअं होत्था, ते य वररूवं विलोइत्ता समागया संति, ताणं चेव वरसरूवं पुच्छियव्वं, ते जहदिटुं तुव साहिस्संति, हत्थत्थिअकंकणविलोयणटं आयंसगहणपयासो निष्फलो एव । सजुत्तिरं मंतिवयणं मुणिऊण नरिंदेण ते चउरो पहाणा आहविआ, सिरकयपणामा ते वि भूवई-पणमित्ता आसणेसु उवविट्ठा । नरिंदो वयासी-सइवा ! तुम्हे पुव्वं कुमारीए विवाहविहाणाय सिंहलपुरीए समागया, तत्थ भवंतेहिं वरो पेक्खिओ न वा, जहत्थि वएह, किंचि वि मा असच्चं साहेह, असच्चं महापावं, पज्जंते असच्चं पच्छण्णं न होहिइ । एवं नरवइणो सुवयणं सोच्चा परुप्परगहियसंकेआणं ताणं चउण्हं एगो वक्करयणकुसलो बवीअ सामि ! निग्गहाणुग्गहकरणसक्कस्स भवओ पुरओ निअं दोसं पयडेमि,तुम्हेच्चयऽण्णपोसिओ अहं कयग्यो न भवामि, तुमए समाइट्ठा अम्हे चउरो सिंहलपुरि गंतूणं तन्नयराहिवस्स अग्गो विवाहवत्तं काउं पयट्टिया, ताव हं निय-उत्तारयम्मि विम्हरिरं मईयमुद्दिगं समाणेउं गओ आसि । विवाहनिण्णओ उ मइ अणागए एव एएहि तीहिं विहिओ, १. सचिवचतुष्कम् । ॥१२२॥ Jan Education International For Personal & Private Use Only www.jainetkorary.org Page #175 -------------------------------------------------------------------------- ________________ ििरचंद-IM रायचरिणY ॥१२३॥ निवकुमारो मए नेव दिट्ठो, जं जाणामि तं मए निवेइअं, जो इह मम अवराहो सो खमियव्यो। इत्थं पढममंतिसाहियं कारिमं वर्स्ट सोच्चा निवेण वियाणिअं-एयम्मि सक्खिणम्मि खलिए 'अणेण कुमारो न दिट्ठो' त्ति निच्छओ जाओ । अहुणा बीयस्स वयणं सोयव्वं । अह बीओ मंती समुट्ठाय बुवी-नाह ! सच्चवयणरओ अहं किंचि वि वितहं न वएमि, जओ अही वि नियबिलम्मि पविसंतो बंकत्तणं जहेइ, तम्हा अहं भवओ पुरओ मृसावायं न वइस्सामि, सामि ! विवाहवत्तं काउं उवविढेसु अम्हेसु अकम्हा तइया अण्णाऽजिण्णबाहिओ अहं देहचिंतानिमित्तं बाहिरं निग्गओ, देहसुद्धि विहेऊण जाव पच्छा आगओ ताव मं मोत्तूंण इमेहि तीहिं विवाहो कारिओ, तेहिं अहं गणणामेत्ते वि न गणिओ, रायकुमारीए वरो कण्हो गोरो वा इअ किंपि अहं न जाणामि, कुमारदसणे मम माणसं अईव उक्कंठिअं हुतं पि मे मणोरहो न सहलीहूओ । एवं तस्स गिरं सोच्चा महीवई संसयमावण्णो, चिंतिरं च इमो वि असच्चवाई अत्थि, परंतु इमं असंसय, अणेण कुमारो नेव दिट्ठो ति । तओ तइ पुच्छीअ, सो वयासी-सामि ! मम वयणं सुणेसु, विवाहं निण्णेउं सव्वे संमिलिआ होत्या, तयाणि सिंहलेसस्स भाइणेज्जो रूसिओ समाणो कत्थ वि नस्सिओ, तं निवट्टिउं नरिंदेण अहं पेसिओ, महुरवयणेहिं तं बोहिऊण तेण सह जाव अहं तहिं समागओ ताव इमेहिं तीहिं विवाहो निण्णीओ, अयं मम अवराहो जाओ, मम इमं दोसं खमाहि, कुमारो उ मए न पेक्खिओ, भवओ पुरओ मूसं न वएमि, १. कृत्रिमाम् । २. स्खलिते । ३. वितथम् । ४. भागिनेयः । | ॥१२॥ Jan Education International For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिण ॥१२४॥ तुम्हेच्चयच्छत्तछाहियाए निवसंतेण मए कयावि असच्चं न वोत्तव्यमेव, 'एग घरं डाइणी वि छंडेज्ज' त्ति लोइअनाएण सच्चं वयामि, इअ तइयमंतिवयणं विभाविऊण 'एसो वि मुसावाई इअ संजायनिच्छएण नरवइणा विण्णायं अणेणावि कुमारो न निरिक्खिओ। तओ चउत्थो मंती पुट्ठो-मंति ! तुं सच्चं वयाहि, जह मसावायं बुविस्ससि तया तस्स फलं अवस्सं लहिस्ससि, मइ रूसिए कत्तो सुहं, जहारिहं सिक्ख करिस्सामि, अओ सच्चं वइज्जसु, इअ नरवइणो कक्कसवयणाई मुणिऊण चउत्थेण मंतिणा वियारिअं-संपइ इह मम मूसावाओ न ठाहिइ, तम्हा सच्चमेव कहियव्वं, तओ तेण वुत्तं-भूवइ ! तुव पुरओ सच्चं चेव चंविस्सामि, तं सुणाहि अम्हे चउरो तुव आएसेण सिंहलनरवइसयासम्मि रायकुमारीविवाहविहाणटुं गया, अम्हेहिं कहियंराय ! अम्हाणं सामिणो सुहलक्खणलक्खिआ पेमलालच्छी नाम कुमारी वट्टइ, तीए विवाहाय अम्हेच्चयसामिणा आदिवा अम्हे इह समागया, तीए कुमारीए सह विवाहिउं तुव कुमारो गुणवंतो रूबवंतो जोग्गो अ अस्थि, तओ गुणजुत्तस्स एयस्स वरस्स कण्णारयणं दिज्जइ ति बहुसो अभत्थिो वि नरवई अम्हाणं वयणं न अंगीकरीअ, तया तत्थ थिएण रायमंतिणा हिंसगेण अम्हाणं वयणं पडिवणं । अम्हेहिं वुत्त-मंतिवर ! कुमारं दंसेसु, पच्छा संबंध करिस्सामो, वरं अनिरिक्खिऊण विवाहो न विहयव्वो त्ति अम्हेच्चयनरिंदाएसो अस्थि । तइया हिंसगो वयासी-मंदिवर ! अहणा रायकुमारो अज्झयणटुं नियमाउलगेहम्मि चिट्ठइ, विणिज्जियमयणरूवो कुमारो जगज्जणाणंददायगो वट्टइ, सुहेण विवाहो १ कथयिष्यामि । ॥१२४॥ JainEducation inter For Personal Private Use Only Page #177 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप बीओ उद्देसो ॥१२५॥ विहिज्जउ, अलं विलोयणेण, पुणो अम्हेहि वरपेक्खणम्मि अईव निब्बंधो कओ, तइआ इमे भेयसाहणिज्जा इअ वियारित्ता तेण पत्तेगं धणकोडिं दाऊणं अम्हे निब्बंधरहिया कया, पच्छा लोहाभिभूएहिं अम्हेंहिं विवाहो कुणिओ, सामि ! अम्हेहिं एरिसो पवंचो विहिओ, कुमारो केरिसो त्ति अम्हेहिं न दिट्ठो, केवलं कुडकवडगेहं हिंसगं वयं जाणामो, इअ सामिपाया ! अम्हाणं वुत्तत्तं सच्चमेव जाणंतु । अयं अम्हाणं महावराहो अत्थि, अओ भवओ जे रुच्चइ तं विहिज्जउ, वीसासघाइणो अम्हे कं गई गच्छिस्सामो, घिरत्थु अम्हाणं । एवं इमस्स चउत्थमंतिणो वयणं सच्चं विण्णाय नरिंदो बीअ-मंति ! तुमए सच्चं भणियं, तुम्ह वयणम्मि मम वीसासो होइ, एवं चउत्थमंतिवयणेण वीससिओ नराहीसो अप्पणो पुत्तिं दोसरहियं वियाणिऊण पुव्वव्व तीए उवरि सिणेहपरो संजाओ। पुण्णुदयम्मि संजाए सच्चे साणुकूलत्तणं पावंति । भणियं च___ आवइगओ वि नित्थरइ, आवयं तरइ जलहिपडिओ वि ॥ रणसंकडे वि जीवइ, जीवो अणुकूलकम्मवसा ॥३०॥ तओ चउण्डं मंतीणं अवराहं खमिऊण रण्णा विसज्जिया ते सहाणं गया । पुणो नरवई सुबुद्धिं वयासी-इमं सव्वं सिंहलनरिंदस्स कवडं नज्जइ, पेमलालच्छी सव्वहा दोसरहिया अस्थि, तीए पाणिगहणकत्ता अवरो को वि रायकुमारो संभाविज्जइ, अणेण दुभगेण कुट्ठिणा मम पुत्ती मुहा विडंबिआ । अहुणा एईए परिणेउणो वरस्स सुद्धी विहेयव्या इअ निवेण वुत्ते मंती वयासी-सामि ! जाव चंदरायस्स सुद्धी न लब्भइ ताव इमो सिंहलेसो सपरिवारो इहेव रक्खणीओ, एवं मंतिवयणं सोच्चा रण्णा सिंहलेसो भोयणाय निमंतिओ, १. परिणेतुः । ॥१२५॥ Jein Education interna For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि ॥ १२६ ॥ Jain Education Inten सो वि सपरिवारो तर्हि समागओ, तया राया मुणी विव इंदियाई महिसी - कुट्ठिकुमार - हिंसगमंति-धाईसहियं सिंहले सं निम्गहिऊण अण्णे सव्वे विसज्जित्था, विसज्जिया ते सव्वे नियदेसं गंतुं तओ निग्गया, सिंहलेसाइणो पंच कारागारम्मि विव विमलापुरीए संठिया नियपावोदयं सुमरंता पच्छायावं काउं लग्गा । तओ मयरज्झयनरिंदेण चंदरायविसुद्धिनिमित्तं सव्वत्थ चरपुरिसा पेसिआ, तह य नियपासायासणे विसाला दाणसाला निम्मविआ, तत्थ पहियाऽणाह- समण-दीणदुहियाणं अण्णवत्थाइदाणाय पेमलालच्छी निउत्ता | कहियं च विसाओ जो को वि जणो दाणाय तुम्ह पासम्मि आगच्छेज्जा, तं तुं आभानयरीए वृत्तं पुच्छिज्जाहि, जड़ तं वृत्तं कहे तया मम जाणावेयव्वं, तओ पारम्भ जणगाइट्ठा सा पेमलालच्छी तत्थथि पहिआईणं पइदिणं दाणं देइ, पत्तेगं च पहिअं आभानयरीवृत्तंतं पुच्छे, परंतु तीए काओ वि पहिआओ आभानयरीवर्त्ततो न उवलद्धो । तह वि आसापासनिबद्धा तत्थ थिआ दाणरया सा जहच्छं दाणं गणपहिगाईणं दाऊणं पत्तेगं च संमाणित्ता आभापुरीवृत्तंतं पुच्छित्था - 'बंधुणो तुम्हे देसंतरभमिरा विविहसवतंतजाणगा होहिह, अओ पुब्वदिसाए काई महई आभानयरी दिट्ठा ?, तहिं च इंदसरिसो चंदराओ निवसे, सो तुम्हेहिं विलोइओ ?, इत्थं पुच्छिज्जमाणा सव्वे ते तं बवीअ - बहिणि ! अम्हे तम्मि देसम्मि कया विन गया, सा नयरी वि न सुणिआ, तया चंदरायं कत्तो मुणेमो ? । एवं पच्चुत्तरं सोच्चा सा निरासा होत्था, पियत अपावंती रहंसि सोयंती नेतेर्हितो अंसुधारं मुंचती नियपइवृत्तंतं सुणिउकामा सा अन्नुवार्य अयाणंती धीरिमं धरिऊण कियंतं कालं अइक्कमित्था, परं नियदुक्खनिवेअणेण अण्णं कंपि दुक्खिअं न कासी । For Personal & Private Use Only बीओ उद्देसो ॥ १२६॥ www.jaiinelibrary.org Page #179 -------------------------------------------------------------------------- ________________ FO सिरिचंदरायचरिण ॥१२७॥ kkkkkkkkkk..4k अह अण्णया विमलापुरीए भवियजणमणमलनिम्मलविहायगो को वि जंघाचारणमुणी उज्जाणम्मि समागओ, उज्जाणपालगो सज्जो समागंतूणं मयरज्झयनिवई विष्णवेइ, सामि ! अज्ज उज्जाणमज्झम्मि नाणदिवागरो परमपयपहदेसगो परुवयारनिरओ भब्वपाणिगणविवोहणटुं जंघाचारणसमणवरो आगओ अस्थि । नरवई वणपालगस्स तुहिदाणं दाऊणं पेमलालच्छि घेत्तूण परिवारसहिओ तं वंदिउं निग्गओ, सव्वे वि ते तं मुणिवरं वंदिऊण समुइयट्ठाणेमु उवविट्ठा, मुणिणा जलहरगहीरवायाए धम्मदेसणा पारद्धापूआ जिणिंदे सुरुई वएस, जत्तो अ सामाइय-पोसहेसु । दाणं सुपत्ते सेयणं सुतित्थे, सुसाहुसेवा सिवलोगमग्गो॥३१॥ जिणाणं पूअजत्ताए, साहूणं पज्जुवासणे । आवस्सयम्मि सज्झाए, उज्जमेह दिणे दिणे ॥३२॥ जत्थ य विसयबिरागो, कसायचाओ गुणेसु अणुरागो। किरिमासु अप्पमाओ, सो धम्मो सिबसुहोवाओ ॥३३॥ एवं मुणिवरमुहाओ देसणामुहं पिबित्ता बहवो भविणो पडिबुदा समाणा गुरुपायाण अंतिगम्मि जहसत्ति विविहाई नियमवयाई गिण्हेइरे । पेमलालच्छी विनिम्मलसम्मत्तरयणधारिणी जिणमयरागिणी चउद्दसपुव्वसारभूयनमुक्कारमहामंतसुमरणविहाइणी साविगा होत्था, तो मुणिवरो अण्णहिं विहारं कासी । पउरजणा अवि सिद्धमणोरहा स-ढाणं गच्छित्था । तओ पारब्भ पेमलालच्छी वि जिणपूआइधम्मकम्माई काउं विसेसेण उज्जया होसी, सइ पंचपरमेहिनमुक्कारमहामंतं झायंती सा"जिणसासणस्स सारो, चउदसपुवाणं जो समुद्धारो । जस्स मणे नवकारो, संसारो तस्स किं कुणइ ? ।३४। ॥१२७॥ १. शयनम् । For Personal Private Use Only JainEducation internet w ww.jainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण बोओ उद्देसो ॥१२८॥ 'करआवत्तइ जो पंचमंगलं साहुपडिमसंखाए । नववारा आवत्तइ, छलंति तं नो पिसायाई ॥३५।। एसो मंगलनिलओ, भवविलओ सव्वसंतिजणओ अ । नवकार-परम-मंतो, चितिअमित्तो सुहं देइ ॥३६॥ अप्पुब्बो कप्पतरू, एसो चिंतामणी अपुवो अ । जो झायइ सयकालं, सो पावइ सिवसुहं विउलं ॥३७॥ जो गुणइ लक्खमेगं, पूएइ विहीइ जिणनमुक्कारं । तित्थयरनामगोअं, सो बंधइ नत्थि संदेहो" ॥३८॥ ___एवं नमुक्कारमाहप्पं वियारंती कइ वि वासरे सुहेणं जवित्था । अह अण्णया नमुक्कारमंतज्झाणपहावाओ तुहिँ आवण्णा सासणदेवया पयडीहोऊण पेमलालच्छि भणित्था-धम्मबहिणि ! तुव भत्ता लग्गदिवसाओ सोलसवरिसपज्जंते तुमं मिलिस्सइ, तओ तुमए कावि चिंता न कायव्वा, पंचपरमेट्ठीणं च भत्ती सब्भावओ तए पच्चहं विहेयवत्ति वोत्तूणं सासणदेवी अदंसणीहूआ । तओ पेमलालच्छी वियसियमाणसा लज्जं चइत्ता नियमायापिऊणं पुरओ देवीवयणं निवेई । तं सुणिऊणं मायपिअरा अवि चिंताविरहिआ जाया । तो पभिई पेमलालच्छी वि वियाणियनमुक्कारमहामंतपहावा विसेसेण तं चिय झायंती सया जिणचेइअदंसणवंदणच्चणेसु तह जहसत्तिं तव-पच्चक्खाणविहाणाइधम्मकिच्चेसु समुज्जया हुवी। अह एगया वीणाविराइअकरकमला काई जोगिणी चक्कम्मंती तत्थ समायाया, सा विणिज्जियकोइलरवा महुरसरेण वीणं वाइउं पउत्ता । पेमलालच्छी तं नियसमीवम्मि आहविऊण भणिअ-भइणि ! भगवईए कत्थ निवासो ? । जोगिणी वएइ-पुव्वदेसम्मि अहं निवसामि, तुव किं पओयणं अत्थि ?, इअ कहि १. करावर्त्तयते । २. अयापयत् । ३. भ्रमन्ती । ४॥१२॥ Jan Education intery For Personal & Private Use Only Y ww.jainelorary.org Page #181 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥१२॥ ऊण कसायबसणधारिणी तेयपहावियवयणा वेरग्गवासियहियया धीमई वीणं वायंती चंदरायगुणगणं गासी, तंजहा ... जणताबहरं सुजणेहि नयं, पुढवीतिलगं नरनावरं । मयरज्झयकंतिमखंडमई, 'भय चंदमणिदहरं सययं ॥३९॥ सुहसंतिघरं कमलक्खिजुगं, सुमणोहरमुत्तिमणण्णगुणं । 'सर चंदनरेसमपुब्वपहं, वरविक्कमराइयपाणिजुग।।४०॥ इत्थं इह नियपियनामं निसमित्ता पेमलालच्छी तं पुच्छीअ-भगवइ ! तुव देसम्मि को नरबई अस्थि ?, एयं च गुणकित्तणं कास कुणेसि ? । जोगिणी वएइ-'पुव्वदेसम्म आभापुरीनयरीए रूवेण देवकुमारसरिसो विक्कमेण य विणिज्जियारिगणो चंदो नाम नरवई रज्ज, पसासेइ, सो मम पाणेहितो वि पिओ, तस्स य छत्तछाहीए अहं सएव संवसिआ, अओ तस्स गुणगणं गाएमि । सोय अहुणा तस्स विमाऊए केण वि हेउणा कुक्कुडत्तणं पाविओ, तं दठ्ठणं दुहियहियया अहं देसंतरम्मि भमंती इह समागया अस्सि, कत्थ वि तारिसो राया मए न निरिक्खिओ, तस्स विओगदुक्खेण दुहिआ कत्थ मुहं अहं न लहामि' इत्थं जोगिणीवयणेण नियसामिणो सुद्धिं लदधुणं पुणो लद्धजीविया विव पेमलालच्छी तं नियपिउणो अंतिगं नेसी, जोगिणी वि सव्वं वुत्तंतं भूवइणो निवेईअ । मयरज्झयनरिंदेण भणियं-पुत्ति ! तुं सच्चा जाया, तुव भत्ता भूरिभग्गवंतो दीसइ, किंतु सो दूरदेसवासी, अओ चेव अच्चंतदुल्लहो अत्थि, अहुणा धीरिमं धरिज्ज्सु, विसायं च परिहरसु । पेमलालच्छी वि पिउणो हियविहाइणि सिक्खं अंगीकाऊण धम्मज्झाणनिरया नियपई सुमरंती आसाए दिणाई वइक्कमित्था । जोगिणी वि तीए १. भज-सेवस्व । २. स्मर । ३. अस्मि । ॥१२॥ Jan Education intamal For Personal & Private Use Only Law.jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिणY ॥१३०॥ सक्कारिआ लद्धाणुण्णा अण्णहिं विहरिउं तओ निग्गया । इओ कुक्कुडीभूयस्स चंदरायस्स मासे वइक्कंते पउरजणा अच्चंत खोहं पावित्था। गुणावली वि विमाऊए भयं संकमाणी कास वि पुरओ पियस्स वुत्तंत न साहित्था, पच्छण्णवित्तीए य तं रक्खी । अह निवदंसणुक्कंठिओ पउरवग्गो सइवंऽतिगं उवेच्च विण्णवीअ-धीनिहाण ! मंतिवर ! मासं जाव नरिंददसणं न कयं, अहुणा निवइदंसणं जइ न होही तया अम्हे एत्थ न चिहिस्सामो, देसंतरम्मि गंतूण वसिस्सामु, पसायं विहेऊण पयाणाणुण्णं देसु, जह दयाविहीणो धम्मो, उत्तमकुलविरहिओ मणुअजम्मो, दंतरहिओ गओ तह रायं विणा रज्जं न छज्जेइ, अण्णं च-- राए धम्मिम्मि धम्मिट्ठा, पावे पावा सभे समा । रायाणं अणुवईते, जह राया तह पया ॥४१॥ दुब्बलाणमणाहाणं, बालवुड्ढतवंसिणं । खलेहिं परिभूआणं, सब्वेसिं पत्थिवो गई ॥४२॥ तओ रायाणम्मि अविज्जतम्मि वणम्मि चेव वसणं वरं । मंतिणा विकहियं-'पउरजणा! मए इक्कमासे गए वि राया नेव दिट्टो, ममावि नरवइदंसणुक्कंठा अईव वट्टइ, मज्झ वि तुम्हारिसो चेव विआरो अस्थि । तओ अहुणा तुम्हे सुहेण चिट्टे ह, अधीरिमं मा कुणेह, सिग्धं तस्स सुद्धिं विहेऊण तुम्हे पीणिसं, चिंतं मा कुणिज्जाह' इअ कहिऊण सम्माणित्ता य पउरलोगे य विसज्जित्था । पच्छा सो सइवो वीरमईए समीवं गंतूणं पउरगणवुत्तं सव्ववुत्तंतं वियाणावेसी । पुणो य तेण भणियं 'जणणि !राया एवं पच्छण्णो कियंत कालं चिट्ठिहिइ, नरवइविरहियं रज्जं चिरंन ठाहिड, रणो अदंसणम्मि पउरा भिसं पकुविआ अत्थि, मए निवारिआ अवि नरिंददसणमगहं न मुंचंति, ॥१३०॥ Jan Education in W elbaryong Page #183 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिण ॥१३॥ परुसक्खरेहिं पि कहियं मम वयणं उत्तरकालम्मि तुव हियदायगं होही, अओ थीमई तुमए न विहेयव्वा, वुत्तं चअबला जत्थ य पबला, सिसू नरिंदो निरक्खरो मंती । नहि नहि तत्थ सुहासा, जीविय-आसा वि दुल्लहा होइ ॥४३॥ रूसियाए तुव दुव्वयणाई अहं सहिऊण सच्चं कहिस्सं, भगवइ ! नरिंददसणुस्सुगपउरलोगं निरुंभमाणस्स मम अज्ज जाव इक्को मासो गओ, गूढहिययाए तुव पउत्तीए पारं पावेउं अहं न सक्को, किंतु इह संसयमावण्णा सव्वे लोगा वयंति-चंदराओ कहं न दीसइ ?, सो कत्थ गओ ?, विणा रायाणं धुराविरहियं रज्जं संजायं, 'रित्तुऊखलम्मि मूसलदुर्ग व जायं, तम्हा एण्हिं कहं पि रायाणं पयडेसु, तुं रायमाया सि, महत्तमट्ठाणम्मि य संठिआ सि, तुव बालव्य आयरणं न सोहेइ, तम्हा जं इह सच्चं तं निवेइज्जसु, अहुणा रायदंसणुक्कंठिआ पया निलंभिउं असक्कणिज्जा' इअ जुत्तिपुरस्सरं सपरुसं मंतिणो वयणं वीरमईए हिययम्मि कपि गुणं न कासी। जओ ‘पयपाणपरथणंधयम्मि कीबाए इत्थीए थणो दुद्धदाणे पक्कलो न होइ। मंतिवयणं सुच्चा सा दुट्टा वीरमई वयासी-'मंति ! तुम्हेच्चयं दुच्चरियं अहं जाणेमि, इह तुव एव अवराहो अत्थि, जं च रायं हंतूणं मम कहिउं तुं समागओ सि, मम पियपुत्तं हणिऊण तुं महाहच्चागरो जाओ सि, पसंतो होऊण मम समीवं किं कहिउं आगओ सि?, इमं च तुम्ह चेटिअं वियाणंती वि अहं कास वि पुरओ न साहित्था, एयं निंदणीअं कज्जं को पयडीकुणेज्ज ? त्ति, इओ अवसर अवसर, अज्ज खलु बुहो होऊण मं विवोहिउं आगओ सि । जओ हि १ रिक्तोदूखले । २ स्तनन्धये-दुग्धपानपरबालके । ॥१३॥ in Education in For Personal Private Use Only Page #184 -------------------------------------------------------------------------- ________________ सिरिबंद - रायचरिप ॥१३२॥ Jain Education Internal परोवएससंसत्ता दीसंति वहवो जणा । अप्पकेरहिए रत्ता सहस्सेसु वि दुल्लहा ||४४|| परोवएसवेलाए सिट्ठा सब्वे भवेइरे । वीसरंतीह 'सिद्वृत्तं संकज्जे हि उवट्टिए ||४५ || ओ व दक्खत्तणं मए पुत्रं वियाणियं, जेण तुं मम अविज्जमाणे दोसे पयडी काउं आगओ दीससि, जतुं मम अवगुणे वइस्ससि तया हं तुम्ह सव्वे दोसे उग्घाडिस्सामि, तओ मम पुरओ अलाहि बहुविवारण, अणेण तव को विलाहो न,' एवं तीए असंतदोसारोवणवयणं निसमिऊण सइवो वयासी भगवइ ! तु इमं किं वसि ? तुं डरा रायमाया सि सम्मं वियारित्ता तुमए वोत्तव्वं, मए नरवई हओ तत्थ को वि सक्खिणो विज्ञs 2, निवहणणेण किं मम पयोयणं ? वियारिऊण तुमं वएसु, असच्चवायम्मि. को तुव लाहो ?, 'अप्पहिमरियाणा अवण्णवायं न जंपेइरे' हियं भणमाणस्स मम तुमए सुठु पडिलाहो दिण्णो, पउरजण - rajaण मए व पुरओ इमं पयासिअं, किंतु तुं भिसं रूसिआ जाया, तुमं कहिज्जसु किमहं अहं रायाणं हणेमि ?, अओ अम्मए ! तारिसं वोत्तव्यं जं परो सच्चं मणेज्जा एवं मंतिवयणं सोच्चा वीरमई तं रहंसि नेऊण वयासी-मंति ! तुमए चंदस्स वट्टा न कायव्वा, तत्थ को चि सारो न, जइ अहिगं वइस्ससि तया 'वक्कवेहस्स वक्का हु कीलिआ' विव होहिइ, अण्णं च 'परस्स छिद्दाईं पाससि न य अप्पणो, इअ लोगवयणं न विसरियव्वं, मंति ! तुमं च अप्पकेरं मण्णमाणा गुत्तं पि गिहवत्तं कहेमि, जं चंदाराओ विज्जाहरविज्जाओ साहिउं एगंतवासम्मि संठिओ अस्थि, तओ सो अहुणा कहं पयडिज्जइ ?, तस्स नामं पि न गहणीअं, संपइ अम्हे दुष्णि मिलिऊण १. शिष्टत्वम् । २. महत्तमा । For Personal & Private Use Only बीभो उद्देसो ॥१३२॥ Page #185 -------------------------------------------------------------------------- ________________ सिरिचंद-M रायचरिण उद्देसो ॥१३३।। रज्जववहारं कुणिस्सामो, अम्हे वोत्तुं अण्णो को सक्को ?, अहं नरवइणो ठाणे ठिआ, तुं च मम मंती होऊण कज्जसाहगो भवाहि, अण्णहा तुं कडुअफलं पाविऊण दुरंतदसं लहिस्ससि। अओं परं तुम्ह जं रुच्चइतं अंगीकणस, अहिगं कि वएमि ?, अहं रज्जासणम्मि उवविसिऊण पयाणं संरक्खणं सयमेव करिस्सामि, रज्जं पि सामिविरहियं न होहिइ, जइ अप्परं हियं इच्छसि, तइया मईअं वक्कं पमाणेसु, अवसरवियाणगेण मंतिणा वि तीए वयणं अंगीकयं । तओ वीरमई पसण्णमणा वयासी-'मंति ! अहुणा अविलंबेण सव्वम्मि नयरम्मि एवं पडयोसणं करावस 'अज्ज पहुडि वीरमई राणिआ रज्जासणम्मि अहि ढेइत्ता रज्जं विहेहिइ, अओ सव्वेहि तयणसासणं मल्लं पिव सिरंसि धरियव्वं, जो हि तीए आणं अबधीरिस्सइ सो दंडारिहो भविस्सइ, कि अहिगवृत्तेणं! जे उ आभापुरीनिवासेण निविण्णा जमपुरिं गामिणो सिया, तेहिं चेव विरुद्धत्तणेण वट्टियव्वं' एवं तीए आणं अणुसरंतेण मंतिणा नयरम्मि पडहो वाइओ। पडहघोसणसवणमेत्तेण विम्हयमावण्णा पउरलोगा कि इमं किं इम' ति वियारिति-नारि विणा नरवई सुणिओ, किंतु रज्जसामिणी नारी कत्थ न सुणिआ, आभापुरीए इमं नृयणं सज्जणं जायं, एयम्मि नयरम्मि इत्थीरज्जं संजायं, जो सयलो पुरिसवग्गो खीणो ति परजणा परुप्परं भणिउं विलग्गा । विसण्णमाणसा वि लोगा वीरमईभएण कि पिन भणित्था । वीरमई निविग्घेण रज्जं पसासित्था, महासामंतरायाणो वि तीए आणं मल्लं पि व सिरम्मि वहति. चंदरा कोवि न सुमरेइ, जस्स कयंतो रुट्ठो सो चेव चंदरायं सुमरेज्जा, अहवा सो मओ एव विलोडज्जर के १. सर्जनम् । ॥१३॥ Jein Education Intern For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ M अखंडियाणं पयट्टाविंती सा राणी मंतिं साहीणं किच्चा पसण्णमणा जाया । तीए वियाणि-मम समसहावो सिरिचंद इमो सइवो मिलिओ. मम वयणं अणुसरंतो एस गाणाऽणुकूलं वाइत्तं वाएइ, एसो सयं पि चंदरायचरिण रायं न सरेइ ति मण्णंती सा कालं जावेइ । अह एगया बुहो होऊण सइवो वीरमई अब्बवी-"अम्मए ! ॥१३४॥ उज्जियविक्कमेण तुमए पालिए एयम्मि रज्जम्मि पयागणो चंदरायस्स नाम पि न गिण्हइ, कास वि पडियं वत्थु अम्हाणं रज्जम्मि को वि न गिण्हेज्जा, तुम्हाणं अचिंतणिज्जो पहावो, एरिसं रज्जपालणं पुव्वं केणावि न विहियं, तुमए रज्जासणारूढाए 'छाग-वग्या एगतडम्मि सह जलं पिवंति' त्ति लोगुत्ती सच्चविया । हे अम्मए ! किं बहुणा तुव पहावेण चम्मनाणगं पि माणणीअं सिया, तुव पुरओ वोत्तुं को वि नो सक्को, इह बहवो नरवइणो संजाया, मए वि ते दिहा, अग्गे वि पासिस्सामि, किं तु तुम्ह पुरओ ताणं का गणणा ?, तुं इत्थीहूआ वि मा विसायं कुणाहि, पुढवी अवि थीलिंगधारिणी विज्जइ, अण्णे जया वुड्ढा हवंति तइया सरीरेण नमेइरे, तुमं तु वुड्ढा समाणा अवरे नमावेसि, तम्हा तव वुड्ढत्तणं सिलाहणीअं विज्जइ" एवं मंतिणो वयणं सोच्चा वीरमई हरिसभरभरिया खुद्दसहावा लज्ज न पावीअ, पुणो :पमुइयाए तीए भणियं-तुं मम सच्चसेवगो सि, तुव वयणं मम माणणीअमेव अस्थि । मंतिणा विण्णायं-अम्हाणं: पि-वेलावगो वग्यो जाओ, तं तु सोहणं चेव एवं बियारंतस्स तस्स दिट्ठिपहम्मि पंजरमज्झत्थिओ कुक्कुडो समागओ। तओ तं निरिक्खिऊणं सो वीरमई १. रक्षको व्याघ्रः । ॥१३४॥ Jan Education Intema For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ सिरिचंद रायचारण ॥१३५॥ पुच्छेइ-पुज्जे ! अयं पक्खी पंजरे किं निक्खित्तो ?, अहवा को वि देवविसेसो वसीकाऊणं रुवंतरेण रक्खिओ ?, सच्चं वयाहि । तओ वीरमईए । साहियं-बहूए कीलणटुं मुल्लं दाऊण एसो गहिओ, अच्चंतदीणावत्थं :अणुहवंतं इमं पेक्खिऊण संपत्तदयाए मए पंजरमज्झम्मि रक्खिओ:: अस्थि, जाव जीवेज्ज ताव अयं सुहेण इह चिट्ठउ, सुसाउफलाइभक्खणेण य विलसेउ, राईए चरमजामम्मि. पहुगुणगाणाय मंपि एसो विहगो पडिबोहेज्ज । तओ सइवेण भणि एसो खगो तुमए किणिओ न नज्जइ, जइ मुल्लं दाऊणं गिव्हिओ हुँतो तया तनिमित्तकयणवओ कत्थ कि वैहियाए लिहिओ होज्जा ?, तुव सयलो कज्जववहारो मम हत्थेणेव जायइ, अओ मम सच्चं बवसु, तुम्ह संतिओ अहं, तुम्हेच्चयं सव्वं जाणामि । वीरमई वयासी-'एरिसी बट्टा मुहं मुहं न पुच्छियव्वा, तहिं तव अवबोहो नत्थि, अवरं च मम अंतिगम्मि वहवो अलंकारा अत्थि, ताणं एक्केण इमो कुक्कुडो मए कीणिओ, तओ तस्स गणणा वहियाए नत्थि, अओ पुणो न पुच्छियवं, मए वुत्तं वयणं तुमए मंतव्वं, अण्णह तुम पि तारिसिं अवत्थं पाविस्ससि, इअ तीए सभयं वयणं सोच्चा मंती मोणी जाओ। एयम्मि अवसरे गेहब्भंतरम्मि थिआ अंसुपुण्णनयणा रुयंती गुणावली तेण दिट्ठा, तीए वि नियकरयलम्मि 'जं एसो कुक्कुडो मम पई चंदराओ' त्ति अक्खराई विलिहिऊण सइवो सण्णाविओ । जओ जो पंजरे निवडिओ चरणाउहो मे, भत्ता स चंदनिवई सइविंद ! णेओ ।। १. धनव्ययः । २. वहिका-नामु लखवानो चोपडो। ३. मौनी। ॥१३५॥ Jan Education Inter For Personal Private Use Only Tarw.jainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ सिरिबूंदरावचरिण ॥१३६॥ तक्कम्मकारणमिहं खलु मे विमाया, रुठे विहिम्मि विवरीयगई जणाणं ॥४६॥ अओ वियाणिअसव्यवुत्तो मंती वीरमईए सयलकूडपवंचं वियाणीअ, संपत्तविम्हएण वि तेण सा वट्टान पुट्ठा, तो तं च पणमिऊण गहियाणुण्णो नियघरं गच्छित्था । एसा चंदरायस्स कुक्कुडसरूववट्टा देसंतरेसु वि पसिद्धिं गया। सयलजणा 'तीए घिरत्यु' त्ति वयासी, जीए रज्जलोहेण नियपुत्तो एरिसिं दसं पाविओ। वीरमईभयतसिआ के वि तीर पुरओ पच्चक्खीभूय कहिउं न पहुप्पंति । वुत्तं च उवएसो हि मुक्खाणं, पकोवाय न संतीए । पयपाणं भुजंगाणं, केवलं विसवड्ढणं ॥४७॥ उवएसो न दायब्बो, जारिसे तारिसे जणे । उअ वानरमुक्खेण सुघरी 'निग्घरीकया ॥४८|| जं हि बलवंताणं विरुद्धचिंतणं तं केवलं दुरंतदुक्खजणगमेव हवइ, के वि नरवइणो वीरमईविज्जाबलेण भयमावण्णा तं पणमित्ता तीए आणं अणुसरित्था, तीए य अचिंतणीअविज्जासत्तिपहावेण वंगामिणो वि नरा उज्जुत्तणं संपत्ता । तयाणि हिमालयाहिबई हेमरहो नाम भूवई वीरमईवुत्ततं वियाणी-पुरा जो चंदराएण बहुसो पराइओ होत्था, तो तेण चिंतिथं 'एण्हि मम विजयस्स समओ समागओं' इअ कयनिण्णओं सो आभापुरीरज्ज गहिउं सज्जीहओ, पढमं वीरमई साहारणं अबलं मण्णित्ता तेण हेमरहेण पत्तं एगं लिहिऊण तीए पासम्मि दुओ पेसिओ । दुओ अविलंबियपयाणेण बहुं भूमि उल्लंघिऊण आभानयरीए आगंतूणं सभाए सिंहासणसंठियवीरमईए हत्थम्मि नियसामिलेहं दासी । तीए वि सो लेहो वाइओ, तं जहा-'रंडे ! तुमए विमूढबुद्धीए १. पश्य । २. सुगृही-सुघरी पक्षी। ३निगृहीकृता । ॥१३६॥ Jan Education interna For Personal & Private Use Only Waiww.tainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि ॥१३७॥ Jain Education Internationa जो खत्तियनरिंदो पकोविओ आसी सो सिग्धं तुम्हेच्चयं रज्जं वेत्तुं समागच्छे, तम्हा तुमए नियदेसस्स रक्खाविहाणम्मि सज्जियव्वं' ति लेहत्थं विभाविऊण कोहेण नहसिहग्गं जाव पज्जलंती सा रत्तमुहा वयासीअ ! सत्तरं गच्चा व सामिणो निवेएसु, रंडामुअ ! जइ तुं मणूसो सिया तया नियवयणं निव्वाहेसु, सिग्धं च इह समागंतव्वं, तह य तुं राणी कुक्खिजाओ नियमाऊए य थणपाणं कयं सिया तइया सज्जो मज्झ दिद्विपहं समेइज्जसु, जइ य खत्तियकुलम्मि संजाओ तया एयम्मि कज्जम्मि तुमए विलंबो न काव्वो, जइ कडीपएसम्मि सच्चं खग्गं धरेज्जा तया रणम्मि नियविक्कमं दावेज्जसु तुं पुव्वदिणारं विम्हरिऊण मुहा पगन्भसि, समरम्मि परंमुहीहोऊण किंयतवारं इओ पलाइअं तुमं अहं जाणामि, सा एव हं वीरंमन्ना वीरमई अस्ति, तुमए जाव एसा वीरमई न 'पुलोइआ ताव संगामवट्टा मुद्दा लग्गिन्सर, अस्थि जइ रणाभिलासो तो सो वि तुमए पूरियब्वो, समागमणेण समरम्मि तस्स परिक्खा होही, रे मूढ ! पररज्ज अहिलसंतस्स तुव नियरज्जं पि न ठाहिइ, लद्धपक्खा पिपीलिगा स-विणासाय एव जायए, तहेव य तव चिट्ठियं विज्जर, चप्पुड़ियामेत्तेण तुमं महिस्सामि त्ति तुमए वियाणियव्वं, रे दूअ ! तुम्ह सामिस्स मए वृत्तं सव्वं साहियवं' ति संदिसित्ता सा दुअं विसज्जित्था । तीए विसज्जिओ दूओ हेमरहनरवणो अंतिगम्मि गंतूण तोए वृत्तं सव्वं वृत्तंत निवेइऊण भणित्था, राय ! सिद्धविज्जाए तीए सह विरोहो न कायव्वो, एवं विष्णविओ वि अहिमाणाहिसंदट्टो सो राया तस वयणं न मण्णीअ, सज्जो कयजुद्धनिण्णओ हेमरहो निय १. दृष्टा २ चप्पुटिका — चपटी । For Personal & Private Use Only: बीओ उद्देसो ॥१३७॥ ॥ Page #190 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण बीओ उद्देसो ॥१३८। सेण्णं सज्जीकासी, तओ सो हिमालयसिहरसरिसे मयज्झरते गयंदे, सागरतरंगसरिसतरंगिए हेसारवं खंते तुरंगमे, चक्कनेमीहिं पुढविं चुण्णते रहवरे, समरभूमिलद्धविजए सुहडे य घेत्तूणं सामंतगणपरिवरिओ निरंतरपयाणेहिं 'जं एयं रंडं सज्जो नियभुआबलेण खणेण निज्जिणिऊण आभानयरिं गिहिस्सं' ति वियारंतो आभापुरीपरिसरं संपत्तो। तइया अरिगणदलणसमत्थाणेगवीरपुरिससमद्धासियामापुरीविलोयणाओ पबलेहिं सत्तूहि पि आभानयरी अगम्म त्ति संजायखोहो सो तत्थेव संठिओ आसी। अह नियपुरीपरिसरे समागयं हेमरहं नच्चा सा वीरमई सुमइनाम अप्परं पहाणं आहविऊणं निवेईअभो पहाणवर ! इमो हेमरहो सबलो इह आगओ इमं नयरिं वेढिउं इच्छेइ, अणेण तुच्छेण सह संगामो ममावि लज्जायरो, एएण साहारणेण सद्धिं जुज्झिउं अहं कहं वच्चेमि ?, किंतु तुम्होवरि मम पसाओ अत्थि, अवस्सं तुब विजओ भविस्सइ, तम्हा तुं सेणं घेत्तूण तस्स संमुहं वच्चसु, तए कावि चिंता न विहेयव्वा । तव लोममेत्तं पि वंकीकाउं को विन सक्को, अओ ढक्कानिणोएण तहि गंतूण सहसा तं परिवेढिऊण विजयपडागं गिण्हसु । एवं वीरमई वयणाई मुणित्ता सो सुमई मंती नियत्थाणम्मि समागच्च सामंते समाहविऊण साहेइभो भो सामंता! एस हेमरहो राया पबलं बलं घेत्तूणं इमं आभानयरिं जेउं समागओ अत्थि, तस्स विजेया खत्तियकुलसमुप्पण्णो को विकिन अत्थि ?, जो को विनियजणणीजाओ होज्जा सो सन्नद्धो होउ, भवारिसेसु सामंतगणेमु विज्जमाणेमु जइ सो आभानयरिं गहिस्सइ तइया अम्हे कहं मुहं दंसिसामु ?, अहुणा वीरमईए १. समाध्यसित-अधिष्ठित । २. विजेता । ॥१३८॥ Jan Education inte For Personal Private Use Only Page #191 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिण ॥१३९॥ अवगुणा न पेक्खणीआ, अप्पणो उच्चकुलं दट्टव्वं, संपइ चंदराओ उ कुक्कुडत्तणं पत्तो त्ति नियमणंसि न झाइयव्वं, सो वि तुम्हाणं सेवं न वीसरिहिइ, जो जो परुवयाररसिओ सो नरसेहरो होइ, अम्हे हिं पि तह भबियव्वं । वुत्तं च दो पुरिसे घरइ धरा, अहवा दोहिंपि धारिआ पुवी। उवयारे जस्स मई, उवयरिअं जे 'फुसंति ॥४९॥ एवं मंतिवयणवीसत्था ते सामंता उडूढं भुयदंडं किच्चा वयासी-मंतीसर ! चंदरायाइच्चाऽऽतवो हिमरहहिमाइं खंडाखडि काहिइ, खत्तिया उ पाणंते वि सामिकज्जविमुहा न हवंति, पुणो चंदरायसेवगाणं अम्हाणं किमु वोत्तव्वं ? । अह सव्वेसिं इक्कमयं वियाणिऊण सज्जीकयसेण्णो सइवो सज्जो पयाणदंदाहि वायंतो नयराओ बाहिरं निग्गच्छित्था । उभण्हं सबला सुहडा संमुहं समागया समाणा इत्थीपमुहमोहं चइत्ता रणरसिगा जुज्झिउं सण्णद्धा जाया। कइ खत्तियनरा बुहुक्खिआ मिगारिणो विव नदंता हिंगुलवण्णा रणाय पउत्ता, रणम्मि वीरि-उल्लासवुड्ढिजणगाई वाइत्ताई वाइयाणि, भट्टचारणगणगिज्जमाणगुणावलि सोच्चा अक्खाडगम्मि मल्लाणं पिव मुहडाणं रणसंगामो पवट्टिओ, 'कई जोहा रणम्मि भंभाभकारनायसवणेणं जसलच्छि घेत्तुं उज्जया होत्था, केइ पयप्पहारेहिं भूमि पकंपावंता विजयलच्छि महमाणा मिहो वग्गंता सुहडा परुप्परं संघडिआ, कइसुहडाणं करयलगय-तिरिअपहरिनिसिअभल्ला मिहो नमुक्कारं कुणंता विव लक्खिज्जंति, धणुद्धरधणुहविणिग्गया मग्गणा खणंतरेण लक्खालक्खत्तणं पत्ता, बम्हंडं फोडंतीओ विव 'सयग्घीओ बहिरे १. प्रोछन्ति । २. कति । ३. निशित:-तीक्ष्णः । १. शतघ्नी-तोप. । ॥१३॥ Jan Education inte For Personal Private Use Only V ww.jainelonary.org Page #192 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप बीओ उहंसो ॥१४॥ वि बोहिंसु, केइ कायरा आसंसियजीवियासा रणभयतसिया रणभूमि चिच्चा पलाइआ, केई मरणमीया सत्थऽत्थाई उज्झिऊण पलायणं चेव सुहं मण्णित्था, के वि पेयंडोयंसिणो वीररसं उव्वमंता जुद्धकीलं कासी, केवि किज्जंतजीवसंहारसंगामकेलिं निरिक्खिउं अचयंता उत्तसित्था, केवि उभडसुहडवेगं असहंता भूवीखें सरणीकासी, मुहडखग्गधाराहिं खंडसो खंडिआ केवि सलहविलासं पावित्था । के वि गइंदा दंतप्पहारेहि तुरंगमे जीवियरहिए काऊण तेहिं भूमि भरीअ, के वि जोहा महारहीहिं चुण्णियंगा मुच्छं पाविऊण भूमीए निवडित्था, के वि वीरा सत्थपहारेहिं विभिण्णसिरा दिव्वलच्छि लहित्था, कई आसवारा निअहयक्खुरे अण्णगयदंतेसु ठविऊण उड्ढं ठिआ समाणा अण्णे सुहडे दुगुणं पहरित्था, केइ छत्तधरा रायाणो बहुपहारजज्जरियदेहा भूयलम्मि पडिया ते मत्ता वीररसासायं चक्खता विव दीसंति एवं उहण्हं सेण्णाणं विम्हयजणगे रणे जाए रुहिरावगा सुहडसिरपंकयपंतिविराइआ उभओ कूलं वहिउं पयट्टिआ, जोगिणीखेअरीणं जूहाई कोउगदंसणटुं तर्हि जहिच्छं संचरीअ, तइया सोणिअमंसरसासत्तगिद्धाइपक्खिगणपमोयदायगे समरम्मि सुमइमंतिम्मि गज्जतम्मि समाणे हेमरहसंतिअसेणिगा सिगाला विव दिसोदिसं पलाइअ कत्थ वि असणं पावीअ, तओ पत्तसमएण सुमइमंतिणा हेमरहो मोरबंधेण बंधिऊण साहीणो कओ, 'सुमइमंतिणा विजिअं ति सव्वेहि उग्योसि । अह लद्धविजओ सुमई मंती दुंदुहिनिणाएण दिसाओ बहिरं कुणंतो नयरिं पविसित्ता वीरमईए समीवं समुवागओ, तीए य पुरओ हेमरहो उवट्ठाविओ । सा तं दट्टणं वयासी-हे वीरमाणि ! तुव बलस्स १. प्रचण्डोजस्विनः । २. भूपीठम् । ३. शलभः-पतङ्गः । KKKAKKKKAKKKKKKKA ॥१४०॥ Jain Education Internal For Personal & Private Use Only .... ww.jainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ सिरिवंद रायवरिप ॥ १४१ ॥ परिक्खा जाया ?, तुं मम चिरंतणो दासो त्ति मए सह जुज्झिउं इच्छंतेण तुमए पुव्वं किं न विष्णायं ? | रे मुरुक्ख ! किं न मुणेसि मम विक्कमं ?, मम मंतिणा वि तुव पराजओ विहिओ, 'बवे अम्हाणं पुर का इत्थी' ?, अज्ज जाव तुमए आभापुरीपरिसरो किं न दिट्ठो ? जेण तव इह आगमणाहिलासो संजाओ, किंतु एयं न वीसरियव्वं जइ तुं गओ तया अहं पंचाणणो, तुं चडगो अहं तया 'सेणो अस्सि, निल्लज्ज ! को तव सरसो इह अण्णो ? जो केवलं मुहा भारभूयं अर्सि वहेज्जा, एवं तं परुसक्खरेहिं तज्जेइ । तओ सुमईमंती सुमहरवयणेहिं वीरमई विष्णविऊण हेमरहं बंधणाओ मोयावित्था, तओ असण- वसणाईहिं सक्कारिणतं संतोसवित्था, तयणु वीरमई वयासी - अज्जप्पभिई तं ममाणं अखंडिअ परिपालिज्जस, तुव य सिव होज्जा । हेमरहो वीअ - अम्मए ! तुम्ह आएसं कयावि अहं न अइक्कमिस्सामि तवोत्तूणं तं पणमिऊण सहामज्झम्मि उवविहो । अह अण्णा बहुविहडकम्मकलाकुसलो सिवकुमारो नाम नडवरो तहिं समागओ. तेण सद्धिं विविविहाणविक्खणाणं नाणं पंचसयं होत्था, सो य नडाहिराओ नट्टकलासुं सव्वत्थ लद्धजसो रायसहं पविसिऊणं वीरमई नमंसित्था । वीरमईए सो पुच्छिओ-नडवर ! कत्तो तुं समागओ ? । सिवकुमारो वयासीवीरसेनरवइवल्लहे ! अहं उत्तरपहाओ नट्टकलाहिं अणेगनरवईणं चित्तं पसायंतो तेहिंतो य पसायलक्खं लहंतो आभानयरीए बहुयपसंस सुणतो इहं आगओ, आभानयरीए जारिसी सोहा सुणिआ तारिसी चेव १. श्येन पक्षी । For Personal & Private Use Only) बोओ उद्देसो ॥ १४१ ॥ Page #194 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ASU ॥१४२॥ अज्ज मए पच्चक्खं दिट्ठा, सब्भजणसमेया तुं दीहाउसा होसु,, अहुणा जइ तुव निदेसो सिया तइया अहं दालिद्दमुद्दाविणासणपच्चलं नाडयं दाविऊण भगवईए पसायलेसं लहेमि, तो लद्धाएसो सिवकुमारो सव्वनदृसंभारे मेलवित्था, नगगणो विय नियनियनविभागाइकिच्चाई विहेउं 'तल्लिच्छो होत्था। अह ते नट्टगा कयचंदसरिससेयवयणा बद्धकच्छा परिहियकुंकुमरंजियहिवसणा धिग-धिग-धिगत्ति मयंगे वायंता दुंदुहिं च महुरं रागालाप कुणंता बीणाइवैज्जाणं सत्तसर-छरागालावेहिं सक्ख संगीयमंडवं तइया तत्थ समायरंति । नडराओ वि हंस-हय-गय-वग्ध पमुहनवनवरूवविहाणेहिं की लेइ, कइया कइया अंतरम्मि हसिरो सो हासजणगवंकमणिएहिं विविहनयणविगारेहिं च हासरसं जणेइ । एयम्मि समयम्मि गुणावली वि वाइत्तनायं मुणित्ता निउस्संगम्मि पंज़रत्थियं चंदरायं ठवित्ता गवक्खम्मि उवविसित्ता पेक्खणगं पेक्खेइ । तओ सयलनट्टकलाकुसला सिवकुमारनडरायसुआ सिवमाला नाम नियकलाकोसलं दंसिउं सज्जीहोइ, तमि समए नडराएण तहिं उवसमसेढिसहोयरो मणोहरो उच्चयरो एगो सो उम्भीकओ, सो सव्वओ भूमिखुत्तखीलगबद्धरज्जूहि दिढयरो को समाणो भवियजणाणं लोगागारसरूवो आभासेइ, तह य वंसग्गवुत्तखीलगोवरि पीप्फलं ठविऊण सो वंसो विहूसिओ, पढमं तत्थ समागया सिवबाला महाराणिं पणमिऊण चंदरायनरवइणो जसं उच्चरेइ, तओ नियजणगाइनिदेस घेत्तणं सा वसोवरिं आरोहेइ, तइआ हिठिआ नडा पडहं वायति । नडराओ वएइ-वच्छे ! तुं सावहाणीहोऊण चित्तं नेत्ताई च निच्चलाई कुणाहि, १. तल्लिप्सः- तत्परः । २. मृदङ्गान् । ३. वाद्यानाम् । १. ऊचौंकृतः । ५ खुत्तो-निमग्नः । ६. पूगीफलम् सोपारी । ॥१४२॥ Jan Education inte For Personal & Private Use Only library.org Page #195 -------------------------------------------------------------------------- ________________ सिरिचंद- पुत्ति ! नडकुलम्मि उवज्जित्ता तुमए बहुसो कलाओ अब्भसिआओ, ताओ जइ इह रायसहाए न दंसिहिसि रायचरिणा तया तुव कलाकोसलस्स कत्थ उवओगो हविरसइ ?, अम्हाणं कुलधम्मो अयमेव, इह को वि वियारो न विहेयव्वो, वुत्तं च॥१४॥ अवसरं पप्प जो मूढो, स-हियं न समीहए । लोगबज्झो स विण्णेओ, 'को हि कित्तिं न कंखए' ॥५०॥ सावि पिउवयणं मुणमाणी सिग्धं वंससिहरं आरोहिऊण वंसग्गत्थिअपोप्फलम्मि ठवियनियनाभी गयणम्मि कुंभारचक्कव्व नियदेहं भमाडेइ, हेट्ठिमत्थिआ पडहवायगा महंतेहिं सद्देहिं होहोक्कारे मुएइरे । सरीरं भमाडंती सा सिववाला मज्झम्मि परावत्तित्ता पोप्फलम्मि मत्थयं ठविऊण उड्ढीकयचरणजुगा तावसिव्व खणं थिरीकयमणवयकाया संजाया, तओ पुणो देहं परावट्टिऊण दिढत्तणेण सासं निरुभित्ता पोप्फलम्मि गरुलासणेण उवविट्ठा, तओ सा पूगीफलम्मि वामपायं धरिऊण एक्कपाएण ठाऊणं सरीरं चक्कं व भामेइ, तीए सा कला अईव दुक्करा अच्चब्भुया य अत्थि, पुणो सा वंसगम्मि संठिया भिण्णभिण्णपंचवण्ण सिरोवेढणपडे घेत्तूणं कमलनालियाए उवरि पुप्फदलाई गंठेइ । एवं दंसियनट्टकलाकोसलं सिवमालं सिवकुमारो वएइ-वच्छे ! एसा सयलसहा तुव कलाकोसलेण अईव संतुट्टा जाया, अहुणा हेतुम्मि ओयराहि, समओ बहुं संजाओ। सा नियपिउवयणं निसमिऊणं दोरिअं अवलंबित्ता सप्पिणी विव अहव गयणाओ उत्तरंती गंगानइव्व हिट्ठाए उत्तरेइ, पमुइयनडगणो | वितं आसिलिसेइ, जो अहुणा पडणभयं विणटुं। नट्टगा चंदरायस्स जयजयकारं वयंता पडहं च वायंता १. लोकवाह्यः-व्यवहारवन्यः । ॥१४॥ JainEducation intem For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ बीओ सिरिचंदरायचरिए ॥१४॥ वीरमईए समीवं आगच्च तं पणमिऊण पारिओसियं मग्गेइरे । गुणवियाणगो सिवकुमारनडवरो चंदरायस्स जसगुणगणं गाएइ, सोत्तपुडेसु तत्ततउसरिसिं ताण गिरं निसमिऊण रज्जाहिमाणं वहती वीरमई दाणं न देइ, तओ अपुण्णमणोरहा ते पुणो वि विविहं कलाकउसलं दंसिऊण चंदरायस्स उच्चएण जयसई उच्चरंता कयपणामा वीरमई मग्गति, तयाणिं पि वेइरब अभिज्जहिययाए रूसियाए तीए मणयं पि पाहुडं न दिणं , अवरे केवि जणा नट्टकलं निरिक्खित्ता भिसं पमोयंता दाणं दाउं समुस्सुगा वि नियसामिणीए पुव्वं न पयच्छति । नडराओ वि वीरमईए आसयं अमुणतो वारंवारं चंदरायगुणे उच्चरेइ । एयम्मि समयम्मि पंजरम्मि संठिओ कुक्कुडो वियारेइ—'एस नडबुंदं मईयं जसं वण्णेइ, तओ तं असहमाणा मम विमाया एयाणं पाहुडं न देइ, तो अलद्धदाणा एए नडा देसंतरेसुं मम अवजसं वइस्संति, तम्हा एएसिं दाण अवस्सं दायव्वं, अण्णहा मम जसो कहं ठाहिइ, एवं वियारंतो सो कुक्कुडो गुणावलिमुहं निरिक्खित्ता पसण्णमणो नियपंजरसलगाओ चरणघाएण अवसारिऊणं रयणमंडियं इक्कं सुवण्णकच्चोलगं चंचूए वेतूणं हेट्टम्मि ताणं पुरओ पक्खिवेइ। सव्वलोगपच्चक्खं हेटपडियं कच्चोलगं विलोयंतो सिवकुमारो झत्ति वेत्तूणं 'विजएउ चंदराओ' त्ति जयघोसणं कुणेइ । तयणु पडहवायगेण वि तज्जयपडहो भिसं ताडिओ, तओ सव्वे जणा वीरमई अपासंता विव सव्वओ विविहवसणाहरणाई दाउं पयट्टिया । तइया सिवकुमारपमुहनडगण्णो वि वसंतसमए विविहवणराईहिं गिरिवरो विव तेहिं वत्थालंकारेहिं ॥१४४॥ १. वज्रवत् । Jain Education inte For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ सिरिचंदरायरिएY उद्देसो ॥१४५॥ KKERRRRRRRER सोहेइ, नडा नडीओ वि परिहियाणग्यनेवत्था अपुव्वा इव लक्खिजंतिः तओ मणवंछियाहिगदाणलाहेण निद्दलियदालिद्दा पावियसंतोसा ते सिवकुमाराइनडा नियट्ठाणम्मि गया । इह नियनियमविरुद्धदिज्जंतदाणं दट्टणं वीरमईए देहम्मि कोहग्गिजालाओ परिओ पसरिआओ, तो कोबाउलमाणसाए तीए चिंतिअं-'मइसहाए चिटुंतीए केण विवेगरहिएण मुरुक्खेण ममाओ पुव्वं दाणं दाऊणं दाणीभवणमहिच्छा कया ?, एसो खलु माउलघरम्मि बुढि गओ दीसइ, सो मूढो मज्झ सालाए न अहीओ, तस्स दीहाउसं विज्जइ, जेण इओ जीवंतो निगच्छंतो मए नेव दिट्ठो' । 'पंजरगयकुक्कुडेण पढम पहुडं दिणं' ति तीए न विण्णायं, अओ सा वीरमई तस्सोवरिं न कुविआ । तम्मि समयम्मि समयण्णू मंती भणेइ-'भगवइ ! रोसविहाणस्स कारणं किंपि न विज्जइ, जेण केण वि दाणं दिण्णं तेण वि जसो तुम्ह चेव दिण्णो त्ति, सरलभावेण वियाणियव्वं, 'जह सूरा रणम्मि सामिणो पुरओ गंतूणं जुझंति, तह दायारा वि नियसामिणो गिज्जंतजसं सोच्चा पच्छण्णा नेव चिटुंति, अण्णं च जेहिं दाणं दिण्णं ते वि तुव पुत्तसरिसा पया एव, ते जणणीए पुरओ किं बालकीलं न कुणेइरे ?, तेसु रोसो न कायव्वो इअ मंतिणा बोहिया वि सा कोवाओ न विरया । तओ विसज्जियरायसहा कोवक्तमाणसा सा वीरमई नियट्ठाणं गच्छित्था, तइया दिणयरो वि अत्थमुवागओ, सा रयणीए सज्जाए सुत्ता चिंताउलहियया इओ तो लोट्टती खणं पि निदासुहं न लहित्था वुत्तं च चिंता चितासमा वुत्ता, बिंदुमेत्तविसेसओ । सजीवं दहए चिंता, निजीवं दहए चिता ॥५१॥ चिंता जरा मणूसाणं, हयाणं अगमो जरा । असंभोगो जरा थीणं, वत्थाणं आयवो जरा ॥५२॥ ॥१४५॥ १३ Jan Education internal For Personal Private Use Only W ww.jaineleraryorg Page #198 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप KAKKA बीओ उहेसो ॥१४६॥ चिंताउराणं न सुहं न निद्दा, कामाउराणं न भयं न लज्जा । अत्थाउराणं न गुरू न बंधू , खुहाउराणं न रुई न वेला ॥५३॥ 'पढमं केण दाणं दिणं' ति वियारंतीए पच्चूससमओ संजाओ, पुवायलसिहरं समारूढे सूरे मइविहीणा वीरमई सहामज्झम्मि समागच्च अप्पणो अहिगारिणो पउरजणे य समाहवीअ, सहामज्झत्थिा सा तं चेव नडवरं समागारिय पुणो नाडगं विहेउं समादिसेइ, सो नडराओ संपत्ताएसो तम्मि समयम्मि सयलसामगि सज्जीकाऊण रंगभूमिमज्झभागम्मि वंसदंडं ठवेइ, तयाणि- . गुणावली कंचणपंजरत्थं, पियं समादाय निए गवखे ।। नवं नवं नाडयमिक्खिडं सा, ठासी खणं दुक्खविणासणाय ॥५४॥ सिवकुमारो वि भरहपमुहविविहनाडगाई काउणं 'जएउ चंदराओ' त्ति वयंतो वीरमईए समीवं उवागओ । सा वि 'चंदराओ जयउ' त्ति सह सोच्चा भिसं विसण्णा किं पि न बवीअ, पाहुडदाणटुं च नियकरो वि तीए न पसारिओ । तओ पउरजणा वि वीरमईवयणं पलोयंता दाउं अहिलसंता तहेव य संठिआ, सिवकुमारो वि वीरमईए आसयं अयाणंतो सव्वासं सहासु दिद्धि पक्खिवंतो लवणेण विणा अण्णं, सेणा या गयवज्जिया । पत्तहीणा जहा वल्ली, चंदहीणा तहा सहा ॥५५॥ चंदविरहियं सह निस्सारं मण्णेइ, तइया पुणरुतं गिज्जमाणं नियजसं मुणिऊणं सो कुक्कुडो विमाऊए १. समाकार्य । ॥१४॥ Jan Education internal For Personal & Private Use Only V Page #199 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ॥१४७॥ भयं अवगणित्ता लक्खमुल्लं कच्चोलगं पंजराओ बाहिरं हिट्टम्मि पक्खिवेइ । सिवकुमारनडवरेण पडतं तं सिग्धं नियकरहिं गहिऊण उच्चएण 'चंदराओ विजएउ' त्ति भणि । तया पढमदिणव्व उक्कंठिएहि सव्वेहिं पि पुक्खलं दाणं दिण्णं, सुवण्णवुट्ठी य तत्थ संजाया । कुक्कुडस्स अविणयं दट्टणं भिसं पवड्ढमाणकोवा सा वीरमई राणी खग्गं घेत्तूणं जत्थ गुणावली उविटा तत्थ गंतूणं करेण पंजरं गहिऊण वयासी-दुट्ट ! घिट्ट ! अज्ज वि तुव लज्जा नत्ति !, ममाओ पुव्वं तुमए नडाणं किं दाणं दिण्णं ?, एयस्स अविणयस्स फलं गिण्हाहि, अहुणा जीवंतं तुमं न मुंचिस्सं त्ति वोत्तणं खग्गं आयड्ढि ऊण जाव पहरेइ गुणावली तीए मज्झम्मि समावडिऊण करं च घेत्तूणं भणित्था-अम्मए ! कोवं मा कुणसु, इमो ताव दीणो विहगो दाणम्मि किं जाणेज्जा ?, दुहियस्स इमस्स देहं पासेहि, जलं पिवंतस्स अस्स पक्खफरिसेणं कच्चोलगं पडिअं, तं च अणेण नडेण गहिरं, तर्हि अस्स को दोसो ?, अन्नं च पक्खीणं तारिसो विवेगो कत्तो सिया ?, अओ एयम्मि कोवविहाणं तुव अणुइयं, पक्खित्तणं पत्तो एसो कटेण नियजीवणं निव्वहेइ, अम्मे ! एसो तुम्ह दयाए पत्तं अत्थि त्ति पत्थंतीए गुणावलीए वयणं सोच्चा अवरे लोगा तर्हि समेच्च वीरमईकराओ पंजरं कहं पि मोयावेसी । तओ निअट्टा सा सहाए समागच्च नियासणम्मि समुवविट्ठा, नट्टगा वि आणंदं संपत्ता । पुणो सिवकुमारनडेण वीरमई पसाएउ नाडयं पारद्धं, गहियपिउनिहेसा सिवमाला वि वंसग्गमारोहित्ता पंजरं च संलक्खिऊण तस्स पमोयसंपायणटुं नच्चकलं पारंभित्था, तयाणि पंजरसंठिओ कुक्कुडो 'एसा पक्खिभासं वियाणेइ त्ति मुणंतो ॥१४७॥ Jein Education Internet For Personal & Private Use Only alww.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ઉકા Jain Education Internal मंदसरेण नियमासाए सिवमालं साहेइ - नडकण्णगे । 'तुं विहगभासं जाणेसि' त्ति मए वियाणिअं तओ मझगुत्तत तुव कमि, तं तुं सुणाहि, जया तुमं वंसाओ ओयरिऊण वीरमईए समीवं समागच्छिज्जासि, तया पसण्णा वीरमई 'इट्ठं मग्गस' त्ति वइस्सर, तयाणिं तुमए अण्णं दव्वाइयं सव्वं विहाय अहमेव मगिroat, धणम्मि लोहो न कायव्वो, मच्चुमुहागयं दीणविहगं मं रक्खिऊण अभयदान देयं, तुम्ह पाए पणमित्ता व मि-मम वयणं अवस्सं पालणीअं, जावज्जीवं तुम्ह उवगारं अहं न वीसरिस्सामि, दव्वाइयं तु अम्हे दोणि मिलिऊणं बहुं लहिस्सामु तुम्ह य समीवं आगओ हं मईयं सव्वं वृत्तंतं पच्छा निवेइस्सं, इअ कुक्कुडस्स नियभासासाहियवृत्तंतं सुणिऊण सा सिवमाला वियाणियपरमट्ठा नाडयपज्जंतम्मि साओ उत्त रित्ता नियपियरं रहसि नेऊण विहगांवय रनिमित्तं कुक्कुडभणियं सव्वं व निवेएड, पुणो य तीए भणियं हाय ! दाणम्मि एसो कुक्कुडो चेव मग्गियव्वो । सिवकुमारो वि नियपुत्तिवयणं अणु मण्णिऊण वीरमई उवागंतू तीए जसगुणगाणं गाइऊण पणामं कुणं तो दाणगहण पुरओ चिह्नः । तइया नियजससवणसंपपरमपमोया वीरमईतं आहविऊण वयासी- नडवर ! अहं पसण्णा अस्सि, जहि वरं मग्गसु । तया लद्धासरो सिवकुमारो वएइ - 'अम्मए ! जइ तुं तुट्टा सि तझ्या एसो कुक्कुडो मम समप्पिज्जउ, अलाहि अण्णेहिं, मे पुत्ती कुक्कुडस गई सिक्खेड़, अओ तं देमु, तुमं च अण्णं कुक्कुडं वेत्तणं पालिज्जसु, पुज्जे ! तुव किवादिट्ठीए मम वित्ताइवंछा नत्थि, जइ होहि तया इह लोयम्मि बहवो नरिंदा संति, तेंहिंतो मग्गिस्सं, परंतु तुं इमं कुक्कुडं मम देहि' इअ सिवकुमारवयणं सोच्चा वीरमई वयासी- भद्द ! गय-हय-धण-धन्न For Personal & Private Use Only 安老 बीओ उसो ।।१४८।। www.jaiinellbrary.org. Page #201 -------------------------------------------------------------------------- ________________ सिरिचंद राय वरिप ॥१४९॥ वणालंकाराइए मोत्तूर्ण मूढो होऊण किं इमं तुच्छं मग्गसि, पक्खिदाणम्मि मम का सोहा ?, को य जसो ?, कत्थ विपक्खिणो दाणं तुमए किं सुणिअं ?, किं च एसो वहुए कीलणाय रक्खिओ अस्थि, तं दाऊणं सा कह दुमिज्जइ ?, अओ तं विहाय अण्णं किं पि मणवंछियं मग्गसु । सिवकुमारो वएइ - महाराणि ! पक्खिदामि किं विआरेसि ?, पत्थियस्स दाणेण तुव जसो हाणि न पाविहिर, अहं जाणेमि, पाणेहिंतो वि अव वल्लो एसो विगो अस्थि, अओ तुं अदाउमणा 'मिसं दावेसि, जइ इमं कुक्कुडं न देसि तइया अण्णं किं दाहसि ? । अव निबंधपरं तं नडं वियाणित्ता तीए विवहप्पयारेहिं विवोहिओ वि सो नियं अग्गहं न सिटिलेइ, तइया अण्णुवायं अलहंती सा तस्स वयणं अंगीकरिऊण कुक्कुडं समाणेउं गुणावलीए संणिहिम्मि नियं मंर्ति पेसेइ, सो तहिं गंतूणं विष्णवेइ-राणि ! वीरमईए आणाए कुक्कुडगहणाय अहं इहागओ म्हि, जं एसो कुक्कुडो नडवरस्स दाणम्मि दिण्णो अस्थि, तम्हा इमं कुक्कुडं मज्झ अप्पे, इह निसेहो न काव्वो, जओ इमो इह संठिओ सुही न होही, कयाई पाणाणं पि संसओ से सिया, नडाणं अंतिगम्मि अस कवि हाणी नत्थि, तत्थ ठिओ सो मुही पुरओ कल्लाणं च पाविहिर, नडपुत्ती सिवमाला वि एयं निजीवियं पिव रक्खिस्सर, तुमए चिंता कावि न कायव्वा, अविलंबेण मम पंजरं देसु । गुणावली वयासी'मंति ! तुं जं कहेसि तं मुटु, जओ अस्स विमाया अणेण सद्धिं महावइरं वहेइ, तम्हा नडवरस्स अप्प - मि इमी किंपि दुक्ख न सिया, बुड्ढत्तणम्मि एयाए बुद्धी वि विणट्ठा, किंतु अहं सजीवियं पिव १. मिषम् । For Personal & Private Use Only बीओ उद्देलो ॥१४९॥ Page #202 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥ १५० ॥ पिअं एयं परस्स इत्थम्मि कहं समप्येमि ?, अओ तुमं तत्थ गंतूणं नडवरं विवोहेसु-अणेण किं ते पयोयणं ?, अण्णं किंपि मग्गाहि, कुक्कुडीभूओ एसो अहुणा किं गेहे गेहे नच्चावियच्वो ?, मज्झ समीवम्मि चिट्ठतम्मि एयम्मि आसाए हं दिणाई वइक्कमामि, अण्णहा एयम्मि गयम्मि कहं गच्छिहिरे ? । इह वीरमईए न कवि हाणी, जो पीलिज्जइ सो च्चिय वेयणं वियाणे, अवरो मुद्धो जणो हासं चैव विहेइ, मईया सासू, मम पियस्स सुविणम्मि इटुं न महेइ त्तितुं न जाणेसि ?, तुमं विणा मईयदुक्खं कास निवेएमि ?, इअ गुणावली अक्कंदवणाई सुणिऊण मंती 'इह तुमए विसाओ न कायव्वो, पज्जंते सव्वं सुहं होहि ' ति तं आसासेइ । तओ मंतिवयणं पमाणंती सा गुणावली नियजीवियं पिव पंजरगयं तं मंतिणो दाऊण संसुवयणा रुयंती चंदरायं वज्जरेइ – | "सामि दीणं ममं चिच्चा, विएसं गंतुमिच्छसि । असमए मई जाया, अकम्हा हि कहं तव १ ॥ ५६ ॥ दूरं गए तुमे नाहे, कहं चिट्ठामि तुं विणा । कइकालं अणाहा हं, जीविस्सामि निराहारा ॥५७॥ कास पुरओ अहं दुक्खं निवेएमि ?, नाह ! तुम्ह इच्छाणुवट्टिणी अहं 'तुव जीविअं निराबाई होउ' ति वीसा लढूणं सजीवियं पिव भवंतं अण्णस्स हत्थम्मि अप्पेमि, नाह ! तुमए वि मम संभरणं सइ कायव्वं, मज्झोवरिं किवा कायव्वा, मम अवराहो खंतव्वो, निरागसं मं चइऊण देसंतरगमणेच्छा तुव जाया, किंतु पाणेस ! तुव विओगदुहियाए मम खणो वि जुगपमाणो होही, मम सव्वे मणोरहा दुइदइव्ववसाओ विणट्ठा, १. साश्रुवदना । २. निराधारा । For Personal & Private Use Only बीओ उद्देसो ॥ १५०॥ Page #203 -------------------------------------------------------------------------- ________________ पुणो भवओ संगमो अईव दुल्लहो होही, जेण अम्हाणं विओगो कारिओ, तस्स मुहम्मि धृलीपवखेवो होउ, सिरिचंद पिय ! तुं कुलहीणाए नडकण्णाए सिवमालाए रत्तो, तओ इमं भवियं पासायं मोत्तूणं गच्छसि,, किं तु तुह रायचरिणा विरहग्गिजाला जलहरजलधाराहि पि संति न पाविहिइ, दुद्दइन्वेण अम्हाणं अणुवमं मुहं न सोढं । ॥१५॥ वजेण निम्मियं नृणं, विहिणा ह्यियं मम । अण्णहा भिज्जए किं न, एरिसे संकडे वि हा !! ॥५८|| देव ! तुम नमंसित्ता, पत्थेमि हं मुहं मुहुँ । एरिसं मम सत्तुस्स, दुहं देहि कया वि मा ॥५९॥ तुम्ह सिणेहवक्काई फुरिस्संति मणे मम । सल्लल्ब ताणि पीलं मे, करिस्संति अहोणिसं ॥६॥ रुक्खाओ पडियं पत्तं, पुणो तत्थ न चिट्ठइ । तह नाह ! गए तुम्मि, संजोगो पुण दुल्लहो ॥६१॥ दूरं गामी तुमं नाह!, कया वि में सरिज्जसु । दयं किच्चा पुणो एत्थ, आगच्छेज्जा निए घरे ॥१२॥ जह रुक्खं विणा' मूलं, सुस्सइ तह एत्थ हि । विओगे तुम्ह देहं मे, तारिसं नाह ! जाणसु ॥६३॥ दंसणं तुब कंखेमि, इह थिआ वि सव्वया । देयं मे दंसणं सिग्छ, अण्णहा न हि जीवियं ॥६४॥ एयं चेव हि मे दुक्खं, भवंतं पडिवासरं । भमाडिहिन्ति जेणेह, नडा इमे धणद्विणो ॥६५॥ सामिविओगदुक्खं हं, सहिस्सामि परंतु मे । सासूदिण्णं महादुक्खं, असहेज्जं अरे सया ॥६६॥ सामि ! इह थिअस्सावि, तव सोक्खं न विज्जइ । ससप्पे हि गिहे वासो, पाण संसयदायगो ॥६७|| अओ पिय ! विहि-निसेहभमिअचित्ता अहं अस्सि" त्ति गुणावलीए वयणाई सोच्चा कुक्कुडो चरणनहेण भूमीए लिहिऊण तं विबोहेइ ॥१५॥ Jan Education International For Personal & Private Use Only T Page #204 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ।।१५२।। Jain Education Intern तर नेहाणुरत्तो हं, दूरत्थिओ वि कत्थइ । स रिस्सं हि तुमं निच्चं सुद्धरागो न तुइ ॥ ६८ ॥ दूरत्थि पि मण्णेज्जा, समीवत्थं नियं पियं । धरियव्व सचित्तम्मि, अहं पिए ! तए सया ॥ ६९ ॥ नरतं नडवुंदाओ, धुवं हि मे भविस्सह । चिंता तए न कायव्वा, वीस रिस्सं तुमं नहि ॥ ७० ॥ इअ कुक्कुडलिहियक्खराई वाइऊणं किंचि सत्थमाणसा सा मंतिणो पंजरं समप्पित्ता भणे-मंति ! एयं पंजरं वेत्तणं मईअसासूए हत्थम्मि देसु । तओ गहियपंजरो मंती समुत्थाय वीरमईए समीवं गंतूणं ती कुक्कुडपंजरं समप्पे, सा वि तं नडाहिवइस्स दासी । मणवंछियलाहेण नडमंडलं पि भूरिपमोयभरभरियं संजायं । तओ ते सव्वे वीरमई पणमिऊण नियद्वाणं गच्छित्था । अह गहियपंजरा सिवमाला नियावासं समेच्च महापुरिसारिहसेज्जाए पंजरं ठवेइ, तओ सा नियजणगसमेआ पणामं काऊणं तं तंबचूलं वएइअज्जतमम्हाणं, नाहो कोवि न भूयले । राय ! अज्ज वयं सव्वे, जाया नाहजुआ धुवं ॥ ७१ ॥ तुं नरिंदो वयं सव्वे, पयाओ तुव आसिमो । नवनवरसाणंदो, तुम्ह किवाइ होहि ॥ ७२ ॥ भूरिपुण्ण पहावेण, तुम्हारिसाण संगमो । लब्भए जेण लोगम्मि, दुल्लहा साहुसंगई ॥ ७३ ॥ राय ! अज्जपभिई पढमं भवंतं थुणिऊण पच्छा अण्णे नरवइणो थुणिस्सामो जओजोगं विहाय को मूढो, थुणेज्ज अवरं जणं । चिच्चा खीरं जलं खारं को हि पिविउमिच्छ ॥७४॥ नरिंद ! सव्वया आणंदनिमग्गेण तुमए चिंतारहिएण होयव्वं ति सविणयं भणित्ता कुक्कुडरायस्स अगओ महुरे दालिमाइसाउपयत्थे दुक्केइ, सो वि चंचूए जहिच्छं तं खाइउं लग्गो, तहवि पियावियोगदुहि For Personal & Private Use Only बीओ उसो ॥१५२॥ Page #205 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण बीओ उसो ॥१५३|| यस्स गुणावलीसुमरणेण य रुद्धकंठस्स तस्स गलम्मि संठित हिट्टमि न ओयरेइ । तारिसं तं विलोइऊण सिवमाला वएइविहंगममहाराय !, मा विसायं कुणिज्जसु । भुंजाहि साउवत्थूई, अंते भई भविस्सइ ॥७५|| इओ वीरमई पंजरदाणाणतरं सहं विसज्जिऊण सहाणं समागया। तो समयण्णू मंती गुणावलि आसासिउं तीए समीवं उवागओ, तइया गुणावली साहेइ-'मंति ! केण वि उवाएण मम सासु विबोहित्ता कुक्कुडरायं समाणेऊण मज्झ समप्पेस, जो तस्स विरहो मम हिययं भिसं पीलेइ, नडा उ मे पइं घेत्तूणं कत्थ वि गच्छिहिरे, तओ पुणो तस्स समागमो कहं होहिइ ?, अस्स नेरभसलस्स पए पए नवनवमित्ता नवनवविलया य मिलिस्सन्ति, किंतु पियविहीणाए मम का गई भविस्सइ ?, तुं पि एयं वियारेसु, कुक्कुडत्तणं गयस्स इमस्स माऊप मणोरहो कया वि सहलो भावी, मम उ जावज्जीवं वाहा भविहिइ, दुद्दचित्ताए तीए पाणविणासगं उवालंभ जीवणपज्जतं कहं सहिस्सं ?, जीवियं आसापासनिबद्धं मं न चइ हिइ, इमा मम सासू पुव्वभववेरिणी अत्थि, जो जीए मम पई विहगो कओ, एहि पि तीए हिययम्मि कोहो न उवसंतो, अग्गओ वि किण्हसप्पिणिव्व इमा मम दुहं विहेहिइ, जो को वि मम पिययमेण सह समागमं कुणेज्ज, तस्स अहं पंजलि विहेमु, मम पाणाई देमु, निच्चं दासित्तणं वहेमु, पाए सेवेमु, सया य तस्स निदेसं सिरंसि धरामु, लोगम्मि हि सव्वे जणा बाहिरं गच्छति, किंतु मम निरंतरदुहदाइणी सासू कत्थइ न गच्छेइ, इमीए ॥१५॥ १. नरभ्रमरस्य । Jan Education international For Personal & Private Use Only VI Page #206 -------------------------------------------------------------------------- ________________ सिरिचंद रायचारण ॥१५४॥ गुणावली भीषणष्टं चामो इमो कुछ | जीवंतीए सुहासा मम दुल्लहा, पुवम्मि एयाए विरुद्धं कि मए आयरियं ?, जेण मम पियस्स कित्ति आय णिऊण इमीए दुहं होइ, एवं तीए वयणाई सोच्चा मंती कहेइविसायं मा विहेज्जासु, सासुं कोवेसु मा तुमं । जओ रुद्दसहावा सा, नेव वौसासभायणं ॥७६॥ कइकालं इमा वुड्ढा, जीविस्सइ दुरासया ! । रज्जाहिवो उ ते नाहो, धुवं होहिइ अग्गओ ॥७७॥ अओ धम्मे मई : किच्चा, कालनिग्गमणं कुण । सहियव्वं इमं दुक्खं, पज्जंते सुहदायगं ॥७८॥ एवं मंतिवयणेहिं आसासिया सा गुणावली कई 'सिक्खावणाई, दाऊणं मंतिं नडस्स अंतिगम्मि पेसेइ, तेण सद्धि नियपियनिमित्तं सुवण्णपत्ताई भोयणटुं च दक्खादालिमाइफलाइं सिवमालाए समप्पणाय पेसिआई। मंती तत्थ गंतूण सिवमालाए कण्णम्मि कहेइ-'जो इमो कुक्कडराओ सो च्चिय चंदनरीसरो तुमए वियाणियव्यो, तस्स अवरमाऊए निअविज्जापहावेण एसो कुक्कुडीकओ, अओ एयस्स सेवणं तुमए सव्वया सुट्टत्तणेण विहेयव्वं, पमाओ न कायव्वो, पुणो कयाई इह आगमणेणं अम्हाणं दसणं देयं, कुसलवृत्तंतो समए अम्हाणं वियाणावेयव्यो, जारिसो नेहो अस्थि तारीसो सइ धरियव्वो' इअ वयणाई सिवमालं वोत्तणं कुक्कुडरायं पणमिऊण मंती नियधरम्मि समागओ। नडा अवि गहीयसव्वुवक्खरा पयाणपडहं वायंता नयराओ निग्गया । तइया मुणियपडहसदा गुणावली स-पासायसिहरं आरोहित्ता निग्गच्छतं नडवंद पर तत्थ सिवमालामत्थयम्मि संठिअं सुवण्णपंजरं विलोयंती सा तयज्झवसिआ तर्हि चेव दिदि ठवेइ. १. शिक्षणानि-हितोपदेशान् । ॥१५४॥ Jan Education Internal For Personal & Private Use Only ww.jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिणा उद्देसो ॥१५५॥ कमेण नडवंदं ती दिटिमग्गं अइक्कमिऊणं अग्गओ निग्गयं । तया नियनाहं अपासंती सा पियविरहहानलतविआ मुच्छिआ भूमीए पडिआ । मुछिअं तं पेक्खिऊण तीए सहीवग्गो चंदणाइसीयलुवयारेणं तं लद्धचेयणं बिहेड, तओ सइवो वि तहि समागच्च विरहदुक्खुवसामगवयणेहि तं आसासेइ । वियाणियवृत्तता वीरमई अवि तीए समीवं आगंतूणं वयासी सुहगे ! सल्लम्महाणं, सीओवाएण निग्गयं । निकंटगं इमं रज्जं, पत्तं पयासमंतरा ॥७९॥ अम्हाणं अहुणा नेहो, वुइढिं पाविस्सए परं । पेक्खणिज्ज तए मुद्धे !, अग्गओ मम चेट्रिअं ॥८॥ समयवेइणी गुणावली 'एण्हि नत्थि अन्नो कोवि उवाओ' त्ति वियाणंती नियसासुं सिलाहमाणा तं चेव अणुसरित्था । तओ वीरमई पसण्णमाणसा गुणावलि पसंसंती सवाणं समागया । अह पियविरहिया गुणावली विएसगयं नियभत्तारं सुमरंती विसेसओ चिंताउरा जाया, जह जह सा भत्तणो गुणे सुमरेइ तह तह माणसवणम्मि विरहानलजाला अहिगयरा पाउन्भवेइ, विरहग्गिपीलिआ सा नयणाहिंतो अंसुधारं मुंचेइ, जीए दिसाए नियपिओ गओ, ताओ दिसाओ आगच्छंतं पवणं 'एसो वि मम पिअं फरिसित्ता समागओ' त्ति मण्णमाणी मणंसि पसण्णा हवइ । पुणो य सा नियपाणे बि रद्विसित्ता वयासी-पाणा ! तुम्हे पाणेसं विणा कहं चिट्ठिस्सह ?, जइ चलणसहावा तुम्हे हवेह, तो पाणेसम्मि गयम्मि तुम्भे किं चिद्रह ?, इत्थी पियवियोग न कयावि सहए, धिरत्थु मं भत्तवियोगे जीवंति। काहि पुण्णवंतो सामी ?, तस्स य कत्थ नवनवरसरागो ?, कत्थ य अभिणवो सिणेहो ?, सव्वं पि मम एवं ॥१५५॥ Jan Education interne For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण बीओ उसो ॥१५६॥ एगपए च्चिय इंदजालियपयोगच विणहूँ । दीहाउसो पिओ होउ, जत्थ तत्थ गओ इमो । तास वडव्व क्सस्स, वुड्ढी होज्जा ससंपया ॥८१॥ पाणेस ! इह लोयम्मि, तुमेव सरणं मम । तए विरहिया कत्थ, गच्छिस्सं हं सुहेसिणी ? ॥८२॥ जीवणाहार ! पिय ! कया वि अहं न वीसरियव्वा इअ विलयंती सा गुणावली सामिद्धिमंतं घरं पि सुसाणं व मण्णेइ, विउले सिंगारे वि जलंतेंगाले विव गणेइ। विरहवेयणाए सूसंतदेहावयवा धम्माराहणं कुणंती सा अमुहकम्मुदयं मण्णमाणी कम्मनिज्जरणटुं निरंतरं विविहतवचरणाई काउं पउत्ता। भवसायरतारणपक्कलं सिरिजिणीसरदेवं सइ झायंती वासरे नेसी । अह नियसामिणो संरक्खणद्रं गुणावली सत्तसहस्समुहडजुत्तं नियसामंतरायसत्तगं नडाणं समीवम्मि पेसीअ, ते सामंता ससेणा तत्थ गंतूणं कुक्कुडरायं पणमित्ता कहितिसामि ! गुणावलीदेवीए आएसेण अम्हे तुवं सेविउं इह समागया, अहोनिसं अम्हे तुमए सह वसिस्सामु, तुं कुक्कुडीहओ तओ किं ?, अम्हाणं तुमं चेव सामित्ति कहिऊण ते मत्थएण वंदेइरे, कुक्कुडराओ वि पसण्णदिट्टीए ते पेक्खेड । तओ ते सामंता नडेहिं सद्धिं चलित्था, मग्गम्मि सिवमाला सिरंसि पंजरं घरेइ, उभयओ दोणि पासाणुयरा चामरेहिं तं वीएइरे, एगो पुरिसो तम्स मत्थयम्मि महंतं छत्तं धरिऊण चलेइ, इत्थं कुक्कुडं महारायं पिव सेवंता ते सव्वे सव्वत्थ माणभायणं होत्था । एवं गामाओ गामं नयराओ य नयरं वच्चंता दंसिआणेगनाडगा ते कुक्कुडरायस्स पहावाओ पुक्खलं दव्यं लहित्था, जं धणाइयं १. एकपदे एव-युगपदेव । २. वटवत् । | ॥१५६॥ Jan Education Inter For Personal & Private Use Only www.jainetkorary.org Page #209 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ॥१५७॥ ते लहेइरे तं पुव्वं कुक्कुडरायपुरओ ठवेइरे । एवं अणेगदेसनरवइणो ताणं पहूअं धणं पयच्छति । पंजरगयकुक्कुडरायसेवापरायणसिवमालाए सह देसंतरम्मि चक्कमंता हि ते एगपहम्मि कज्जदुर्ग व नियमणोरहे साहियवंता । सा सिबमाला ससिणेहिं पइदिणं नवनवमहुरसाउफलाईहिं तं भुंजाविती स-जीवियं पिव तं रक्खंती परं सुहं समणुभवित्था । एवं नवनवकोउगरसाणंदनिमग्गा ते विदेसे भमंता कमेण वंगदेसभूसणं पुढवीभूसणं नाम नयरं समणुपत्ता, तहिं च अरिमद्दणो नाम राया रज्जं सासेइ, तस्स हि चंदरायपिउणा सद्धिं सुट्ठ संबंधो होत्था । तत्थ नयरपरिसरम्मि पडकुडीओ निम्मविऊण तस्स मज्झभागम्मि सिंघासणस्स उवरि चंदरायपंजरं ठविऊण नडपरिवारो नियनियसमुइयठाणम्मि संठिओ । नरवरिंदो 'विदेसाओ नडबुंदं समागय' ति वटै लोगमुहाओ वियाणिऊण तं च आहविऊण नाटगविहाणटुं आदिसेइ, नडाहिवो सज्जियसव्वसाहणो सपरिवारो तत्थ समागओ। सो पुव्वं कुक्कुडं पणमिऊण तस्स य आणं गहिऊण अणेगविहनदृपयोगर्दसणेण नरिंदाईणं चित्ताई अईव पसाएइ । भूवई परजणेहिं सह कुक्कुडाएसाणुसारिणो नडरायस्स भूरि दव्वं समप्पेइ, तओ सो नडरायं पुच्छेइ-दंसियबहुमाणो एसो कुक्कुडवरी तुमए कत्तो उवलद्धो ? । नडाहिवो संखेवओ तस्स वुत्तंतं वज्जरेइ चंदरायं वियाणाहि, एयं नरिंद ! कुक्कुडं । कम्मं अस्स विमाऊए, णायव्यं असुहं इमं ॥८३॥ एयं वुत्तंतं निसमिऊण बंगराओ नडाहिवं वएइ- 'अयं चंदराओ कमागओ मम संबंधी वट्टेइ' त्ति ॥१५७॥ Jan Education in १. भ्रमन्तः । For Personal & Private Use Only p Page #210 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥ १५८॥ Jain Education Inter कहिऊण सो अरिमद्दणो नरिंदो तं कुक्कुडरायं नर्मसित्ता हरिसेण मणि-कंचण - रययरासीओ बहुगयतुरंगमे य पाहुम्म देइ । तओ सो साहेइ- 'वीरसेणनखइनंदण ! चंदराय ! अहं भवओ सेवगो अस्ति, तुं मम पाहुणगो सि, मम पुण्णुदएण तुमं इह समागओ' एवं तेण नरिदेण तस्स कुक्कुडरायस्स बहुं सम्माणं विहियं । ओ ते गहियसक्कारा नडा सपरिवारा अम्नहिं गंतुं पउत्ता । सो बंगाहिराओ नियसीमं जाव अणुगंतूणं तेण कुक्कुडराएण विसज्जिओ नियनयरं समागओ । एवं जत्थ जत्थ कुक्कुडराओ गच्छेइ, तत्थ तत्थ तस्स पुण्णपहावेण मंगलसेणीओ हुवेइरे । कमेण ते नडा भ्रममाणा सायरतीरे सिंहलदीवम्मि समागया, तत्थ विसालं सिंहलपुराभिक्खं वरं नयरं अस्थि, तस्स नयरस्स बाहिरं ते निवासं कासी । सिंहलन रेसो ताणं नकला पसिद्धिं सुणिऊण आहवेइ । ते वि गहीयकुक्कुडपंजरा नरिंदस्स सहामज्झम्मि समागंतूणं नरिंदं पणमिण नट्टविहाणाय अणुण्णं मग्गेइरे । तओ संपत्तनरवइ समाएसा ते अणेगविहनट्टपओगदंसणेण रणो चित्तं अव सपसणं कुणेड़रे । संतुट्टमणो नरवई तम्मि दिणम्मि संपत्तपंचसयपवहणसुंके ताणं पाहुडमि दे । तारिसदाणेण पमुइयाणणा ते नडा सिंहलनरेसस्स जसकिर्त्ति गायंता नियावासं समागच्छन्ति । पच्चसम्म समयम्मि पोयणपुरनयरे गंतुं समुस्सुगा ते भवंति, तइया सिंहलनिवस्स महिसी सिंहलादेवी कुक्कुडं पासित्ता तस्सोवरिं उक्कडरागवई जाया, सा रायाणं आहविऊणं वएइ - सामि ! सव्वजणाणं मोहुप्पायगं जगवसीकारगं सव्वसंपत्तिगरं इमं कुक्कुडवरं मम समप्पावेसु, तं विणा खणं पि ठाउं अहं न सक्का, १ शुल्कम् - जकात For Personal & Private Use Only) बीओ उसो ।।१५८ ।। Page #211 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ॥१५॥ जलविरहियमच्छसरिसी मम दसा वट्टेइ, नाह ! तेण मईयचित्तं हरिअं अत्थि, तो तस्स समागमणेण अहं संति पाविस्सं न अण्णहा । भूवई वयासी-पिए ! एयम्मि अलाहि सिणेहेण, अण्णं च नियाजीविगासाहणं एयं चरणाउहं विबोहिया वि एए नडा कहं समप्पेज्जा ?। जारिसो अहं तव पिओ तारिसो सोवि ताणं अत्थि, मं मम्गमाणस्स अन्नस्स किं दाउं कहं पितुं इच्छेज्जा ?, एवं पिए ! मग्गिज्जमाणो नडाडिवो वि तुव एवं कुक्कुडवरं किं दाही?, नीइमग्गाणुसारीणं इह बलक्कारो वि न उइओ, तम्हा तुमए निष्फलो असग्गहो न विहेयव्वो । राणी कहेइ-सामि ! जंतए वुत्तं तं सच्चं, किंतु तं विणा अहं मईयं जीवणं अकयत्त्यं मण्णेमि, तओ केणावि उवाएण तं आणेऊण मम देसु । दव्वदाणेण तुट्ठो सो, तंबचूलं पयाहिइ । दविणदाणओ वस्सं, जायए सयलं जगं ॥८४॥ एवं कयग्गहगहगसियं राणिं वियाणिऊण नरिंदो कुक्कुडं समाणेउं नडं तिगम्मि अप्पणो सेवगे पेसेइ, गहियरायसासणा ते वि तुणं तत्थ गंतूणं नडेहिन्तो कुक्कुडं मग्गेइरे । तेहिं भणियं एस भूवो हि अम्हाणं, अओ दाउं न पक्कला । एयस्स पहावओ नूणं, सव्वहा सुहिणो वयं ॥८५।। रायसेवगा ! तुम्हाणं सामिणो चित्त रंजिउं अम्हेहि नाडगं दंसि, तया तस्स कुक्कुडाभिलासो संजाओ, न एसा नरवईणं नीई, कयाइ तुम्हाणं निवई एवंपि मण्णेज्जा 'जं दव्वलक्खं दाऊण मए नाडयं दिटुं' ति न मण्णियव्वं तुम्हेहिं, अम्हाणं तु तओ अहिगदायारा लोयम्मि बहुणो मिलिआ संति, केवलं नियदेसवासी तुम्हाणं एस सामी कत्तो अम्हाणं ठिई वियाणेज्जा, अओ तुम्हे सत्तरं तहिं गंतूणं स-सामि निवेएह-एसो ॥१५॥ JainEducation inted For Personal Private Use Only www.jaineterary.org Page #212 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ॥१६॥ कुक्कुडराओ न मिलिस्सइ' त्ति । तओ रायसेवगा वएइरे-इह अम्हाणं नरवइणो अग्गहो नत्थि, किंतु रायमहिसी तं अहिलसेइ, तं विणा एसा न जीवेज्जा । कुक्कुडेण विणा राणी, पाणे 'छड्डिहिइ निच्छ्यं । तम्हा अस्स पयाणं हि , पाणदाणसमं फलं ॥८६॥ अओ कुक्कुडो अवस्सं दायव्यो। तया नडा साहेइरे-तुम्हाणं रायमहिसी जइ न जीवेज्जा तइया अम्हाणं सिणाणं सूयगं च किं पि न लग्गेज्जा । जह रण्णो महिसी पिया अस्थि तह अम्हाणं जीवियसमो एसो कुक्कुडो, तो एयं दाउं न समत्था । तओ रायसेवगा नियसामिस्स समीवं गंतूणं नडवुत्तं कर्हिति । तं समायण्णिऊण सहसा कुद्धो नरवई नियसेणासहिओ कुक्कुडं समाणेउं तो चलिओ, नडा अवि ते रणो समारंभं वियाणिऊण सिग्धं संणद्धं नियसेण्णं समादाय सिंहलनरेसस्स सुहडेहि सह जुज्झिउं लग्गा, तह य पच्छओ चंदरायस्स सिणं आगंतूणं तं अक्कमेइ, एवं परुप्परं संगामे संजायमाणे चंदरायसेणिगेहिं सिंहलरायस्स वलं पराजिअं, बलवंतो वि सिंहलराओ नित्तेओ होऊण पलायणं कासी। नडा अवि गहियपंजरा विजयवाइत्तं वायंता ससेणिगा पोयणपुरनयरं पइ गमणाय तओ निग्गया। कुक्कुडरायस्स जयणाओ सव्वासु दिसासु पसरिओ, नडस्स चंदरायस्स य सेणं हरिसियं संजायं । कमेण निरंतरपयाणेहिं वच्चमाणा ते नडा अमरावईपुरीसरिसं लच्छीनिवासं धणड्ढसेणीविराइअं महाविसालं पोयणपुरं पत्तणं संपत्ता । तम्मि वेरिवारनिवारगो जयसिंहनामो भूवई रज्जं विहेइ, तस्स तारसावररूवधारी सुबुद्धी नाम पहाणो वि १. मोक्ष्यति । ॥१६॥ Jan Education Interna For Personal & Private Use Only IRCTLww.jainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥१६॥ ज्जइ, तस्स मंतिणो रूवगुणमंजसा चंदवयणा मंजसा नाम पत्ती अस्थि, तीए पुत्ती जोवणेण दिप्पमाणा रमणीअरूवगुणविहूसिआ लीलावई 'अभिहा समत्थि, एयं दणं अज्जवि अच्छरगणो अणिमेसत्तणं पत्तो, संपत्तजोवणं तं दट्टणं सुबुद्धी मंती तन्नयरसेट्ठिणो धणयस्स नंदणेण लीलाहरेण सद्धिं परिणावेइ । सरिसगुणसीला रईमयणसरिसा ते दंपईउ अणुवमसुहभोगिणो संजाया । ते बहुविहाई भोगाई झुंजता दोगुंदुयदेवा विव गयं पि कालं न जाणेइरे। अह एगया हीणपुण्णो कोवि दमगो लीलाहरस्स समीवम्मि किंपि मग्गणटुं समागओ, तइया स-कज्ज-बाउलचित्तो सो तं बहुं तिरक्करेइ । सो कोहाउलो वएइ-- सेट्रिपुत्त ! तुम गव्वं, मा विहेहि धणंधिओ । दमगो वि तुमत्तो हं गुणेहिं अस्सि उत्तमो ॥८७॥ स-हत्थऽज्जियदव्वेण, वहामि जीवणं सया । जणगऽज्जिय-वित्तेण, तुमं विलससे इह ॥८८॥ तम्हा मुहा बहुं गव्वं, मा कुण दव्वमोहिओ । तारिसो हं परायत्तो, नेव म्हि नीइवज्जिओ ॥८९॥ गिहागयं च जो मूढो, तज्जेज्जऽब्भागयं जणं । सोऽहमो दुक्कडं तास, गिण्हेइ केवलं जडो ॥९॥ किंच जो पिउणा उवज्जियधणेण विलासं कुणेइ से जीवियं धिरत्यु, परज्जियसंपयाहिं को सुहं न मुंजेज्जा ?, सो उ मुरुक्खो वियाणियव्वो, जाव तुव जणगो जीवइ ताव तुं चिंताविरहिओ विलसेसि, धणजोव्वणमएण अवलित्तो तुं पमत्तो जाओ सि, धणजोव्वणं तु अविवेगवंताण अणट्ठदायगं, जओ जोवणं धणसंपत्ती, पहुत्तं अविवेगिया । इक्विक्कं पि अणदाय, किमु जहिं चउक्कयं ॥९१॥ ॥१६॥ १. अभिधा-नाम । २. तस्य । Jan Education al and For Personal & Private Use Only V ww.janelorary.org Page #214 -------------------------------------------------------------------------- ________________ सरिचंद-४ रायचरिण ॥१६॥ अओ विलोयणीअं तु, पुव्वं पयं निरं धुवं । मम दुक्खं निरिक्खित्ता, हसियव्वं पुणो नहि ॥१२॥ किं न जाणेसि रे मूढ !, पेक्कपत्तदसं परं । वियारित्ता इमं पच्छा, गवं कुणेसु माणसे ॥९॥ निक्देहविलागाई, भूसणाई विलोइअ । मा उम्मजसु ताई च लभते पामरेहि वि ॥९४॥ एवं दयगवयणाई लिसमिऊण 'संजायवीडगो लीलाहरो तं पणमिऊण सविणयं वएइ-तुमए सच्चं कहियं, हियसिक्खादायगं तुमं चेव हं गुरुं मण्णेमि, अपियं पि हियगरं वयणं को न मण्णेज्जा ? । धिद्धि में मोहसंमूद, बालचेद्वाविहायगं । नाऽऽराहिओ मए धम्मो, हियसिक्खा न धारिआ ॥९५॥ तओ सो दमगो मउणं धरतो अण्णहि गओ, लीलाहरो वि तस्स हियगरवयणेहिं संजायदव्वज्जणमई देसंतरगमणाय चित्तं कासी । वुत्तं च - निग्गंतूण गिहाओ, जो न निअइ पुहइमंडलमसेसं । अच्छेरयसयरम्मं सो पुरिसो कूवमंडूगो ॥१६॥ णज्जति चित्तभासा, तह य विचित्ता य देसनीईओ । अच्चम्भुआई बहुसो, दीसंति महिं भमंतेहिं ॥९॥ दीसह विविहचरियं, जाणिजइ सुअणदुज्जणविसेसो । अप्पाणं च कलिज्जइ, हिंडिजइ तेण पुढवीए ॥९८॥ अओ अण्णे वि लाहा तहिं भविस्संति, तओ पमायं चइऊण विदेसगमणमेव वरं, सुहदुक्खाइं तु इह अण्णत्थ वा कम्मवसाओ अवस्सं हुवेइरे, देव्वायत्तं जगं सव्वं, तहा य-- आरोहउ गिरिसिहरं, तरउ समुदं पयाउ पायालं । विहिलिहियक्खरमालं, फलइ कवालं न भूवालो ॥९९॥ १. पक्वपत्रदशाम् । .. सातवीडकः । ३. अप्रियमपि। ५. आत्मा कलावान् क्रियते । ॥१२॥ Jan Education interv For Personal & Private Use Only levoww.jainelibrary.org. Page #215 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिण ॥१६३॥ इअ देवनिहियमई सो विएसं गंतुं विहियदिढसंकप्पो ओसष्णचित्तो तुट्टिअखट्टाए पसुत्तो, जया तस्स पिआ घरं आगओ, तया तं च असमंजसं रूसिअमाणसं दट्टणं पुच्छेइ, पुत्त ! केण तुं दुहाविओ ?, जं एवं रूसिऊण इह संठिओ सि । लीलाहरो वएइ-पियर ! नाहं केण वि दुहाविओ, किंतु अहं दव्वज्जणटं विएसगमणं महेमि, अओ मइ किवं विहेऊण सज्जो गंतु ममं अणुजाणसु । सेट्ठी साहेइ-पुत्त ! तुं अहुणा लहुवओ सि, संपयं च परिणीओ सि, लच्छी वि पउरा घरम्मि अस्थि, किंपि ऊणं नत्थि, अओ अहुणा देसंतरगमणविसयवट्टा वि तुमए न कायव्वा । तइया लीलाहरो दमगवुत्त्वालंभवयणाई पिउणो पुरओ कहेइ । सेट्टी वएइ-भग ! भिक्खगवयणं सोच्चा एरिसो कयग्गहो न कायव्यो, एरिसो को मृढो ?, जो नि विक्किणिऊण उज्जागरं गहेट एवं सेटिणा तहा जणणी-मंतिपमुहसयहिं च बहुहा बोहिओ विसो नियं असम्गहं न मुंचेइ । तओ सेटिणा जह तह कारुणं सो भोइओ। विहियभोयणो सो रयणीमुहम्मि सयणहाणं समस्सिओ । तया गयगामिणी तस्स लीलावई भज्जा ललियगईए नियपियस्स पासम्मि समागच्छेइ, सो लीलाहरो दिट्टिमेत्तेण वि तं न संभावेड. बहवियारनिमग्गं नियं पियं विभाविऊण सा लीलावई महुरसरेण वएइ-पिययम ! वियसियदिट्ठीए समागयं में पेक्खिज्जसु?, कीडियाणं उवरि कडगं तिणाणं च अवरि कुहाडो उ निरत्थयं चेव, सामि ! अण्णेसु वारिज्जमाणेस मं अवमन्निऊण कहं तुं गच्छिहिसि ?, कयाइ अण्णेसिं दुहं दाऊणं तुं इओ गंतुं इच्छेज्जा, किंतु अहं तमं बच्चिउं कहंपि अणुण्णं न दाहिस्सं । विओगीणं पुणो कया जोगो होज्ज त्ति न नज्जइ, अओ नेहाल जो. १. अवसन-खिन्न। २. दु:खितः । ३ सम्भावयति-प्रसन्नदृष्ट्या पश्यति। १. कटकम्-सैन्यम् । ॥१६॥ Jan Education inte For Personal & Private Use Only diww.jainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए बीओ गो नेव मोत्तव्यो । अण्णजणमहणिज्जं एरिसिं नियघरमुहसंपयं मोत्तूण देसंतरगमणसीलो भवारिसो सच्छंदगामी अण्णो को विमए न विलोइओ । एवं तीए रमणीए सव्वाए रयणीए पवोहिओ वि सो नियं अग्गहं न मुंचेइ, 'मणयं पि तीए सिणेहम्मि लुद्धो न जाओ । संजाए पभाए तहिं समागएण तस्स पिउणा पुणो विबोहिओ वि सो नियसंकप्पं न चएइ । तया अवसरवियाणगो मंती तर्हि समेच्च सेटिसुयं वएइ-'जइ तुव विएसगमणम्मि दिढनिच्छओ अत्थि, तया-'सकज्जसिद्धिसाहणं मुहुत्तं पेक्खणी ति मंतिवयणम्मि तेण अंगीकयम्मि समाणे मंती जोइसिअपवरे आहविऊण सव्वसिद्धिदायगं मुहृत्त पुच्छेइ । मंतिवयणविलोयणाओ वियाणियहिययगयभावेहि तेहि नेमित्तिएहि वियारिअं-'जओ अस्स सेट्टिपुत्तस्स विएसजत्ता मंतिणो नेव समया' अओ ते निरिक्खित्ता वयंति-मंतिपवर ! पंचंगसुद्धीए छम्मासपज्जंतं सुहमुहत्त न विज्जइ, जेण परदेसगमणे कज्जसिद्धी होज्जा । तह वि एक्को चिय इह मग्गो, जइ कुक्कुडम्मि रवंतम्मि स पयाणं कुणेज्जा तइया कज्जसिद्धी धुवं होज्जा, बहुअधणं च उवज्जिऊण सो घरं समेहिइ । एवं सोच्चा मंति-सेद्विपमुहा सव्वे वि संतुट्ठा जाया, तो मंती जहुइयं दाणं दाऊण जोइसिए विसज्जेइ । अह मंती पयाणसामगि निम्माउकामो लीलावई लीलाहरं च सघरं नेइ, तओ मंती निअसेवगे समाहवित्ता रहंसि साहेइकुक्कुडस्स झुणिं सोच्चा, जामाया गंतुमिच्छइ । देसंतरं, अओ तुम्हे, सुणेह वयणं मम ॥१०॥ एयाओ नयराओ सव्वे कुक्कुडे सव्वओ बाहिरं निक्कासेह, जया जामाया कुक्कुडसई सुणिहिइ, तइया १. मनागपि। M॥१६॥ Jan Education interna For Personal & Private Use Only Y l brary.org Page #217 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥१६५॥ वारिओ विन चिट्टि, तओ एयं गूढवहं सो न जाणेज्जा तहा पयट्टियव्वं । सेवगा मंतिनिद्देसं अंगीकाऊणं नयरे भमिऊण भमिऊण सव्वे कुक्कुडे घेत्तणं अण्णगामेसु तह पेसवित्था जह एसो वृत्तंतो लीलाहरेण न वियाणिओ । रयणीपज्जंतम्मि गहिअसयलसाहणो सज्जीहोऊण कुक्कुडसरसवणे सावहाणो होत्था, अवि उपयाणं काउं इच्छंतेण तेण कुक्कुडसदो न सुणिओ, नियमणंसि सो चिंतेइ - पयाणसमयम्मि अंतरायविहायगो कुक्कुडो कहं न बवेइ ? अज्ज पयाणं तु अवस्सं विहेयव्वं, तओ सो पयाणं काउं उस्सुगमणो जाओ, 'जओ मूढा मुहं असुहं च मुहुत्तं न गणेइरे' । तया मंती वएड - 'सुहफलदायगं कुक्कुडसरं निसमिऊणं पयाणं विहेयव्वं' ति नेमित्तियवयणं अवस्सं माणणीअं चेव इअ कहिऊण तं निरुंभेइ । लीलाहरो वि सुहमुहुत्तं विणा पयाणं सहलं न होहिइ इअ वियाणित्ता पयाणाओ विरओ । लीलावई विनियसामिणो संणिहिम्मि संठिआ खणं पि तं दूरं न विहेइ, 'कुसलजणा नियकज्जसाहणम्मि सइ पमायविरहिआ हुति' । एवं मंतीसरो मइपहावेण तं नियघरम्मि मासछक्कं जाव रक्खेइ, तह वि लीलाहरस्स चित्तं विएसगमणे तहेव तिव्वं उक्कंठि चिह्न, तह य सो कुक्कुडसरे असुए पयाणं पि काउं न सक्केइ । एयम्मि समए परिभमंतं तं नडवुदं तम्मि पुरम्म समायं, पडहदुंदुहिनिणाएण दिसिमंडलं गज्जंता ते नडा निवंतिगं गंतूणं निवासाय उत्तारगं मग्गेइरे । निवेण वि मंतिगिहासण्णम्मि ताणं निवासणङ्कं ठाणं दिण्णं, नडेहिं तर्हि उत्तारगो विडिओ, ताणं च सेणिगा नयराओ बाहिरं सरोवरतीरम्मि पडमंडवे ठविऊण निवासं कुणेडरे । तओ ते विहियभोया अवणीअपरिस्समा धरियसुनेवत्था गहियकुक्कुडरायनिसा संझासमयम्मि नरिंदसमीवम्मि समागया । For Personal & Private Use Only बीओ उसो ॥१६५॥ Page #218 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥१६६॥ Jain Education Internatio विविहमहुरगीय-गाणेहिं नरवणो चित्तं ते पीणेइरे । सतुट्टमणो नरवई वण्इ-अज्ज तुम्हाणं बहू मग्गपरिसमो जाओ, तम्हा अज्ज विस्सामणं विहिज्जउ, 'सुवे दिणम्मि अ नाडयं पिक्खिस्सामोति । तओ नडा विनिउत्तारगम्मि समागया । तइया नयरलोगा ताणं अंतिगम्मि कुक्कुडं निरिक्खिऊण वएहरे - नडा ! अयं कुक्कुडो जह न रखेइ तह तुम्हेहिं जत्तेण रक्खणीओ, कयाइ एसो रविस्सर तया मंतिणो जामाया इस्सस सोच्चा देसंतरं गच्छहि, तन्निमित्तदोसो तुम्हाणं होहि३, एवं वृत्तंत निसमिऊणं कुक्कुडराओ वि 'मए मउणेणं ठायव्वं' ति स माणसम्मि निच्छयं विहेइ, पउरा वि नियनियावासम्मि गया । कमेण रयfe वक्कता पभायसमए विस्सरिअगयदिणवृत्ततो नियजाइ सहाववसाओ कुक्कुडराओ उच्चसरेण पुणरुतं महुरं रवेइ, तं सोच्चा पउरा वि निद्दाविरहिआ होत्था, देवमंदिरेसु झल्लरीओ वायंति, दिणयरो विपुव्वायलसिहरं समारूढो । अह सुणिअकुक्कुडसरो लीलाहरो नियहयमारोहिऊण पयाणं कुणेड । लीलावई सुपुoraणा तं निवारिभिसं निब्बंधं विहेइ, तह वि सो तं अवमण्णिऊण पसत्थं मुहुन मण्णमाणो खणं पि तर्हि न संठिओ । पियविओगेण दुहियहियया लीलाबाई कुक्कुडसद्दं हलाहलसरिसं मण्णेइ, तीए य पिओ तं 'पेऊसं पिव जाणेइ । सामिविप्पओगं असहमाणा सा मुच्छिया भूमीए पडिया य । सीयलुवयारेहिं लद्धचेयणा विलवे - 'रे दइव्व ! दुइ ! मए तुव किं अवरद्धं, जेण दुक्खं दितो न लज्जसि ? । अहो ! १. श्वः - आगामिनि दिने । २. पीयूषम् अमृतम् । For Personal & Private Use Only बीओ उद्देसो ॥१६६॥ Page #219 -------------------------------------------------------------------------- ________________ ॥१६७॥ परिणामं कक्कुडं रक्खिऊण अहियं दुहं मम उप्पाइयं ?, रे दइव्व ! तुमए कहं कुक्कुडजाई विरडआ ?. मम पियविरहो कराविओ। एयम्मि नयरम्मि तारिसो को चिट्ठो अत्थि ? जेण नरिंदाऽऽएसं अइक्कसिरिचंद मित्ता पच्छण्णं तंबचूलो रक्खिओ, एवं विलवंती सा सिग्धं नियपियरं समाहवित्ता सयलवुत्ततं निवेएइ, रायचरिणी पणो कोवरत्तनयणाए तीए वुत्तं-ताय ! मम सत्तुं एवं कुक्कुडं एत्थ समाणेसु । तओ मंती नियपत्तीपे करावेसण, नियसेवगे पेसेइ, ते वि सयलं नयरं विलोयंता 'नडाण अंतिगम्मि कुक्कुडो अत्थि' ति वियाणिऊण मंतिणो य पुरओ समागच्च कुक्कुडवुत्तंत कहेइरे । मंतिणा वि भणि-वच्छे ! को परिजाति कल्ले विएसाओ जे नडा समागया ताणं समीवम्मि एसो कुक्कुडो विज्जइ, अवियाणियसरूवाणं नाह को दोसो ?, अहुणा ते पाहुणगा संति, तम्हा ते अप्परं कुक्कुडं कहं समप्पेज्जा ?, नीडमग्गायी अम्हाणं वलाओ वि एयस्स गहणं न समुइयं, पाएण नडजाई वि दुरग्गहभरिआ अस्थि, तो तप यमहो न कायव्यो । लीलावई वयासी-हे ताअ ! एअ वइरि हंतूणं अहं परमसंति लहिस्सामि. अण्णहा पिन पिविस्सं । एवं तीए कढिणं पइण्णं सोच्चा मंती चिंताउलो जाओ । उवायमंतरं अलहमाप ण नडाहिवई आहविऊण कुक्कुडो मग्गिओ । नडसामी वएइ-मंति ! इमो कुक्कुडो अपदेओ अत्थि. जो न अयं केवलं अम्हाणं आजीविगासाहणं, किंतु अम्हाणं अयमेव राया अस्थि । अओ गहणेच्छा तमण न कायव्वा । एयम्मि तुव 'धीआ रूसिआ अस्थि । किंतु अम्हेसु जीवंतेसु अस्स वालं पि नमाविउं को वि १. दुहिता । | ॥१६७॥ Jan Education Internatione For Personal & Private Use Only N w.jainelorary.org Page #220 -------------------------------------------------------------------------- ________________ ra VIE सिरिचंद राषचरिण ॥१६८॥ न सक्को। अण्णं च अम्है पंचसई मंति !, एयट्रे पाणदाइणो । कडिबद्धा सया पासे, संठिआ सेवगा वरा ॥१०१॥ अण्णे सत्तसहस्साई, आसारूढा सविक्कमा । चिढूति रक्खगा अस्स, नयराओ बहिं सइ ॥१०२॥ जइ एसो कुक्कुडराओ अम्हे आदिसेज्जा तइया दाणवाणं पि दंते पाडेउं सक्कामो, जइ तुम्हाणं इह अविसासो होज्जा तया सिंहलनरेसं पुच्छावेह, जेण संपच्चओ होज्जा, मंति ! कास जणणीए सवायसेरयमियमुंठी भक्खिया ? जो हि अम्हाणं कुक्कुडरायं वंकदिट्ठीए पासेज्जा ?, अओ तुमए एसा वट्टा मुंचियव्वा । न एसो साहारणकुक्कुडो जाणियव्यो, इमो उ लोगुत्तमो कुक्कुडराओ अस्थि । एवं नडाणं सपहावं गिरं सोच्चा मंती मउणं धरिऊणं विबोहणटुं नियपुत्तिं कहेइ - पुत्ति ! कयग्गहो तुम्ह, उइओ नेव एरिसो । विरोहो बलिणा सद्धिं, केवलं दुक्खदायगो ॥१०३॥ तह वि वयणं सच्चं, काहामि ते जहोइयं । बोहिऊण नडाहीसं, भव तुं सत्थमाणसा ॥१०४॥ तओ मंती नडबरं कहेइ-'मम पुत्तीवयणसच्चवणद्रं तुं कुक्कुडं मम कंचि कालं जाव समप्पेसु, अहं पुणो तुव अक्खयमेव तं पच्चप्पिणिस्सामि, तह वि तुम्ह अवीसासो होज्जा तइया मम नंदणं तुवायत्तं विहेइज्जसु। इअ मंतिणो दिदं अग्गहं दट्टणं ते नडा तव्वयणं अणुमण्णित्ता नियावासम्मि समेच्च मंतिपुत्तं च घेत्तूणं तस्स भिच्चाणं कुक्कुडपंजरं पयच्छति । गहीयपंजरा ते सेवगा लीलावईए पासम्मि समागया। कुक्कुडरायस्स अव १. सत्यापनार्थम् । ॥१६॥ Jan Education inte For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ सिरिचंद रायबरिए ॥१६९॥ Jain Education Inte लोअणमेत्तेण तीए रोसो ववगओ, तम्मि य सिणेहो समुप्पण्णो तओ सा कुक्कुडपंजरं उस्संगम्मि ठविऊण कुक्कुडेण समं वट्टालावं कुणे - 'पक्खिराय ! सदं रवंतेण तए मम मुहा 'अहिअं विहेऊण मए सह वरं अणुबद्धं, ओ सोहण दीससि हिययं तु कडुगं णज्जइ, जओ सदं कुणंतेण तुमए मम भत्तणो विओगो विहिओ ताओ पावकम्माओ कत्तो तूं छुट्टहिसि ?, 'परदुक्खदायगाणं कयावि कल्लाणं न होइ' । सुवण्णपंजरथो तुं, परमाणंदसंजुओ । न याणेसि 'किसंगीणं, पियविरहवेयणं ॥ १०५ ॥ किंतु कुक्कुड ! मिगनयणाणं पड़विरहो अईव दूसहो अस्थि, तुं विहगजाईए समुप्पण्णो सि, इहावि नियभज्जाविरहितुं रिसो वाउलो होसि । अहं तु माणुसीजाइय म्हि अओ तुं वियाराहि - ' इत्थी जाईए नियं पविणा वासरा कहं जंति ?' । पुव्वजम्मणम्मि मारिसा बहवो जणा तुमए विरहं पाविआ, तेणेव पावकम्मुणा इह भवम्मि तुं पंखी जाओ सि, पक्खिजाई सव्वा विवेगवियला अच्चतनिहुरा निम्मोहा य णज्जइ । जइ तुं थक्कं पि विवेगं धरिऊण तझ्या न वयंतो तया मज्झ पियविओगो न हुंतो, पक्खिराय ! तुव मज्झोवरिं करुणा न आगया, किंतु तव रूवसोहं निरिक्खिऊण मम माणसं भिसं दयद्दियं होइ । एवं मम्मधायकराई लीलावईवयणाईं सोच्चा कुक्कुडो नियपुव्वावत्थं सुमरिऊण अकालवुर्द्विपिव नयणाहिंतो अंसुधारं वहतो सुदीहं च नीससंतो मुच्छिण पंजरम्मि पडिओ | तास तारिसिं अवत्थं विलोइत्ता लीलावई सहसा वाउलचित्ता संजाया । ओ सा पंजराओ तं बाहिरं निक्कासिऊण हियरण य आलिंगिऊण 'वप्फं च दाऊण सावहाणं कुणेइ, पुणो १. अहितम् । २. कृशाङ्गीनाम् स्त्रीणाम् । ३. दयार्दितम् । ४. बाष्पम् - उष्माणम् - गरमी । १५ For Personal & Private Use Only तइओ उद्देसो ॥१६९॥ Page #222 -------------------------------------------------------------------------- ________________ सरिचंदरायचरिए ॥ १७० ॥ Jain Education Inten विसावएइ विहंगम ! मए तुज्झ, भणियं मुद्धभावओ । तर्हि अणुत्तरं दुक्खं, कहं जायं तवाहुणा ॥ १०६ ॥ विरहबाहिआ हं तु, वयासी एरिसं वयं । तवेरिसं च किं दुक्खं, मुच्छिओ जेण संपयं ॥ १०७॥ तुम्हहि दुक्खदाणेण, सावराह म्हि संपइ । ता मे दुक्खं निवेइत्ता, भव निव्वुइभायणं ॥ १०८ ॥ नियदुक्खविणासाय, पुच्छामि तं खगुत्तम ! । किंतु तुम्हेच्चयदुक्खं, पीलेइ मम माणसं ॥ १०९ ॥ ओतुं ममाओवि अहिगयरं वेयणं अणुभवतो दीससि, तो तन्निमित्तं मज्झ निवेइज्जसु । तओ कुक्कुडराओ भूमी अरिं अक्खराई विलिहिऊण तं वियाणावेइ- 'बहिणि ! आभापुरीए अहं चंदराओ नाम नरवई अस्सि, विभाऊए निक्कारणं अहं कुक्कुडो निम्मविओ, गुणावली नाम मज्झ महिसी अस्थि, तीए विरहो मं भिसं पीलेइ, तुम्ह 1 ओ कितं दुक्खं वण्णेमि, मए तं वोतुं पि न पारिज्जइ, सा वि मे महिसी मम विओगेण घरम्मि संठिआ दुहसायरनिमग्गा महादुक्खं अणुभवेइ । पुणो य अहं नडेहिं सद्धि पंजरम्मि पडिओ देसतरम्मि चकमेमि, कत्थ मईया आभापुरी ? कत्थ य मम रज्जं ? कत्थ मम सा महिसी ?, कत्थ य माणुसो देहो ? कत्थ य मम इमं तिरियत्तणं ?, मईअदुक्खस्स पारो न विज्जइ, तुम्ह पिओ उ देसंतरगओ कल्ले आगच्छिहिइ, परंतु गुणावलीए सह मम समागमो होहि न वत्ति सव्वण्णू जाणेइ, अओ हं बवेमि भइणि ! मम सरिसं दुक्खं तुव नत्थि, मेरुसरिसव - समं दुक्खं अणुभवंताणं अम्हाणं महंतरं अस्थि । खणमेतं पि पियविओगं असहंती तुं एरिस वेयण १. भ्रमामि । For Personal & Private Use Only) तइओ उद्देसो ॥ १७० ॥ ● Page #223 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ॥१७॥ अणुभवेसि, तइआ मम भज्जाए केरिसी थिई भविस्सइ, तत्तो असंखगुणिआ मुहिणी सि' इत्थं कुक्कुडरायस्स वयणं सोच्चा लीलावई कंचि हरिसं पवण्णा नियदुक्ख थेवं मण्णेइ । तीए वियारिअं-'अम्हे दुण्णि सरिसा मिलिआ,' जो समाणसीलाणं मेत्ती होइ । पुणो सा चंदरायं वएइ-चंदराय ! तए मणंसि दुहं बहुं न धरियव्वं, अप्पेणेव कालेण तुं रज्जरमणीभवं मुहं लहिस्ससि । राय ! मे पियभाया तुं, तुम्ह हं बहिणी पिया । देव्वेण निम्मिओ नूणं, संबंधो अम्ह एस हि ॥११०॥ अओ तुं जइया मणुअत्तणं पावेज्जा तइया तुमए दंसणं मम अवस्सं दायव्वं, मए अवियारिऊण जं वुत्तं तं तुमए खमियव्वं, जओ सज्जणपुरिसा सावराहे विजणे सइ दयालयो हुवेइरे, हे वीरा ! तव मणोरहा सज्जो सहला होतु, भवंतेण कया वि अहं न वीसरियव्या, संपत्तरज्जेण तए अहं पेक्खियव्वा, कया वि उविक्खणं न कायव्वं, तुम्ह दंसणाओ अहं 'नियजम्मणं सहलत्तणं जाणेमि' इअ कुक्कुडराएण सह वट्टालावं बिहेऊण सा तं नडाहिवइणो समप्पेइ, तयाणिं मंतिपुत्तो वि स-घरं समागओ। अह गहीअसक्कारा ते नडा ताओ नयराओ निग्गच्छित्ता अणेगगामनयराइं परिअडता कत्थइ कुक्कुडरायनिमित्तं संगामं पि कुणंता, कत्थ य अच्चब्भुयकलाकोसल्लदंसणेण बहुयजसकित्तिं लहंता कमेण ते विमलापुरीए समागया। जत्थ य वीरमईए पुरा सहयाररुक्खो ठविओ तत्थच्चिय पडकुडीओ निहेऊण ससेणिगा ते नडा निवासं विहेइरे । कुक्कुडराओ पुव्वपरिचियं तं भूमि उवलक्खित्ता पुव्वसिणेहं सुमरंतो भाड एण परिणी १. निजजन्म । ॥१७॥ Jein Education For Personal & Private Use Only | Page #224 -------------------------------------------------------------------------- ________________ सिरिचंद-| रायचरिण ॥२७॥ अं पेमलालच्छि पि सुमरेइ, सुमरिऊण सो वियारेइ-'जहिं आगमणनिमित्तेणं अहं विहंगमो जाओ अस्सि, सा एव इमा नयरी अत्थि, पुणो इहागयस्स मम दुक्खविणासोवि अवस्सं भावी' इअ णज्जइ, अण्णह कत्थ इमा विमलापुरी ?, कहिं च मम आभापुरी ?,असज्झाई कज्जाई पि दइव्वजोगेण सुसज्झाई हुंति, तह य जीवंतो नरो भइसयाई पासेज्ज ति वयणं सच्चमेव । इह आगंतुं असक्कतो अहं विहिणा चेव पक्खित्तणं पाविओ, एवं चिंतमाणो सो नडेहिं सद्धिं पमोयं अणुभवंतो तत्थ चिट्ठेइ । इओ य नियपासायम्मि सहीहिं सह उवविद्वाए पेमलालच्छीए वाम नयणं फुरियं. तेण पुलइयदेहा सा वएइ-सहीओ ! अज्ज किल मम वामनेत्तं फरेइ, तेण णज्जइ मज्झ पियस्स संजोगो अवस्सं होही, पियविओगे अज्ज सोलस वरिसा संजाया। पुरा वि कुलदेवीए भणि-सोलसवरिसपज्जंते तुव पियसंजोगो भविस्सइ, सोच्चिय समओ एण्हि संपत्तो, किंतु एयम्मि विसए मम मणंसि महंतो संदेहो पाउब्भवइ, जं इओ बहुदूरसंठिआ आभापुरी अत्थि, तत्तो मम भत्तुणो इह आगमणं कहं संभवेज्जा ?, तत्थ गयस्स पियस्स संदेसवयणं कुसलपत्तं वा सव्वहा नत्थि तया तस्स संगमो कहं होज्जा ?, पुणो देवीवयणं मिच्छा न हवइ, 'जओ देवा अमोहवयणा कहिज्जति' तं पि नज्जिहिइ, इओ दूरस्थिओ वि मम पित्रो अज्ज मिलिस्सइ ति मे चित्तं 'सक्खिजं पूरेइ । इत्थं तीए वयणाई निसमित्ता सहीओ वयंति-बहिणि! तुम्हेच्चयवयणं सच्चं होउ, पिउघरस्स सिणेहो बहुयमो होज्जा तह वि इत्थीए ससुरघरं पियं हवइ, तह तव भत्ता चंदराओ सव्वेसिं सइ सुमरणिज्जो अस्थि, जओ १. साक्षित्त्वम् । ॥१७२।। Jan Education For Personal & Private Use Only Y i Page #225 -------------------------------------------------------------------------- ________________ तइओ उहेसो सिरिचंदरायचरिण ॥१७३॥ सिहभायणं नरसेहरं को वि किं वीसरेज्जा ?, तव सामायरिअतवपहावेण चंदराओ तुवं मिलिस्सइ, कुलदेवीविइण्ण-दीहकालमज्जाया वि अहुणा परिपुण्णा जाया, तम्हा संपर्य पियसंगमो अवस्सं भवियव्यो। 'उंबरो फलए रुक्खो, नियकालाणुभावओ। पत्तहीण-करीरो वि, कमेण फलए धुर्व ॥१११।। सरो सुक्को वि कालेण, पाणीएहिं भरिज्जइ । वंछियं सहि ! एवं ते, सिज्झिही देव्वजोगओ ॥११२॥ इत्थं पेमलालच्छीए पुरओ पत्त-पउरपमोयाओ सहीओ परुप्परं वट्टालावं कुणति, ताव सो सपरिवारो नडराओ गहीअपंजरो रायसहाए समागओ । सिंघासणसंठिअं नरवई पणमित्ता 'रविणो व्व तुव तेओसइ अखंडिओ तवेउ' त्ति आसीवायं सुणाविऊण सो वएइ सेट्ठो सोरट्ठदेसोऽयं, राइंद ! तव रेहइ । जत्थ हि संति तित्थाई, उज्जितविमलायला ॥११३॥ विमलेयं पुरी धण्णा, धण्णलोगविहूसिआ । जं दटुं अहिलासो मे, अज्ज संपुण्णय गओ ॥११४॥ हे नरवइ ! सोरट्ठदेसविभूषण-विमलापुरीनयरीदंसणं अभिलसंतस्स मम मणोरहो बहुदिणेहिं पुण्णजोगेण अज्ज परिपुण्णो संजाओ । जणवएमु भमंतेण मए समिड्ढिमई जारिसी एगा आभापुरी दिट्ठा तारिसी एसा विमलापुरी निरिक्खिा , अण्णा कावि एरिसी नयरी न सिया एवं कहिऊण सपरिवारो सो नट्टसाहणाई सज्जीकुणेइ । पढमं ते नडा पवित्तीकयभूपएसम्मि पुप्फपुंजं विरइत्ता तम्मि कुक्कुडपंजरं ठवेइरे, तो ते एग दीहयरं वंसं भूमीए उवरि निहेऊण समंतओ भूमिनिक्खित्तखीलगावलंबिय-रविकिरणसरिसरज्जुपासेहिं तं निबंधि १. उदुम्बरः । २. शुष्कः । ३ आशिर्वादम् । ४. सम्पूर्णताम् । ५. भूमिनिक्षिप्तकीलकावलम्बित । ॥१७॥ Jan Education interne For Personal & Private Use Only |ww.jainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ तइओ सिरिचंद रायचरिण उहेसो ॥१७४।। ऊण दिढयरं विहेइरे । अह सज्जियविउलसिंगारा धरिअपुरिसनेवत्था सिवमाला वंसमूलं आसाइअ परिओ दिडिं निक्खिवंती खणं तत्थ संचिट्टेइ । अच्चम्भुयरूवलायण्णालंकियदेहं तं निरिक्खिऊण सहाजणा परमं विम्हयं पावेइरे, नरिंदो य चिंतेइ-एरिसरूववेहवसंपन्ना आइच्चपहासरिसतेयंसिणी कन्ना का अस्थि ?, तओ'कोऊहल्लिणा नरिंदेण नट्टनिरिक्खणाय पेमलालच्छी समाहविआ, सा वि तत्थ समागंतूण नियपिउणो अंकम्मि उवविद्वा । रण्णा भणियं वच्छे ! एए नडा आभापुरीए समागया, तुमए सत्थचित्तेण एएसिं दक्खाणं नट्टकला पेक्खियव्वा । नट्टकलासु परमनिउणत्तणं पत्ता एसा नडकण्णा उच्चयरवंससेहरं चडिऊण अणेगविहनियकलाओ दंसिस्सइ, एवं वयंतम्मि पत्थिवे परजणेसु वि नट्टदंसणुक्कंठिएसु समाणेसु सिवमाला वंसग्गं समारोहिऊण खुज्जासणेण तत्थ उवविठ्ठा, तह तहि विविहाई जोगासणाहं विहेऊण जणचित्ताई खणेण भिसं पीणेइ । तइया भूयलम्मि पडह-दुंदुहि-पमुह-वज्जाई वजंति, नडा वि पुणरुतं उच्चयरेण बहुए तयणुरूवसदृच्चारे कुणेइरे, जेण पेक्खगवग्गा अच्चंतं आणंदरसनिमग्गा संजायन्ति । एवं वंसग्गम्मि नच्चिऊण तओ सा पइदवरगं नवनवनच्चाई कुणंती चउरासीइलक्खजीवाजोणीसु जीवो जह भमेइ । पुणो खणंतरेण वंसग्गम्मि ठाऊण पुणरुत्तं पुव्वव्व नच्चं विहेमाणी केवलिसमुग्घायव्य 'रयणं कुन्वइ, तो सा बंसग्गाओ जह उवसंतगुणट्ठाणाओ पडतो को वि जीवो पढम मिच्छत्तगुणहाणं आगच्छेद १. कुतूहलिना । २. अङ्के-उत्सङ्गे । ३. कुब्जासनेन । ४. रचनाम् । ॥१७४ Jan Education in For Personal Private Use Only Page #227 -------------------------------------------------------------------------- ________________ सरिचंद रायचरिण तहओ उसो ॥१७५॥ तह हिट्ठम्मि ओयरेइ, ओयरिऊण नियपिउणा सद्धिं भूवसन्निहिम्मि गंतूणं सा पणामं विहेइ । पसण्णचित्तो नरवई पउरदचं समप्इ, पउरजणेणावि रयय-हेममणिमइयाभूसणवत्थाईणं बुट्ठी विहिआ । एयम्मि समम्मि पंजरसंठिओ कुक्कुडराओ पेमलालच्छि विलोइऊण पुवपरिणीतं उवलक्खित्ता मणंसि भूरिहरिसं धरतो कच्छदेसुब्भवतुरंगव्व नच्चेइ, सोलसवरिसंते चंदरायस्स भज्जासंजोगो संजाओ, तइया तस्स समुन्भूयहरिसाइरेगो हिययम्मि न माएइ, गइरहिआ कूवा समीवत्था वि परुप्परं न मिलेइरे, मणूसा उ बहुदरस्थिआ वि सगइआ मिलति च्चिय । कुक्कुडराओ चिंतेइ 'पक्खित्तणं पवण्णो म्हि, निरुवायो विहेमि किं ? । अण्णहा हि कुणेज्जा है, इहाणंदमहूसवं ॥११५॥ ममोवयारिणी माया, कोडिवासाई जीवउ । विणिम्मिओ अहं जीए, कुक्कुडो दिव्वजोगओ ॥११६॥ अण्णह एत्थ कत्तो मे, आगमणं दूरवट्टिणो । होज तह सुरूवाए, पियाए दंसणं कत्तो ? ॥११७॥ एएसिं नडाणं पि सिवं होउ, जो सव्वत्थ मईयजसकित्तिं सिलाहंतेहिं महुवयारीहिं तेहिं अहं इह समाणीओ । अज्ज पच्चूसम्मि कासइ सुकयसालिणो मुहं मए विलोइअं?, जेण मम पियाए बहुसमएण संगमो संजाओ, एसो वासरो वि धण्णो, जम्मि पयडियसंजोगकुरेहिं दीहकालप्पहवा विरहपीडा वि मम विणट्टा । संपयं इमा पेमलालच्छी नडसयासाओ में घेत्तणं स-समीवम्मि रक्खेज्जा तइया पक्खित्तणं चइऊण ई अवस्समेव मणूसो होज्जमु, सव्वे य मम मणोरहा तया सिज्झन्ति । किंतु जइ नडकण्णा सिवमाला पेम १. देशोद्भवतुरङ्ग-इव । २. सकासात् । 7 ॥१७॥ Bin Education in For Personal & Private Use Only www.janelbrary.org Page #228 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥१७६॥ Jain Education Inte eddedessed लालच्छीए मं देज्जा तया सोहणं सिया' एवं झायमाणम्मि तम्मि सा पेमलालच्छी पुप्फपुंजत्थियं सुवष्णपंजरं पासेइ, तहिं च संठिअं कुक्कुडरायं पणमंते नडे निरिक्खती सा परमं विम्हयं पावेइ, तओ सा कुक्कुडं पेक्खेइ । तयाणिं सो वि पसण्णदिट्ठीए तं निरिक्खेइ । तया हि उभण्हं दिट्ठि संजोगों, जाओ ताणं परुप्परं । झाणत्था विव रायंते, निन्निमेसा खणं हि ते ॥ १५७॥ इह पेमलासरूवं, कुक्कुडरूवस्स चन्दरायस्स । दाणं नस्स तइए, मिलणं तह पेमलाए य ॥ १५८ ॥ इअ तवागच्छाहिवइ-सिरि कयं बप्पमुहाणेगतित्थोद्धारग-सा सण पहावग-आबालबंभयारिसूरीसरसेहर-आयरियविजयनेमिसूरीसरपट्टालंकार - समयण्णु- वच्छल्लवारिहिआयरिअविजय विष्णाणसूरीसरपट्टधर-सिद्धंतमहोदहि-पाइअ १. राजन्ते । भासाविसारयायरिअविजयकत्थूरसूरिणा विरइए पाइअसिरिचंदरायचरिए पियविरहियपेमला लच्छीसरूव-चंदरायकुक्कुडीभवण-सिवमालानडी-कुक्कुडपयाणपेमलालच्छिमिलणसरूवोतइओ उद्देसो समत्तो For Personal & Private Use Only तहओ उद्देसो ॥१७६॥ Page #229 -------------------------------------------------------------------------- ________________ यो सिरिचंदरायचरिए ॥१७॥ ॥ चउथो उद्देसो ॥ नमंसामि महावीरं, केवलनाणभक्खरं । 'सुहाणुट्ठाणसंपत्ती, भव्वाणं जेण जायइ ॥१॥ होइ जास पसायाओ, अटुंग-जोग-संगई । अस्स दुग्गमजोगस्स, विरला हुँति वेइणो ॥२॥ कट्ठफला बज्झविही, संसारसुहवड्ढणी । अज्झप्पियविही सुद्धा, पदेइ परमं पयं ॥३॥ बझे परिग्गहे चत्ते , होज्जा को वि न निम्मलो । विमुक्ककंचुगो सप्पो, अविसो नेव होज्जइ ॥४॥ अज्झप्पनिरओ जो सो, विष्णेओ पुरिसुत्तमो । 'उयरद्रं तु जं कद्दू, तं मिच्छाखेयकारणं ॥५॥ जो निण्हवेइ "सत्थर्ट, बुद्धिबलेण दुम्मई । नाणी तं बियाणेइ, जिणसासणनिण्हवं ॥६॥ अखंडियं जिणिंदाऽऽणं, सिरसि धरए हि जो। तस्स भवोदही होइ, अंजलिसरिसो धुवं ॥७॥ जो सुहज्झाणसंजुत्तो, बज्झसुहाणि भुंजइ । तास सुकयवल्लीओ, चंदरायव्व होइरे ॥८॥ भब्बा सुणंतु चंदस्स, चउत्थोदेसमुत्तमं । जम्मि सुए कसाएहिं, हीणा हवंति पाणिणो ॥९॥ चउत्थो जह 'धम्मोऽस्थि, 'झाणं जह चउत्थयं । तहेमो तुरि-उद्देसो, सिवपहपयासगो॥१०॥ भूवदाणेण संतुट्ठा, नडा तहेव कुक्कुडो । इओ सुणेह हे भव्वा !, कहारसमणुत्तरं ॥११॥ १. सुधानुष्ठान । २. आध्यात्मिक० ॥३. उदरभरणार्थम् । १. शास्त्रार्थम् । ५. भावधर्मः । ६. शुक्लध्यानम् । ॥१७॥ Jan Education international For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥१७८॥ परुप्परनिमग्गमाणसाणं उभण्हं दंपईणं दिट्ठीओ सिणेहरागनिबद्धाओ विव खणं निच्चलाओ जायाओ,विविहवत्थालंकारेहिं सक्कारिआ ते नडा नरिंदस्स पुरओ विम्हयजणगऽक्खाणगाई वण्णेइरे। पसण्णहियओ नरवई पंजरमज्झत्थं तंबचूलं विलोइऊण एयम्मि नेहालू होत्था, अवरे पउरजणा वि सिणेहदिट्ठीए तं चेव पेक्खिउं लग्गा । भूवई तं पंजरं नियंतिगम्मि आणाविऊण कुक्कुडं च पंजराओ बाहिरं निक्कासित्ता अप्पणो उच्छंगम्मि ठवेइ, तइया पेमलालच्छीए देहफरिसणेण सो कुक्कुडो संपत्तपरमपमोओ तीए हिययम्मि पवेसिउं इच्छंतो विव तीए वच्छम्मि चंचुप्पहारे विहेइ । सा वि पुलइयदेहा सुउमालकरकमलेण पुणरुत्तं तं फरिसेइ । कुक्कुडराओ कणगपंजराओ निग्गओ वि पुणो पेमलालच्छीए हिययपंजरम्मि पडिओ, पेमलालच्छी वि एयम्मि अईव नेहभरभरिआ होसी । रुवसंपन्न-मक्खुई, पेमपत्तं पियंवयं । कुलीणं अणुकूलं च, कलत्तं कत्थ लब्भइ ! ॥१२॥ सो कुक्कुडराओ तीए संणिहिम्मि निवसिउं समीहंतो वि मणुअवायाए वोत्तं अचयंतो सिणेहेण अणेगविहचेटाओ तं पयंसेइ । सा वि तस्स नियमाणसं समप्पित्ता तयज्झबसाणपरा होत्था । कियंत समयं गमिऊणं भूवई पुणो तं पंजरम्मि निहेऊण नडाहिवइणो समप्पेइ । तओ पत्थिवो वएइ-नडाहिव ! इमो कुक्कुडवरो तुमए कत्तो संपत्तो ?, तस्स सव्ववुत्तंतं मम साहिज्जसु । नडाहिवो साहेइ-नरवरिंद! इओ अट्ठारससयकोसदूरं आभापुरी नाम वरा नयरी वट्टइ, तत्थ गुणगणविहूसिओ चंदराओ नाम रज्ज पसासेइ, तम्स अवरमाऊए वीरमईए कत्थ वि सो संगोविओ अम्हेहिं न विलोइओ, अहुणा सा रज्ज विहेइ, तीए पुरओ अम्हे हिं नई विहिरं, तं निरिक्खिऊणं पसन्नहियया सा चंदरायमहिसिं गुणावलिं अणादरिऊणं तीए समीवाओ एवं कुक्कुडं आणावित्ता अम्हाणं ॥१७८॥ Jain Education inter For Personal & Private Use Only W ww.jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥ १७९ ॥ Jain Education Inter पित्था । गया सा वीरमई कुद्धा इमं कुक्कुडं हंतुं उज्जया होत्था, तझ्या पउरजणा तीए हत्थाओ तं मोयाfaceा । त एसो कुक्कुडो नियभासाए विहगभासं वियाणंतिं मम पुति सिवमालं पवोहेइ, सा अम्हाणं तस्स वृत्तंतं कहे, तओ अम्हेहिं तं मग्गिऊण गहिओ एसो कुक्कुडराओ अज्ज जाव अम्हाणं समीवम्मि संठिओ सुण कालं गमेइ । सयल इमं सेण्णं पि तस्स च्चिअ अस्थि, अम्हाणं एसो राया, अम्हे अस्स सेवगा म्हो । तत्तो इमं कुक्कुडरायं घेणं बहुविसएस भमंता भमंता नववरिसेण इह तु सहामज्झम्मि समागया, एवं संखेवेण तुम्हाणं पुरओ कुक्कुडस्स वृत्तंतो कहिओ । एवं नडमुहाओ चंदरायवृत्तंतं सुणिऊण सोरट्ठदेसाहिवई मयरज्झयभूवो अव पसण्णो जाओ, पेमलालच्छी वि नियभत्तणो सुद्धिं लहमाणी पद्विमाणसा हवइ । कुक्कुडरायं विलोइऊण संपत्तपरमसिहा वि ते 'एस चंदराओ' त्ति न वियाणेइरे । नडेहि विण्णवि राय ! वयं चउम्मासिं, 'महेमो वसिउं इह । तुम्हारसाणुसारेण, वट्टमाणा अहोणिसं ||१३|| पसण्णो होऊण भूवई व इ चिट्टेहेह सुहेणेव, महाणंदो भविस्सइ | तंबचूडवसीभूअं, अम्हाणं माणसं जओ ॥ १४ ॥ भूवाणानडा हिट्ठा, वासं कुणेइरे तहिं । भूवईं सइ पीणंति, कुक्कुडेण सैमण्णिआ ॥ १५ ॥ अनया मयरज्झयनरिंदो पेमलालच्छि साहेइ- पुत्ति ! पुच्वं तुव वयणं मए न माणिअं, अहुणा नडकहियवृत्तंतेण तं सव्वं वयणं सच्चं जायं ति मण्णेमि । जं कम्मं कुणेज्जा तं अण्णहा काउं को वि न तरेज्जा, कम्मायत्तो जीवो मुहं दुहं च पावेज्जा, सव्वं इमं जगं कम्मवसं वट्टइ, न तत्थ कास विबलं चलेइ । वच्छे ! दूरवट्टिणो १. काङ्क्षामहे । २. समन्विताः । For Personal & Private Use Only चउत्थो उद्देसो ॥ १७९ ॥ Page #232 -------------------------------------------------------------------------- ________________ सिरिचंद-- रायचरिए चउत्थो उद्देसो ॥१८॥ तुम्ह भत्तुणो संजोगी दुल्लहो विज्जइ, मुकरण विणा मसाणं वल्लहजणसंजोगो कट्ठसज्झो सिआ, किंतु तुव जइ इच्छा सिया तया नडेहितो कुक्कुडं समप्पावेमि, जेण तस्स आलंबणेण तव वासराई सुहेण गच्छिस्संति । अहो ! कम्मगई विचित्ता जं अण्णहा काउं को वि न पक्कलो दुहम्मि किं विसाएण, सुहम्मि हरिसेण किं । भवियब्वं भवेज्जेव, कम्माणं एरिसी गई ॥१६॥ अओ धिई धरिज्जमु, अप्पेणेव कालेण तुम्ह वंछि सिज्झिस्सइ, एवं पिउणो वयणं सोच्चा एयम्मि विहगम्मि सिणेहबई पेमलालच्छी बएइ--ताय ! केण वि उवाएण एवं कुक्कुडवरं मम दावेसु, जओ मम पियघरेनिवसिरो एसो पक्खी अस्थि, तेण मम अयं अईव वल्लहो अत्थि, अहं पहाणाऽइहिं पिव एवं जतेण पालिस्सामि, अओ कहपि नडवरं बोहिऊण एयं मम समप्पावेहि । पुत्तीसिणेहायत्तो मयरज्झओ तक्कालं चेव नियदूअं पेसिऊण नडाहिवई आहवेइ, सो वि सज्जो तहिं आगंतूणं कयपणामंजली नरवई भणेइसामि ! किमहं मम सरणं तुमए विहिरं, भिच्चसरिसं मं गणिऊण कज्ज आदेससु । पत्थिवो वएइ-सिवकुमार ! एस कुक्कुडो मम पुत्तीए पेमलालच्छीए ससुरधरनिवासी अत्थि, असंभवणीओ एस वुत्ततो, तह वि अज्ज सोलसवरिसंते तुव मुहाओ चंदरायस्स वुत्तो सुणिओ, अओ ससुरगेहनिवासित्तणेण एयम्मि कुक्कुडम्मि पेमलालच्छीए परमसिणेहो होइ, तओ एअस्स अप्पणम्मि कए सा अच्चंतपमुइआ होज्जा,अओ जइ तुं एवं दाहिसि तइया अम्हे तुव परमुवयारं मण्णिस्सामो, तस्स मुल्लं जं कहिज्जासि तं अप्पिस्सामु, इह अम्हाणं बलक्कारो नत्थि, किंतु तुं उत्तमपुरिसो सि, तओ अम्हाणं बंधे संपूरिस्ससि इअ अम्हाणं १. निवसिता । २. प्रधानातिथिमिव । ३. स्मरणम् । ॥१८॥ Jan Education inter For Personal & Private Use Only ४.ww.jainetbrary.org Page #233 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप चउत्यो उद्देसो 1॥१८॥ तुम्होवरिं वीसासो अत्थि । एवं हियय-उप्पीलणग-पत्थिव-पत्थणं समायण्णिऊण दुक्खियासओ नडवरो वएइ-'नरवइ ! एसो अम्हाणं नरिंदो, अलाहि बहुवुत्तेण, अम्हाणं इमो सव्वस्सं चिय विज्जइ, तम्हा एयं अप्पिउं अम्हे सव्वहा न पक्कला, तह वि तत्थ गन्तूणं अहं तं कुक्कुडरायं विष्णवेमु, जइ सो इह निवसिउं इच्छेज्जा तया अहं अप्पिडं वियारेमु, न अण्णहा । एवं वोत्तण सो नडाहिवई नियावासं समागन्तुणं सिवमालाए पुरओ नरिंदवुत्तं कुक्कुडमग्गण-चहूं कहेइ । कण्णामयमेहसरिसं तस्स वयणं सोच्चा कुक्कुडाओ अईव पसण्णो संजाओ पुणो विचिंतेइ पुवमासी ममाभिट्ट, पुणो वेज्जेण भासिअं । अवितक्कियमेवेयं, संजायं देव्बजोगओ ॥१७॥ अस्स नरिंदस्स नयरस्स य इमाए मम भज्जाए य सङ्गमो उ जइ पबलपुण्णुदओ सिया तइया लव्भइ, अओ इमो नडवरो इमस्स नरिंदस्स में अप्पेज्जा तइया अहं कयपुण्णो होमु त्ति चिंतमाणस्स कुक्कुडरायस्स अज्झवसायं वियाणित्ता सिवमाला वएइ-सामि ! कम्हा तुं ममत्तो निम्मोहो होत्था ? सया तुम्हेचयसेवाविहाणसावहाणाए मए कयावि पमाओ न विहिओ, पाणाणं पिव तुमं रक्खेमो, कयाइ अण्णाणेण वि तव अवराहो न समायरिओ, तुम्ह निमित्तं रायमहाराएहिं सद्धि विरोहो अम्हेहि विहिओ, तुमं च सिरंसि वहित्ता देसंतरेसु अहं भमिआ, खणसंजायनेहं पि सज्जणा जावज्जीवं पालेइरे, तइया तुव मम य नववरिसुप्पण्णसिणेहो अत्थि, तं तु एगपए च्चिय तुं चइउं कहं समुज्जओ सि?, तहिं कारणं सम्मं न जाणामि । ॥१८॥ Jein Education Intel For Personal & Private Use Only M ainerarary.org Page #234 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण M चउत्थो उद्देसो ॥१८॥ पक्खिराय ! तुम्हकेर-वयणेण वीरमईए सगासाओ छोडाविऊण मए तुं रक्खिओ नरिंदोव्व सेविओय । तो अज्ज जाव सिणेहाइरेगं पयंसिऊण अहुणा किं तुं सिणेहरहिओ जाओ सि ?, पढमं खीरं दक्खविऊण अहुणा किं लडिं दावेसि ?, तुं मम सेवाए पच्चुवयारं किं दास्ससि ?, तुं केण भोलविओ सि ?, जेण एक्कपए चित्र में पइ सिणेहविहीणो संभूओ, कुक्कुडराय ! अहुणा किं एवं कुणेसि ?।। ___अह कुक्कुडराओ नियभासाए सिवमालं वएइ-नडकण्णे ! सयं दक्खा वि एवं कहं भाससि ?, सव्वं अहं मुणेमि, विबुहाणं पीई खणमेत पि न वीसरिज्जइ, तुव पच्चुवयारं काउं एहि सव्वहा असक्को म्हि, तुम्हेच्चयकय-उवयारे बियाणंतस्स मम ताणं दसणेण न कि पि पयोयणं, सव्वं अहं जाणेमि, जओ अहं पि उयरपुत्तिमेत्तं आहारं कुणेमि, न अम्हाणं खणिगो सिणेहो, किंतु नववारिसिओ, सो चइउं अच्चतो असक्कणीओ अस्थि, अण्णस्स हिययगयचिंतं अण्णो न वियाणेइ, तारिसीए विउसीए समागम मुरुक्खो एव चएज्जा, तह वि नडनंदणे ! इह उ एग पवलं कारणं विज्जइ, अओ तुं विमणा मा भवसु, तं च कारणं सुणाहि-"इह मयरज्झयनरिंदस्स पुत्ती पेमलालच्छी मए परिणीआ अत्थि, तेण कारणेण विमाऊए अहं विज्जाबलेण कुक्कुडो विणिम्मिओ म्हि, तं सबवुत्ततं कर्हितस्स मज्झ हिययं पि फाडिज्जंतं पिव हवेइ, किं तु जइ कुविओ दइवो दुक्खं दिज्जा तइया तं सहियव्वमेव, अण्णहा वि न मोक्खो, जिणीसरदेवो तुव कल्लाणं विहेउ, जओ तुं वीरमईए पासाओ मोआविऊण इहं विमलापुर में समाणेइत्था, मम माणसं पि इह १. पार्धात् । ॥१८॥ in Education in For Personal Private Use Only Page #235 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥१८३॥ Jain Education Inter ठाउं समभिलसेइ, तह वि एयम्मि विसयम्मि तुम्ह आएसो चित्र मम पमाणं, जइ मं न दाहिसि ता इह मम किंपि बलं नत्थि । जओ जणो नियं छागि कण्णं वेत्तणं जहिं नेइ तहिं चैव सा वच्चेइ, एरिसी मज्झ ठिई" । इत्थं कुक्कुडरायस्स वयणाई सुणित्ता सा सिवमाला दीणवयणा गलंतंसुनयणा संजायभूरिदुक्खा य feri aढीकुणित्ता वइ-आभावइ ! देव ! अज्ज मए एस वृत्तंतो वियाणिओ, अह तुं जह वंछेसि तह हैं काहं, तुं जहिच्छं इह चिट्ठसु अज्जच्चिअ मईयसेवा सहला जाया, जओ सोलसवरिसाओ पुव्वं परिणीआए नियभज्जाए समागमो इह समागयस्स तुव होसी, अहं पि मम जीवणं घण्णं जाणामि इअ वट्टं कुणमाणेसुं तेयुं पेमलालच्छीपंणोलिओ मयरज्झयभूवई सयमेव तहिं समागओ । सिवकुमारेण सक्कारिओ सो वएइ-अहं तं पक्खि वेत्तुं समागओ म्हि, नडेस ! जइ पसण्णो होऊण एवं विहगं दाहिसि तइया हं मण्णिस्सं मम सव्वं दिण्णं । तह य मज्झ पुत्ती नीवियदाणं अप्पिअं ति मण्णिऊण जाव जगम्मि तारगमंडलं ताव तव उवयारं मणिस्सामि, अहिगं किं वर्ष १ । नडाहिबो वएइ - सामि ! न इमो पक्खिमेत्तो, किंतु अम्हाणं मणंसि एसो आभायरी राया अस्थि, अ एयं पदाउ न पहुप्पामो, इह वग्घतडीनाओ समावडिओ त्ति वोत्तूर्णं तम्मि विरए सिवमाला भणे - राय ! एयस्स विहंगमस्स निमित्तं अम्हेहिं अणेगराइणो विरोहीकया, विविहा य किलेसा सोढा, तह वि तुम्ह पुत्ती पेमलालच्छी मम सही अत्थि, तओ तीए मईयपाणसरिसस्स एयस्स पयाणम्मि निसे न कुमि, नरवइ ! पसण्णो होऊण एयं पक्खिवरं गिण्हेसु, तुम्हाणं एयस्स य कल्लाणकोडीओ संतु, एयं १. अजां कर्ण गृहीत्वा । २. प्रणोदितः - प्रेरितः । For Personal & Private Use Only) चउत्थो उसो | ॥१८३॥ Page #236 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ૮૩ Jain Education Inter च जत्तेण रक्खसु, न इमो साहारणो विहंगमो जाणियव्वो अवस्सं एवं आभावई चेव वियाणाहि, एयत्तो तुव पुत्ती सव्वे मणोरहा सहलिस्संति एवं कहिऊण सा कुक्कुडपंजरं रण्णो समप्पेइ । नरिंदो तीए बहूवयारं मण्णमाणो पुल अगत्ती पंजरं वेत्तृणं रायभुवणम्मि समागओ, तेण सहत्थेणेव तं पंजरं पेमलालच्छीए समप्पिअं, सा वि तं लणं लद्धसव्वस्सं पिव परमपमोयं पत्ता । अह वियसंतनयणा पेमलालच्छी पंजराओ तं बाहिरं निक्कासिऊण नियकरयलम्मि ठवित्ता तस्स पुरओ हियेउग्गारे पयडे - कुक्कुडवर ! सोलसवरिसंतम्मि ससुरसंतिओ तुं अज्जम मिलिओ सि, तुव नयराहिवई मम सामी हुवीअ, परंतु दमगेण हत्थगयरयणं पिव विमूढाए मए सो हारिओ, तव्विरहानलपीडिआए मम देहम्मि रुहिरं सूसिअं, सरीरंपि हेड्डिआसेसं संजायं, तह वि तुव रण्णो दंसणं मम न संभू, तुम्ह भूवणो मए किं अवहरिअं ? जओ अज्ज जाव मज्झ मुद्धिं पि सो न कुव्वइ, मं परिणेऊण कुट्ठिस्स दाऊण इओ निम्गओ, अणेण कम्मुणा तस्स किं गउरखं वढिअं, मईओ जम्मो विहलो विहिओ. एरिसं तस्स केण सिक्खविअं, जइ गेहभारं वहिउं असक्को तइया सो इहयं परिणेउं कहं आगओ ? जइ सो परिणीओ तो तक्कालं ममंसि अभावो तस्स कत्तो जाओ ?, विहगुत्तम ! तुम्हकेरनरवइसमो अण्णो को वि निम्मोही मए न दिट्ठो, जो मं परिणेऊण निग्गए समाणे पत्तदुवारेणावि मं न सरेइ, कत्थ आभापुरी ? कत्थ य मम एसा नयरी ? इयं दूरं चित्तं पि तहिं गंतु न सक्केइ । मम पिएण जं कयं तं सत्तू विन समायरेइ, दूरसंठिओ सो एत्थ न आगच्छे अहं पि तत्थ गंतु असक्का, एरिसिं अवत्थं अणुभवंतीए मम वासरा कहं बच्चेइरे ? पक्खिवर ! १. हृदयोद्गारान् । २. अस्थिशेषम् । For Personal & Private Use Only चउत्थो उसो ॥૬॥ Page #237 -------------------------------------------------------------------------- ________________ वह रायचरिप ॥१८५॥ Jain Education Internation इमम्मि जगम्मि परडियनिरओ निक्कारणवीसबंध एरिसो न को वि दीसइ, जो तहिं गंतूणं मईयपिययमं विबोहित्ता करुणाभरनिव्भरिअचित्तं कुणेज्जा सोलसवरिसे वईए वि जस्स मणंसि भज्जासिणेहो न पाउब्भूओ, तच्चित्तं asaओ विकढोरयमं मण्णेमि लोगुत्ती वि- 'सोलसवरिसे सव्वस्स वि अवबोहो होइ' एसो उ केरिसो निठुरहियओ जाओ अस्थि ? जस्स निमित्तं मम जणगेणावि हं मुहा कयत्थिय म्हि, अहुणा कं सरणं पवज्जामि, कास पुरओ दुक्खं निवेएमि, एयम्मि लोगम्मि सिणेहस्स कत्तारा सुलहा, तस्स उ निव्वहणं अई दुल्लहं अस्थि । वृत्तं च सह जागराण सह सुअणाणं सह हरिससोअवंताणं । नैयणाण व घण्णाणं, आजम्मं निच्चलं पिम्मं ॥ १८ ॥ तत्थ वि नेहरहिएण सद्धिं सिणेहो विहिज्जइ सो उ केवलं दुक्खसहणं चेव सिआ | तंबचूल ! मईयपि - यघरवसिरं तुम पेक्खिना पुलइयहियया है तुव पुरओ दुक्खभारं निवेइऊण अहुणा किंचि खीणदुहा जाया अस्सि तुमं भत्तुसरिसं मुणेमि, किंतु तारिसेण निल्लज्जेण तुमए न होयव्वं । इअ पेमलालच्छीए सिणेहरसगब्भियमम्मच्छियवयणाई सुणिऊण भिसे उक्कंठिओ विसयं पक्खित्तणेण तीए उत्तरं दाउँ न सक्केइ । जइ वि ताणं दंपईणं दइव्वेण जोगो घडिओ, तह वि कम्मजणियमहंतरेण संगमजणिअ-सुहसंपत्ती तया न संपत्ता । एवं पेमलालच्छी कुक्कुडरायस्स पुरओ एरिसाई वयणाई वयंती हिययगए उग्गारे बाहिरं निक्कासेइ ताव सिवमाला तर्हि समागंतूर्णं तं कुक्कुडं अप्पणो उच्छंगम्मि वेत्तूर्ण कीलिउं पउत्ता, भत्तिभर हियया सा सुगंधि१. वज्जादपि । २. सह जाग्रतां सह स्वपताम् सह हर्षशोकवताम् । ३. नयनानामिव । For Personal & Private Use Only चउत्थो उद्देसो ॥१८५॥ Novw.jalnetibrary.org Page #238 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥१८६॥ Jain Education Internat यदव्वेहिं तं पमोएइ, तस्स पुरओ मिट्ट-साउफलाई दुक्किऊण महुरसरेण सा गायइ, तओ सा रायसूयं वइ-सहि ! एवं कुक्कुडरायं मासच उक्कं जाव तुम्ह समीवम्मि रक्खसु, चाउम्मासे संपुण्णे इओ जया अम्हे गच्छिस्सामो तया एवं इओ नेस्सामि ति मम तुम्ह य संकेओ अस्थि ताव कालं तुं एयं सिणेहभावेण सेवाहि पालेस य । अहं पि तन्नेहपासनिबद्धा पइदिणं इह आगंतूण तस्स पउत्तिं लहिस्सामि, सहि ! चाउम्मासि जाव इह संठिओ एसो तुव जर वंछियं पूरेज्जा तइआ अम्हाणं महाणंदो होहिइति सच्च ववेमि इत्थं मेम्मियवयणाई भणिऊण सिवमाला नियावासं गच्छित्था । पेमलालच्छी तव्वयणरहस्सं अयाणंती कुक्कुडेण समंरमंती समयं जावेइ, सा निरंतरं तं चिअ पासंती तस्स सेवं विहेइ, तस्स य पुरओ उवविसित्ता दीहे निसासे मुंचेइ, सययं नयणेहिंतो अंसुधारं वरिसाती वयणेहिं सोगं पयडे, तइया वरिसाकालसंभवाओ गयणं मेहमंडलेहिं भरिअं परिओ विज्जुविज्जोय - विज्जोइयं अंतरिक्ख संजायं, बम्हंड-भेइरा गज्जारवा सुणिज्जंति, जलहरा य खणेण मुसलप्पमाणजलधाराहिं वरिसिउं लग्गा, सयलं जगं तया तेण संतिं पावेइ, किंतु पेमलालच्छीए विरहानलो तेणाहिगयरं पलितो होइ । तओ सा विरहवेयणाए भिसं बाहिज्जमाणा नियदुक्खं कुक्कुडस्स समक्खं पयासेर सिवमालाए वयणं सुमरिऊण, 'एईए वयणम्मि किं पि रहस्सं विज्जइ' त्तिवियारंती कुक्कुडं पुणरुतं साहेइ - अहुणा तुं मम करयलम्मि समागओ सि ता ममतो अंतरं किमहं धरेसि । सो कुक्कुडराओ सइ एरिसं सुणंतो वि इक्कं पि अक्खरं न बोल्लेइ, जओ धीरो गहीरो यसो 'भाविणो भावा न अष्णहा हुंति' त्ति जाणंतो धीरिमं धरेइ । पेमलालच्छी वितं कुक्कुडरायं कयाई १ मार्मिकवचनानि । २ प्रदीप्तः ज्वलितः । ३. वारंवारम् । For Personal & Private Use Only चउथो उद्देस ૫૬૮૬ા Page #239 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उद्देसो १८७॥ पई मन्निऊण कयावि य विह गं वियाणि तं सेवइ । अह चाउम्मासीए पुण्णपायाए कत्तिअमासे य समागए सा पेमलालच्छी सिद्धगिरिजत्तं काउं अहिलसेइ, एसा विमलापुरी नयरी सिद्धगिरिणो तलहट्टियाए वट्टइ, सहीवग्गं पि सद्धिं समाणेउं सज्जीकरेइ । तयाणि निमित्तविण्णाणकलाकोविओ एगो नेमित्तिओ तहि समागओ। तं समुइयपउत्तीए सक्कारिता सम्माणित्ता य पेमलालच्छी तं पुच्छेइ-निमित्तण्णु ! कत्थ कया य मे भत्ता, मिलिस्सइ बवेसु तं । अहं तु तोसविस्सामि, रयणभूसणेण तु ॥ १९ ॥ नेमित्तिओ वएइ-रायकण्णे ! तुव निमित्तं जोइससत्थऽज्झयणाय कण्णाडगदेसं गओ आसी, अब्भसियसमत्तविज्जो तिकालनाणवियाणगो तत्तो अज्ज च्चिय गिहं आगओ म्हि, अणाहुओ वि अहं तुम्ह संसयं 'भिदित्तए इह समागओ म्हि, तुव पिययमो अज्ज सुवे वा अवस्सं तुम मिलिस्सइ । तव सीलप्पहावेण, सव्वं भव्वं भविस्सइ । सव्वधम्मेसु सीलं जं, पहाणं परिकिट्टिों ।। २०॥ मईयं वयणं सच्चं, जाणाहि रायनंदणे ! । नेमित्तिया न जंपति, असच्चं वयणं कया ॥ २१ ॥ एवं नेमित्तियस्स कण्णसुहासरिसं वयण निसमित्ता पमुइआ सा जहारिहं दाणं दाऊणं तं विसज्जेइ । अह सहीहिं परिवरिआ पेमलालच्छी गहिअनियजणगादेसा पंजरसंठिअकुक्कुडरायं नियकरम्मि घेत्तूणं डरीगगिरिजत्तानिमित्तं गिहाओ पयाणं करेइ, तओ सा तलहट्टिगासमी समागया, पयचारिणी सा पंज१. कर्णाटकदेशकम् । २. भेत्तुम् । ३. श्वः-आगामिनि दिने । ॥१८७॥ Jain Education Internal For Personal & Private Use Only N w .jainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥१८॥ राओ कुक्कुडरायं निक्कासि करकमलम्मि ठविऊण सुहज्झाणरया गिरिवरं आरोहेड, कुक्कुडो गिरिरायं पेक्खिऊणं अच्चंतहरिसमुवागओ नियजम्मं सहलं मण्णेइ । कमेण आरोहंती समासाइयपहाणसिहरा सपरिवारा पेमलालच्छी सिवपयसिहरं पिव विरायंत आइणाहचेइअं पविसित्ता दिव्बप्पहा-पहासमाणं जुगाइ देवं वंदेइ, वंदिऊण अट्ठविहं पूअं कुणेह, तओ सा विविहथोत्तेहिं जिणिदं थुणेइ । विहियजुगाइदेवदंसणो कुक्कुडराओ अप्पाणं धणं मण्णमाणो जिणीसरदेवं झायंतो खणं तयज्झवसाणपरो जाओ, तओ सा पेमलालच्छी जिणच्चणं विहेऊण करगहीयकुक्कुडा जुगाइदेवचेइआओ बाहिरं निग्गच्छित्ता इयरचेइअसंठिआऽगण्ण जिणपडिमाओ वंदंती, चेइअपरिवाडीए य तिक्खुत्तो परिब्भमंती कमेण नवपल्लवगणालंकिय-रायणीरुक्खस्स समीवं उवागच्छेइ, तहिं च संथिआओ उसहपाउगाओ वंदेइ नमसेइ य । सो कुक्कुडराओ गिरिवरदंसणुल्लसियहियो अप्पकेरुद्धारं कंखमाणो मरगयमणिसरिसाइं भूमिपडिआई रायायणीपत्ताई चंचूए घेत्तूणं नियचंचुपुडं विभूसेइ । सा पेमलालच्छी परिवारसमेया जिणचेइअवंदणाइसव्वविहिं सम्मं विहेऊण जिणमंदिरस्स बाहिं जत्थ 'सूरिअकुंडं अत्थि तं पासिउं समागच्छइ, तत्थ आगया सा विमलजलभरिअं दिणयरकिरणवियसिअपंकयपयरपरिमंडियं मूरिअकुंडं पासेइ, करकमलम्मि कुक्कुडरायं धरंती सा पेमलालच्छी अईव-गहीरजलत्तणेण समयारसभरियं कुंडं मण्णमाणी तज्जलसंफरिसिअ-समागय-सीयलसुरहिपवणं निसेविउं कुडंतीरम्मि निसीएइ। अह कुक्कुडराओ वि अदिट्टपुव्वं तं सूरिअकुंडं विलोइअ पुव्वं संपत्तपरमपमोओ अप्पणो अवत्थं वियारेइ १. सूर्यकुण्डम् । l૨૮વા in Education IN For Personal Private Use Only Page #241 -------------------------------------------------------------------------- ________________ रियो सिरिचंदरायचरिण ॥१८॥ अहो ! तिरिअभावे मे, सोलसवरिसा गया । सुहं न पाविअं किंचि, एहिगं पारलोइअं ॥ २२ ॥ कत्थ गुणावणो भज्जा ?, कत्थ मे सुहसंपया ? । कत्थ सयणसंगो मे ? कत्थ रज्जसुहं मम ? ॥ २३ ॥ सव्वं मे विहलं जायं, असुहकम्मजोगओ। वेरिणी हि विमाया मे, खगो हं जीइ निम्मिओ ॥ २४ ॥ संसारम्मि सव्वे जीवा किल नियत्थसाहणपरा संति, अओ च्चिअ निस्सारो इमो गणिज्जइ, तह य इमे नडा दुक्कम्मविवागणियकुक्कुडसरूवं मं घेत्तूंणं अणेगविसएमु भमिआ, तह वि मम पावकम्माण पज्जंतो न आगओ, मणुअत्तणं चइऊणं अहं उक्करडम्मि भमिरो कुक्कुडो संजाओ, बहुसमए अईए मणसत्तणसंपत्तीए अहुणा का आसा ?, मए समीववट्टिणीए नियमज्जाए समाणाए राइदिवसाई कहं जावियव्वाई?, दंसणं डहणं च कहं सहिज्जइ ?, मम रम्म इमं जोव्वणं निप्फलं गयं । मम अचिंतणीअदुक्खवत्ताए अलं, केवलं दुक्खभायणं जीवियव्वं मुहा मण्णेमि, संपत्तकुक्कुडभावाओ मरणं बरं, तम्हा अहुणा एयम्मि कुंडम्मि झंपापायं दाऊणं कल्लाणं कुणेमि । __ असारे इह संसारे, कास को वि न विज्जइ । नियकम्माणुसारेण, सब्वे जीवा मिलंति हि ॥ २५ ॥ कास माया, कास पिया, कास भज्जा, कास नयरी ?, एए असासया भावा न कासइ सासया हवंति, अओ एएमुं मोहो न कायव्यो, एए अम्हेच्चया कया विन हुविरे, अओ एएमुं ममत्तणं चइयवं, सव्वे संबंधिणो नियनियकज्जसाहणतेल्लिच्छा संति । वृत्तं च---- १. तत्पराः । ॥१८॥ Jan Education Interlihat For Personal & Private Use Only taww.jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो सो ॥१९॥ एगो हं नत्थि मे कोई, नाऽहमन्नस्स कस्सइ । एवं अदीणमणसो, अप्पाणमणुसासइ ॥ २६ ॥ एगो मे सासओ अप्पा, नाणदंसणसंजुओ। सेसा मे बाहिरा भावा, सव्वे संजोगलक्षणा ॥ २७ ॥ संजोगमूला जीवेण, पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंध, सव्वं तिविहेण बोसिरिअं ॥ २८ ॥ एवं वियारंतो जुगाइनाहं च झायंतो भवविरत्तचित्तो सो पेमलालच्छीकराओ सहसा उड्डेऊण कुंडम्मि झंपं पयच्छेइ । पेमलालच्छी तस्स साहसं पासिऊणं संभतमाणसा वएइ-पक्खिराय ! तुमए एयं किं विहियं ?, अहं सिवमालाए कि उत्तरं दाहे ?, मायपिऊणं पि किं कहिस्सामि ? । थेवदिवससंबंधम्मि तए दीणवयणं सरणविरहियं मं चइऊणं एयं किं कयं ? । अहवा मईअसिणेहपरिक्खानिमित्तं तुमए इमं साहसं जइ विहिअं सिया, तइया 'जारिसी तुव गई तारिसी मम अत्थुति चिंतिऊण सा वि कासइ अकहिऊण तन्नेहपासनिबद्धा तग्गहणमिसेण कुंडम्मि निवडेइ । तं दट्टणं सव्वत्थ हाहाकारो संजाओ, पेमलालच्छी अकम्हा तं घेत्तुं उज्जया होत्था, तइया विमाऊए निबद्धो दवरगो जो जुण्णत्तणं उवागो सो दइव्वजोगेण तैक्करम्मि समागओ तुट्टिओ य । तयाणि सो कुक्कुडत्तणं जहित्ता दिव्वरूवधरो चंदराओ पयडीहूओ। तं दट्टणं सव्वे विम्हयं पावेइरे । तइया तक्खणेण सासणाहिट्ठाइगा देवी समेच्च ते दुण्णि बाहिरं उद्धरिऊण कुंडतडम्मि मुंचेइ । अह पेमलालच्छी लद्धसत्था नियं भत्तारं पेक्खिऊण अच्चंतहरिसं उवागया । विम्हयजणगो एसो वुत्तंतो खणमेत्तेण सव्वहिं पसरिओ, तहिं तित्थनिवासिणो सम्मबिट्टिदेवा ताणं उवरि पुप्फपुष्टिं चंदणच्छंटे अ विहेइरे, तित्थप्पहावो १. दास्यामि । २. कस्यचित् । ३. तस्याः करम्मि । ॥१९॥ Jein Education inten For Personal & Private Use Only www.janelibrary.org Page #243 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥१९॥ सव्वासु दिसासु वित्थरिओ । जलं सूरिअकुंडस्स, पावकम्मससोहगं । पसिद्धी इअ सब्बत्थ, जाया सद्धाविवड्ढणा ॥२९॥ सूरिअकुंडवारिफरिसणाओ चंदराएण मणूसत्तणं लद्ध ति सव्वेहिं वियाणि । अह पेमलालच्छी लज्जं धरती चंदरायं भणेइ-सामि ! एयम्मि कुंडम्मि सिणाणं विहेऊण सिरिउसहसामिस्स वंदणं अच्चणं च समायरेसु, एयस्स गिरिरायस्स पहावेण तुम्ह सव्वे मणोरहा सिद्धा संजाया । अहो ! अस्स तित्थस्स आराहणं अक्खयफलदायगं । इह सिद्धा अणेगे हि, सिज्झिस्संति य साहवो । मण्णंति सासयं तित्थं, इमं मुत्तिपय बुहा ॥३०॥ सम्मत्तकप्परुक्खं, सिंचसु भावेण भत्तिरसजलओ । पल्लविओ सो होज्जा, तुम्ह हि विरइफललाहगरो ॥३१॥ . __ अह विहियमज्जणा ते दुण्णि दंपईउ अच्चुत्तम-दव्वेहि सिरिउसहजिणीसरं अच्चंति, जिणवयणठविअनयणा ते भावपूअं विहेइरे, तओ सो चदराओ पुंडरीयगिरिरायं वंदमाणो वएइ - जं किंचि नाम तित्थं, सग्गे पायालि माणुसे लोए । तं सव्वमेव दिटुं, पुंडरिए वंदिए संते ॥३२॥ केवलनाणुप्पत्ती, निव्वाणं आसि जत्थ साहूणं । पुंडरिए वंदित्ता, सब्वे ते वंदिया तत्थ ॥३३॥ अट्ठावय-'संमेए, पावा-चंपाइ उज्जित-नगे य । वंदित्ता पुण्णफलं, सयगुणं तं पि पुंडरीए ॥३४॥ एवं गिरिवरं वंदिऊण जुगाइपहुं थुणेइ-हे जिणराय ! परमतिलोगनाह ! अणुत्तरपुण्णसंभार ! खीण१. पापकल्मषशोधकम् । २. संमेते-तदभिधानगिरिवरे । Jain Education Internacas For Personal & Private Use Only Y a nelibrary.org Page #244 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥१९२॥ Jain Education Inter रागदोसमोह ! अर्चितचिंतामणि ! भयवं ! पढमतित्थयरो सया तुमं जयमु, भुवणत्तयपडिपालग ! सममुहारसससहर ! भवियजणमणवंछिय - समप्पणा - ऽभिणवसुरतरु ! सयलसुरासुरपुरंदर सेवियपयपंकय ! अपरिमियगुणरयणरयणागर ! थावरजंगम जगज्जंतुजायपवट्टियाऽऽण ! पाणिसमुदायपावकम्ममहीधर भेयणवइरसरिस ! सव्वभावाऽणुभवरस - सायर ! केवलनाणदिवागर ! पहू ! हे देवाहिदेव ! नाणरयणसमुद्द ! तुव पुरओ अवरदेवा छिल्लरजलसरिसा, हरि-हर- बम्हपमुहा य देवा खज्जोयसरिच्छा संति । हे देव ! जलहिभायणे असियगिरिसरिसं कज्जलं, सुरतरुवरसाहाए लेहणि, पुढवीपत्तं च काऊणं जइ सारयादेवी सव्वकाळं लिहइ तह विवगुणणं पारं न पावे । जिणिंद ! सिवगिरिवरगुहाए वसंतोतुं पंचाणणसरिच्छो सि, तुव चरणकमलसेवाहेवागा अच्चुयदेविंदाणो किंकरा संति । जह गंधहत्थिगंधमेत्तेण अण्णे गया मयरहिया हुंति तह अणंतगुणसमुदस्स तुम्ह पुरओ अण्णे देवा विमया हुवेइरे । अपुव्वो तुं गैरुलो सि,, जओ तुम्हत्तो कम्मविसहरा भयं पाविऊणं दूरओ पलायंति । जे भव्वजीवा तुमं नमसंति ते अवरदेवाणं पुरओ कया वि हि नियसिरं न नमावेइरे । जओ कप्पतरुच्छार्हि चइऊणं कैटइल्लदुमं को सेवेज्जा ? । तुम्हाराहणमेहेण, सिंचिए भव्वभूयले । भवदावानलो संति, उवेड् पाणितावगो ||३५|| गुणरयणरोहणागिरी, परिसह उवसग्गसहणधरणी य । कम्महरिणारि सँरहो, अनंतधम्मो तुमं जयसु ||३६|| देव ! ते हुज्ज सेवा मे, ताव सोक्स्खविधाइणी । जाव हि सव्वकम्मेहिं विमुत्तो न भवामि हूं ||३७|| १. प्रवर्तिताज्ञ । २. अञ्जनगिरिसदृशम् । ३. विमदा: - मदहीनाः । ४. गरुडः । ५. कल्पतरुच्छायाम् ६. कण्टकिद्रुमम् । ७. शरभोऽष्टापदः । For Personal & Private Use Only चउत्थो उद्दे ॥१९२॥ Page #245 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥१९३॥ ___ इत्थं विहिअजुगाइदेवत्थुई चंदराओ विआरेइकहिं मम दुहावत्था, कत्थेसो विमलायलो ? । पुबपुण्णुदएणेयं जायं मे तित्थदंसणं ॥३८॥ तओ विसुद्धभावा ते दंपईउ जिणचेइआओ बाहिरं आगच्च तत्थ उवविढे चारणसमणं मुणिवई दट्टणं वंदिऊण य तम्मुहाओ धम्मुवएसं सुणेइरे, तं जहा - धम्मेण कुलपसूई, धम्मेण य दिव्वरूवसंपत्ती । धम्मेण धणसमिद्धी, धम्मेण सवित्थरा कित्ती ॥३९॥ जत्थ य विसयविरागो, कसायचाओ गुणेसु अणुरागो । किरियासु अप्पमाओ, सो धम्मो सिवसुहोवाओ ॥४०॥ जाएण जीवलोगे, दो चेव सिक्खियब्वाई । कम्मेण जेण जीवइ, जेण मओ सुग्गई जाइ ॥४१।। पूआ जिणिंदे सुरुई वएसुं, जत्तो अ सामाइअ-पोसहेसुं । दाणं सुपत्ते सयणं सुतित्थे, सुसाहुसेवा सिवलोगमग्गो ॥४२॥ जिणाणं पूअजत्ताए, साहूर्ण पज्जुवासणे । आवस्सयम्मि सज्झाए, उज्जमेह दिणे दिणे ॥४३॥ इअ धम्मुवएसं सोच्चा तो ते विमलायलगिरिरायं पदक्खिणं किच्चा नियजम्मं सहलं मण्णेइरे । इओ य एगा दासी धावंती विमलापुरिं गतूर्ण मयरज्झयनरवई वढावेइ-महाराय ! सूरिअकुंडपहावेण चंदराओ कुक्कुडत्तणं जहित्ता मणुअरूवेण पयडीहूओ, राया तं वयणं सोच्चा भूरिपमोअभरिओ तीए मुहाओ सवित्थरं तस्स सयलवुत्तंतं नच्चा पुक्खलेण दाणेण तं दासिं संतोसेइ, सव्वम्मि नयरम्मि इमा वट्टा गेहे गेहे पसरिआ, पउरा वि चंदरायं 'दिदिक्खवो पहिडमाणसा संजाया । १. दिदृक्षवः । ॥१९३॥ Jan Education Internal For Personal & Private Use Only Jww.jainelorary.org: Page #246 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥१९४॥ Jain Education Intern वयंति मुइया सव्वे, फलिया 'णो मणोरहा । अज्जेव देवया तुट्ठा, पुन्वपुण्णाणुभावओ ॥ ४४ ॥ मरज्झयनरिंदो पेमलालच्छीजणणीसहिओ पसण्णचित्तो होऊण सव्वसामंतगणं समाहविऊण तस्स ओ सलवट्टे निवेrइ । ते वि कलंबकुसुमव्व भिसं उल्लसियवयणा संजाया । तभो महीसो सिवकुमारं नडवरं सिवमालं च सत्तरं आहवित्ता तं च वृत्तं निवेइअ भणेइ-नडाहीस! तुम्हाणं निमित्तेणं अम्हाणं परमलाहो संजाओ, इह तुम्भ महंतो उवयारो अस्थि, अण्णह चंदरायम्स इहागमणं कत्तो होज्जा ? । ते वि एअं वृत्तंतं समायण्णिऊण भिसं पमुइआ । तओ चंदनरीसरस्स रखखणडं जे सुहडा समाया होत्था वि आहविऊण या वत्ताए परमं तोसवित्था । सव्वे वि एए विमाणियतित्थपहावा अच्चतं विम्हयं पावेइरे । तया झपडागाहिं विहूसिआ विमलापुरी भद्दवयमाससंज्ञासरिसी विव सोहेइ । तओ सपरिवारो मथरज्झओ नरवई विमलायलसिहरं समारोहिऊण चंदरायं बाढं आसिलिसेइ, मिहो मिलिआणं ताणं माणसाई पमोयभरपूरिआई । अह चंदरायसहिया सव्वे ते जिणालयं गंतूणं जुगाइप्पहुं वंदित्ता कयकिच्चा संजाया । तओ पेमलालच्छी नियमायापिऊणं पाए पणमित्ता वएइ पुज्जा ! तुम्ह पहावेण, भत्तारं पप्प संपयं । जाय म्हि कयपुण्णाहं, खीणदुक्ख परंपरा ||४५|| इमो आभापुरीनाहो, वीरसेणनिवंगओ । सुज्जकुंड पहावेण नरो जाओ हि कुक्कुडो ॥४६॥ अहुणा तुं निरिक्खाहि निअं जामायरं वरं । देव्वेण विहिया ताय !, कलंकरहिया अहं ॥४७॥ १. अस्माकम् । २. कदम्बकुसुमवत् । ३. सूर्यकुण्ड । For Personal & Private Use Only + चउत्थो उद्देसो ॥१९४॥ Page #247 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥ १९५॥ जग ! लोयम्मि बहवो सरिसा सरिसा दीसंति, तहवि तुव जामायरेण सरिच्छो मणूसो अण्णहिं न पासिज्जिहि, । जुगाड़नाहकिवाए संसंककलाओ वि अहं निम्मलयमा निम्मविआ, सिद्धगिरिराय सेवाए अम्हाणं दुहं सव्वे मणोरहा सिद्धा । एवं नियनंदणावयणं निसमिऊणं अच्चतहरिसनिन्भरहियओ वियसियनयणो गोरो विव चंदरायं विलोएइ, सासू वि जामायरं मुत्ताहलेहिं वद्धावे | चंदरायस्स सामंता वितं पणमंता वरे - 'सामि ! पक्खिरूवेण तुमए अम्हाणं किल परिक्खा विहिआ, सूरिअकुंडमाहप्पेण दिव्वरुवं तए लद्धं, अज्ज जाव तुम्ह सेवा अम्हाणं सहलीभूआ ' । नडसमुदाओ य विणयंचियदेहो चदरायं नमंसिऊण तस्स जसगुणगाणं काउं विलग्गो । एवं दसदिसासुं विमलायलतित्थप्पहावो पसरित्था । अह मंगलतुरियनिणायपुव्वयं चंदराय-मयरज्झयनरिंदा सोहम्मेसाणदेविंदा विव उसहप्पहुगुणथुईओ गायंता हिययम्मि तित्थ - माहप्पं सुमरंता कमेण तलहट्टिगाए समागच्छत्था । तओ समहनयर पवेसणाय मयरज्झयनरवई वरघोडयं सज्जे, गयरयणं समारूढो सिरंसि धरियाऽऽयवत्तो दुपासेसु वीइज्जमाणचामरो चंदराओ पुरओ चलिओ, मयरज्झओ विहत्थिपवरं समारोहिऊण तं अणुगच्छेइ, तओ पेमलालच्छी वि रहवरं समारूढा अवरे पहाणपरजणा य नियनियसमुइयवाहणारूढा निग्गच्छिरे, अणेगविहाई 'बाइआई पुरओ वाइरे, । तओ संनद्धा य सुहडगणा वच्चेइरे, तर्हि च वंदिणो थुईओ भणेइरे । मग्गणाणं धणं भूरिं, पदेइरे निओगिणो । नडा कुवंति नच्चाई, गायंति वारसुंदरी ||४८ || १. वाद्यानि । For Personal & Private Use Only चउत्थो उद्देसो ।।१९५॥ Page #248 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥१९६॥ Jain Education Inter एवं दुंदुहिनिणाएहिं गज्जंतिं झय-पडागा - तोरणेहिं च समलंकरिअं विमलापुरिं पउरलोगाणं हरिसाइरेगं कुणतो चंदराओ पविसेइ । तइया चत्तासेस किच्चाई 'पउरवंद्राई नियनियपासायगवक्खसंठिआई सहरिसं चंदरायं पेक्खेइरे पेमलालच्छीए च सविसेसं आसीसं पयच्छिरे । एवं समहूसवं दुष्णि नरवइणो रायमंदि - रम्मि समागतूणं अस्थिसमुदायं पउरदव्वाइदाणेणं भिसं तहा पीणेइरे जह ते सहिं समागया नियनियभजाहिं पिन ओलक्खि । तओ चंदभूवई सिवकुमारं नडेसं आहविऊण धणकोडीसमप्पणेण तं अवरनरिंदसमं कासी, तह य अगण्णवित्तदाणेण, नियसामंतमंडली । संतोसिआ पुणो तेण, ठविआ मित्तभावओ || ४९|| एवं जं जं जाणं जाणं समुइयं तं तं तेसिं तेसिं तेण दिष्णं । दाणं दाउं उज्जया दायारा कया पच्छा किं पासेज्जा ? । तओ समुइयपउत्तीए सक्कारिआ सम्माणिआ य ते पसण्णमाणसा नियनियथाणगं गच्छत्था । तयाणि सव्वत्थ हरिसाइरेगेणं लोगम्मि चंदरायस्स जसो सोलसकलाजुओ चंदो विव पयडीहूओ । इह अमुहकम्मक्खरण सिरिसिद्धगिरिरायज्झाणपहावेण य संपत्तपरिपुण्णमणोरहाए पेमलालच्छीए पुलइयदेहाए हिययम्मि हरिसभरो न मायइ । अह मयरज्झयनिवई नियपुत्तीए समीवं आगच्छिऊण अंसुकिलिन्ननयणो नियाऽवराहं खमावंतो वएइपुति ! पुरा कलुसिअहियएण मए तुं भिसं खेइआ सि, अरिणो विव कट्टदायगस्स मम अवगुणे मा विया १. पौरवन्द्राणि - पौरनृन्दानि । २. उपलक्षिताः । For Personal & Private Use Only) चउत्थो उद्देस ॥१९६॥ Page #249 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥१९७॥ रेसु, सोलसवरिसपज्जंतं तुम्ह अवरि मए थेवो वि सिणेहो न दंसिओ, कुढिवयणवीससिओ अहं तुम विसकणं वयंतो, अविमंसिऊण जीवियंतावत्थं च संपाडतो के दुद्दसं पाविस्सं ?, तुम्ह वहाइ उज्जओ हैं तइया मंतिवयणं न मण्णतो तो केरिसं अणिटुं हुंतं, हे पुत्ति ! बलवंतेण विहिणा तुं रक्खिया सि, अहं तु केवलं तुव दुक्खदायगो संजाओ म्हि । तुमय पुच्वं कहियं आसी-जं मम पिययमो आभापुरीनरवई चंदराओ अत्थि' कितु मायाविजणेहिं पयारिएणं मृढेणं मए तव वयणं न सच्चं मण्णि, तइया मम मइविब्भमो संजाओ, अहुणा तुव परिणेआरं भत्तारं दट्टणं मम माणसं अईव पसणं जायं, कत्थ एसो चंदराओ ?, कर्हि सो नराहमो कुट्ठी ?, उभण्डं अंतरं मेरुसरिसवसरिसं अस्थि । वच्छे ! ते पुण्णमुक्किट्ठ, विज्जइ तेण संपयं । अम्ह मणोरहा सव्वे, फलिआ सुहदायगा ॥५०॥ पुत्ति ! न सरियव्वा मे, दोसा पमायसंभवा । अहुणाऽसुहकिच्चाणं, पच्छायावं करोमि हं ॥५१॥ समाकण्णियनियपिउवयणा पेमलालच्छी नियकम्मदोसं मण्णमाणी भणेइ-ताय ! तुम्हकेरो दोसो कोवि नत्थि, इह किल नियपुव्बकम्ममेव एत्थ अवरज्झइ । वुत्तं च कयकम्मक्खओ नत्थि, कप्पकोडीसएसु वि । अवस्सं चेव भोत्तव्वं, कडं कम्मं सुहाऽसुहं ॥५२॥ गयणम्मि गहा "सयण-म्मि सुवयणा सउणया वणग्गेसु । तह वाहरंति पुरिसं, जह दिदै पुवकम्मेहिं ॥५३॥ कत्थइ जीवो बलवं, कत्थइ कम्माई हुंति बलिआई । जीवस्स य कम्मस्स य, पुव्वनिबद्धाई वेराई ॥५४॥ १. परिणेतारम् । २. स्वजने सुवचनाः, शकुनकाः-पक्षिणः । ॥१९७॥ Encantamaton For Personal & Private Use Only | Page #250 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥१९॥ KEKKAKKARKEKAKKAKKAK पियर ! पाणिणो मुह दुई च जं पावेइरे तं तु नियनियकम्मनिबद्धमेव वियाणियच्वं, अन्नो उ निमित्तमेत्तो अत्थि। ___ सकयं भंजिरे कम्मं, पाणिणो कम्मतिआ । रज्जुपासनिबद्धो हि, उसहो चैवकमए सया ॥५५॥ ताय ! एरिसगुणगणालंकरिओ भत्ता भवओ पुष्णप्पहावेण मए लद्धो, अहं तु गुणविहीणा अरिस, तुमए मणंसि कि पि न आणेयध्वं, पुच्चवुत्तंतो य न सुमरियध्वो, जओ कयाइ पुत्तो कुपुत्तो होज्जा तह वि पिआ कुपिआ न होइ । जेहिं दुज्जणेहिं तुमं वंचिओ ताणं पि सिवं होउ, जइ ते एरिसं काम न कुणंता तइया लोयम्मि एरिसी मम पसिद्धी न हुंती। हे ताय ! सएव अहं अखंडियने हेण तुमए निरिवखणीआ, मम भत्तारम्मि सइ सुदिहि धरिज्जसु. अहुणा सव्वं सोहणं संजायं । मयरज्झओ नरिंदो वएइ-वच्छे ! एयम्मि विसए तए कावि चिंता न कायव्वा, एयाओ विमलापुरीओ आभापुरीए मज्झम्मि जे देसा संति ताणं आहिबच्चेण मए एसो चंदराओ ठविओ अत्थि, सव्वेसिं तेसिं सो राया भविस्सइ, इह संदेहो तुमए न काययो । मम वंसो तए पुत्ति !, सीलवईइ भूसिओ । पुण्णुदएण जामाया, संपत्तो मे गुणंचिओ ॥ ५६ ।। वच्छे ! ते चरियं लोगे, गाहिन्ति कविणो सया । सत्थेसु वि पहावो ते, वित्थारं एस्सइ धुवं ।। ५७ ॥ एवं वोत्तणं सो चंदरायस्स निवासणटुं सव्वंगभोगसुंदरं पासायं समप्पेइ, तम्मि निवसंतो सो चंद. राओ पेमलालच्छीए सह दोगुंदगदेवो विव अणुवमे माणुसए भोगे भुंजतो गर्य पि कालं न वियाणेइ, इह १. भ्राम्यति । २. अस्मि । ३. आधिपत्येन । ४. गुणाञ्चितः । ५. गास्यन्ति । ॥१९८॥ Jan Education inte For Personal & Private Use Only T ww.jainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ॥ १९९॥ Jan Education International जगम्मि चंदनरवइसरिसो. अण्णो को वि राया न संजाओ। अह अण्णया मयरज्झयनरवई जामायरं रहंसि पुच्छेड़राय ! तुं कुक्कुडो केण, हेरणा केण निम्मिओ ? । किं निमित्तं कहं चेह, जायं आगमणं तुव ? ॥ ५८ ॥ परिणीआ कहं पुत्ती ?, मम इत्तो कहं गओ ? । सव्ववृत्तं तमोऽवख सवणुक्कंठिअस्स मे ॥ ५९॥ चंदराओ वes - महाराय ! मम विमाया वीरमई नामेण अस्थि, सा मम भज्जं गुणावलि भोलविणं ती सह अवतरूं आरोहिऊण इहागमणमणोरहं कासी, तं वृत्तंतं वियाणिऊण अहं पि पुव्वं चेव तस्स तरुणो कोडरम्म पच्छण्णो होऊण संठिओ । कमेण गयणं उड्डतेण तेण रुक्खेण चउघडीमेत्तेण कालेन अणायासे अम्हे इयं समागया, नयरीए बाहिरं उज्जाणम्मि तं रुक्खं ठविऊण ते दोण्णि ताओ तरुवराओ उत्तरऊण नयरम्मि लग्गमहसरदंसणटुं समागया, अहं पि ताणं पच्छा निग्गओ । तइया तम्मि दिणम्मि तुव पुत्तीए सिंह नरवणो पुत्त्रेण सह विवाहो आसी, तहिं हिंसगमंतिपरिजणेहिं अहं गिव्हिओ । तेहिं नियमंदिरं नेऊण विवहपयारेहिं भोलविओ अहं अण्णुवायं अलहंतो भाडएण परिणयणं अंगीकरिऊणं तुम्ह पुत्तीए पाणिग्गहणं कासी । सारिकीलणगपसंगम्मि मए जा जा समस्सा गूढत्था भणिया सा सव्वा तीए सम्मं अवबोहिआ । अह सिग् पडितुं उक्कंठिओ अहं मिसं काऊण तओ निग्गंतूण अंबतरुकोडरम्मि पविट्ठो । पच्छा सासूओवि तहिं आगंतूणं रुक्खं समारोहित्था । तओ कुसले अम्हे सव्वे आभापुरिं समागया । परंतु बीयदिणम्मि रयणीवृत्तो अवरमाऊए वियाणिओ, अओ कुद्धाए तीए हं कुक्कुडो निम्मविओ, कमेण अहं नहिं १. आचक्ष्च । For Personal & Private Use Only) चउत्थो उद्देसो ॥१९॥ Page #252 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि ॥२००॥ Jain Education Interna सह अण्णदेसेसुं भमंतो इह आगओ समाणो सिद्धगिरितित्थाऽहिरायाऽणुवमप्पहावेण मणुस्सत्तणं संपत्ती । एवं चंदरायमुहाओ सव्ववत्ततं सोच्चा मयरज्झयनरवई पच्छायावपरायणो नियमणंसि विचिंतेइदक्खो व अहं कुट्टिणा अहो ! ! वंचिओ, जइ धीमंतो मंती पुत्तिवहाओ मं न रक्खंतो तइया जावज्जीवं मम दुक्खं हुतं, एयाओ य पावाओ मम सुद्धी कहं होज्जा ? अहो ! एयस्स कुट्टिणो दुहत्तणं कियतं वण्णेमि, जेण नियदोस गोविऊण निद्दोसा वि मम सुआ दोसीकया, अज्जच्चिय एयस्स कवडं पयडीहूअं सच्चवट्टा यसव्वहिं वित्थरिआ, सुग्रढं पि पावकम्मं किं पच्छण्णं चिज्जा ?, एहि एएसिं पावीणं समुइयसिक्खं कुणेमु ति चिंतिऊण भूवई कारागारत्थिए कुट्टिमुहे पंच वि नियंतिगम्मि समाकारिअ सक्कोहं भासेइ अरे ! दुट्ठा ! एरिसं पावकम्मं किच्चा कहिं गच्छस्सह ? हे सिंहलनरेस ! तुं खत्तिओ होऊण एरिसं असुहं कम्मं काऊण म सह किं वरं बंधीअ ?, मूढ ! नियविणासणट्ठं मुत्तो सिंहो जागरिओ अस्थि ?, जं कज्जं तुव हासजणगं तं तु मम पुत्तीए पाणधायकारगं संजायं । पुव्वं तु अहं वंचिओ, किंतु पच्छा निदोसाए मज्झ पुत्तीए अघडंतकलंकदाणम्मि तुम्ह भयं किं न समुप्पन्नं !, तव वयणमहुरत्तणं किं वएमि ?, एरिसाऽकज्जविहाणेण तुम्ह जीविअं अप्पं मण्णेमि, तारिसाऽहमस्स तव य सलाहाकारगाहमाणं मुहं पि दंसणं पावाय सिया । एवं तेण परुसक्खरेहिं अच्चतं तिरक्कारं काऊणं वहग पुरिसे य आहविऊण वैहाइ ते पंचावि ताणं समप्पिआ । ते नियपावुदयंघियमइणो तइया किं पि न वयासी । एयम्मि समए परुवारपरो चंदराओ १. वधाय । For Personal & Private Use Only VI चउत्थो उद्देसो ॥२००॥ .... Page #253 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥२०२ ॥ Jain Education Interna समुद्वाय आइक्खे:— 'एए पंच नराहीस!, भवंतं सरणमस्ति । अओ ताण न देहंत, दंडो समुइओ अह ॥ ६०॥ दुज्जणे विनाऽणिट्टं, सज्जणो चितए कया । सिया अण्णह को भेओ, सज्जणे दुज्जणे विय ॥ ६१ ॥ पुणो अम्हाणं एए उवयारिणो मण्णियव्वा, जओ एएसिं निमित्तेण अण्णायकुलसीलाणं अम्हाणं संबंधो संजोइओ, उवयारीसु उवयारकारिणो जगम्मि बहवो संति, किंतु अवयारीसुं उवयारकारगा सज्जणा विरळा भू संत, पुणो एसि अभयप्ययाणेण सव्वहिं भवओ बहुअजसवुड्ढी होहिइ, कयाइ तुं एवं चिंतेज्जा'जं एरिसा अवराहिणो उ अव्वस्सं दंडणीआ एव' तह वि अज्ज जाव एएहिं कारागारेसु बहुअं दुहं अणुभविअं नूणं अहुणा एयाणं अवबोहो भविस्सर, इओ पभिई कया वि एरिसं दुक्कयं न काहिरे, अण्णं च इह तु पुत्ती चैव कम्मदोसो वियाणियव्वो, जेण तीए अमुहकम्मुदयम्मि एए सव्वे निमित्तभूआ संजाया, अणे तत्थ किं कुइरे, कुट्ठिकुमारो वि एसो दयाए पत्तं अस्थि' इअ बोहगरं चंदरायस्स वयणं पमाणीकरिऊणं सो मयरज्झयनरिंदो ते पंचावि बंधणाओ मोयावित्था । तयाणिं पेमलालच्छी स-सामिस्स पुरओ नियसीलप्पहावपण सहामज्झम्मि समागतूण नियपियचंदरायचरणे पक्खालिऊणं तज्जलेण कुट्ठिस्स देहं सिंचेइ, तओ तप्पहावेण कणगज्झयकुमारस्स कुट्टो वाही तक्कालं सव्वहा विणट्ठो । तझ्या गयणत्थि एहिं देवेहिं चंदरायस्स 'जय जय' ति सदं वोत्तूण तस्स उवरिं पुप्फबुट्टी विहिआ । संपत्तदिव्वरूवो कणगज्झयकुमारो 'वीरसेनरिंद नंदण ! तुमं धण्णो घण्णो' त्ति वयंतो चंदरायस्स पाए पडिऊण नियावराहं खमावेइ, सव्वे सहाजणा १. आचष्टे । For Personal & Private Use Only) de चउत्थो उसो ॥२०१ ॥ Page #254 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्यो | उद्देसो ॥२०२॥ विम्हियचित्ता चंदरायस्स जसगुणगाणं गाइउं पयट्टिआ। एवं चंदरायस्स जसो सव्वत्थ परमं वित्थारं पत्तो। सब्वे चंदरायस्स सेवगा संजाया। तओ चंदराएण सक्कारिऊण सिक्खं च दाऊण विसज्जिा सिंहलनरवइपमुहा सव्वे तस्स निद्देसं गिहिऊण तओ निग्गंतूण कमेण नियसिंहलपुरनयरं समागया। अह अण्णया रयणीए जागरमाणो सुमरियगुणावली चंदराओ स-मणंसि वियारेइ-- ममाऽहो वासरा एत्थ, सुहेण वच्चिरे परं । गुणावलीइ भज्जाए मे होही केरिसी ठिई ॥२॥ पयाणसमए पुवं मए पंजरवासिणा । विइण्णं वयणं तीए, हा! तं वीसरिअं कह ॥६३॥ तं जहा जया हे माणुसीभावं, पाविस्सं पढमं तया । मिलिस्सामि तुमं खिप्पं, नऽनहा वयणं मम ॥६॥ एयं वयणं पेमलालच्छीसिणेहरसनिमग्गो अहं 'विस्सरियवंतो । संपयं तु केणवि उवाएण जइ तीए समागमं साहेमि तइया चिय मम वयणस्स निव्वाहो भविस्सइ, जओ 'जो निम्मलमणसा जं महेइ सो कयावि तेण न वीसरियच्चो' त्ति जगधम्मो । तम्हा जावज्जीवं सा पिययमा न मे वीसरियव्वा, एवं वियारमाणस्स तस्स पच्चूससमओ संजाओ। तओ सुहसेज्जं मोत्तूणं विहियनिच्चकम्माणुटाणो सो चंदराओ नियकरण लेह लिहिऊण नियसेवगस्स दाऊणं आभापुरि पेसेइ । तया भिच्चवरस्स लेहदाणाऽवसरे चंदराओ वएइ-हे गुणालय ! इमं लेहं केहि पि अणज्जमाणो तुं मम भज्जाए गुणावलीए तह मंतिणो १. विस्मृतवान् । २. अज्ञायमानः । ॥२०२॥ Jan E atonin For Personal Private Use Only Page #255 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण ॥२०३॥ य एगंतम्मि दिज्जाहि, जओ जइ मम विमाया तुव आगमण - समायारं वियाणिस्सइ तया सा किंपि faari कुणिहि । तओ हि तर वि गुत्तभावेण वट्टियव्वं तहिं तहा। जहा को वि न याणेज्जा, तुवागमणवुत्तयं ॥६५॥ ओ तुं रहंसि गुणावलीए समीवं गंतूणं मम वयणेण कुसलं पुच्छिज्जसु एवं च कहियव्वं देवि ! तुं चिंताविरहिया चिसु अप्पेणेव काले अम्हे आणंदमहूसवपुव्वयं एगहिं मिलिस्सामो, आभापुरीए य रज्जं सहरिसं काहामो, दुज्जणजणाणं नेत्तारं महियाई भविस्संति, अण्णं च पुंडरीयमहातित्थं, सव्वविग्घनिवारगं । इह वह भव्वाणं सव्वयाणंददायगं ॥६६॥ पवित्तगिरिरायत्थ- सुज्जकुण्डप्पहावओ । मणुअत्तं मए पत्तं जुगाइप्पहुझाणओ ||६७||| संलद्धपरमोणंदो, सुहेणेत्थ वसामि हं । तुव सीलगुणग्गामे सुमरंतो पइवासरं ॥ ६८|| सुहसायरमग्गस्स, हवइ माणसं मम । ते संगमूसुगं देवि ! सुहसु-सरिसाणणे ! ॥ ६९ ॥ सासूए सिक्खविआ तुं कया वि मं न वीसरिज्जाहि, अरुणा अम्ह समागमणे सव्वे अंतराया दूरीहूआ, परविसय-सुरहिपुप्फाओ वि हि नियदेसस्स कंटगो पिओ हवइ । इह परमाणंदो वट्टे इ, किंतु तुव सुहासरिसवयणाईं सुणिउं अहं परमुक्कंठिओ म्हि, जम्मि दिणम्मि तुमं मिलिस्तं तं चेव दिणं सहलं गणिऊण हिययगयसव्व-वृत्तंतं तइया तुम्ह पुरओ कहिस्सामि, लहुअम्मि पत्तम्मि कियंतं लिहिज्जइ ?, अओ नाऽहिंगं लिहियं । एवं वीसासपत्तं १. सूर्यकुण्ड । For Personal & Private Use Only →→→ चउत्थो उद्दे ॥२०३॥ twww.jaihelibrary.org Page #256 -------------------------------------------------------------------------- ________________ सिरिचंदरायचारण ॥२०४॥ Jain Education In सेवगवरं सुठु संबोहिऊण आभापुरिं पेसेइ । सो वि अविलंबियपयाणेण आभापुरिं आसज्ज नयरीसोहं दगुणं पहिमाणसो जाओ । तओ पच्छण्णभावेण सो मंतिणो घरं गंतूणं तल्लेहं तस्स पयच्छेइ । सो वि तं लेहं वाइऊण वियाणियसारो अईव हरिसभरिओ गुणावलीए संनिहिम्मि एगंते तं नेएइ, सो वि तं पत्तं गुणावली हत्थम्मि अप्पे । सावि तं पत्तं वाइत्ता तावंतं पमोयं हिययम्मि धरेइ, जो हियए अमायंतो नेत्तेर्हितो अंसुप्पवाहरूवेण बाहिरं निगओ । अव हरिसं पावती सा नियपियं पिव लेहं वढवित्ता उरंसि ठविऊणं भिसं आसिलिसेइ । ओ सो भिच्चो चंदरायसंदेसवयणाई सुणावेइ, तं सोच्चा परमसंतुट्टा सा समागयं तं सेवगं कहेइभिच्चवर ! अहं इमं वसंत कासइ पुरओ न पयडिस्सं, तुमं पि जहा आगओ तहा पच्छण्णत्तणेण गच्छ - जाहि एवं वोत्तूण सा गुणावली तं सम्माणित्ता नियसामिपयाणहूं लेहं लिहिऊण समप्पिऊण य विसज्जेइ । गम्म सुहडे तम्मि, कुसुमसोरहं पिव । पसरित्था पुरीमज्झे, वत्ता संगोविया विसा ॥ ६९ ॥ जह 'चंदराओ कुक्कुडदेहं चऊण मणूसदेहं पवण्णो' ति । कोउगं मण्णमाणा जणा पट्टाणम्मि तं चिय वत्तं कुणेइरे, अह चंदराओ सत्तरं इह आगच्छेज्जत्ति मणसा पत्थेइरे, सव्वाए नयरीए एगं वीरमई विणा सव्वेसिं हिययम्मि अपुव्वो आणंदो संजाओ । 'कुक्कुडीहूओ चंदराओ मणुअत्तणं संपत्ती' त्ति वत्ता परंपरा वीरमईए सुणिआ, तओ सा पलित्तकोवानला विचिंतेइ को एरिसो सत्तिमतो अन्थि, जं मए कर्ड कुक्कुडं तं मणुयरूवं विहेज्जा ?, अन्नं च सुणिज्जइ - सो इह समागंतुं कंखेइ, परंतु ममच्चित्र एसो पमाओ १. उरसि - वस । For Personal & Private Use Only चउथो उसो ॥२०४॥ Page #257 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥२०५॥ Jain Education Internationa जो सो जीवंतो विमुत्तो । वृत्तं च जायमेत्तं न जो सत्तुं, रोगं च पसमं नए । महाबलो वि तेणेव वुढि पप्प स हम्मए ॥ ७१ ॥ लहुओवि सो इह आगंतुं समीहए, परं विमूढमई तं न वियाणे, जं मिट्ठन्नभोयणव्व न तं सुकरं । 'उअ, लहुआ बिडाली महईए बिडालीए करणं डंसिउं वच्चे ति जगम्मि विवरीआ नीई इह पट्टिआ, असंभवणीअं एयं, किंतु पुव्वं चिय अहं तत्थ गंतूणं तं च निरुभइत्ता तस्स गव्वखंडणं कुणेमु, तइया एव मज्झ सिलाहा होrिs, चंदेण अज्जाऽऽरम्भ मम सिक्खा दिण्णा, 'जो अरिं जीवंतं रक्खेज्जा सो अबुहो गणिज्ज, एवं वियारिऊण सा गुणावलिं आहवेइ, आहवित्ता वएइ - 'गुणावलि ! मए सुणिअं 'जं तुम्ह भत्ता विमलापुरीए मणूसो संजाओ अस्थि, इहं च आगंतुमणो वट्टए, पुणो वि मए सद्धिं 'फद्धं काउं सो समिच्छर, मणुअभवणगव्विट्टो मूढो किल एसो नियसतिं न वियाणे, तुमं एयं वृत्तंतं वियाणमाणी वि मम पुरओ संगोवंती न आइक्खेसि, परंतु तुं तुम्ह भत्तारं पत्तं लिहिऊण विष्णवेज्जा - जं तुमए एत्थ समागंतूण रज्जाहिलासो न कायव्वो त्ति, मए वृत्ता एसा वट्टा कास वि अग्गओ तुमए न पयासियव्वा, मए सद्धि मायापवंचो न कायव्वो, जइ तुं कवडभावेण वहिस्ससि तइया मारिसी अण्णा कावि दुट्ठा नथि' ि तुम न वीसरियव्वं पुणो तुम्हेच्चयसामिणा किंपि लेहाइयं पेसिअं तं तु जलम्मि पक्खिवियव्वं, मुद्धे ! १. पश्य । २. स्पर्द्धाम् । १८ For Personal & Private Use Only) चउत्थो उद्देसो ॥२०५॥ Page #258 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिण ॥२०६॥ Jain Education Inter for अहं विमलापुरिं गंतुं महेमि, तुं एगाइणी एत्थ सुहेण चिद्वसु, अहं तं मंदमई विबोहिऊण सिग्वं पञ्चागच्छस्सं । गुणावली वएइ - 'जणणि ! एरिसं कप्पिअं वह वोत्तं भवईए न समुइयं । तु मंतप्पहावेण, जो होसी चरणाउहो । तुम्ह किवं विणा सो हि, नरतं कहं पावए ? ॥७२॥ पच्चक्खदंसणं विणा अहं एयं सच्चं न मण्णेमि । अण्णं च तुमत्तो अहिंगा सासु !, अण्णा का वि न विज्जइ । तुम्ह कज्जं मुहा काउं, कोऽण्णो पक्कलो जगे ? ॥७३॥ कास विदुज्जणस्सेयं, विलसियं एत्थ नज्जइ । तइया - तेरसीजोगो, एगहिं होज्ज दुल्लहो ॥७४॥ नाणं विगो दिण्णो, दूरओ विमलापुरी । कहं ते तत्थ गच्छेज्जा ?, संभवेज्जा कहं तु तं ? ॥ ७५ ॥ तुं विणा माय ! को सक्को ?, पावेउं 'से नरत्तणं । जइ तुव किवा होज्जा, तया सो माणवो भवे ॥ ७६ ॥ गंतुं तुं तत्थ चिंतेसि, सासु ! तं निष्फलं तव । वारिदंसणाओ पुव्वं, को चएज्ज उवाणहं ॥७७॥ तुमाओ अहं अहिगा दवखा न, जओ तुव हं सिक्खं देमु, तहवि जं विहेज्जा तं सम्मं वियारिता कायव्वं' त्ति वोत्तूणं गुणावली नियद्वाणं समागया समाणा तं चैव चिंतेइ । इओ य वीरमई नियकज्जं साहिउकामा सव्वाओ मंतविज्जाओ आराहिऊणं आराहणीए देवे आहवित्ता 'चंदराओ मणुअत्तणं पवण्णो' तओ अहुणा तुम्हे तं ववाह' ति ते देवे समादिसेइ । देवा अवि सम्मं वियारिऊण वयंति - 'वहिणि ! सूरिअकुंडप्पावेण सो मणुअचणं पत्तो त्ति सच्चं अस्थि, पहावसोहिरस्स पउरपुण्णुदयवंतस्स तस्स नरवइस्स किं पि विव १ तस्य । २. उपानहम् । For Personal & Private Use Only चडत्थो उद्देसो ॥ २०६ ॥ Page #259 -------------------------------------------------------------------------- ________________ सिरिचंद चउत्थो रायचरिणा उहेसो ॥२०७॥ रीअं काउं अम्हे न सक्का, तम्मि तुव वि पयासो निप्फलो होहिइ, एयस्स पुण्णवंतस्स रक्खगा अम्हेहितो वि बलवंता बहवो संति, ताणं पुरओ अम्हाणं का गणणा ?, तओ एयं अमुहं कम्मं न काहामो, अओ अण्णं जं कम्मं वएज्जा तं साहिस्सामु' त्ति । महाराणि ! जइ अम्हाणं वयणं मण्णेसि तइया तुमए नियपुत्तेण सद्धिं विरोहो न कायव्यो, इमं आभानयरीरज्जं तस्स समप्पित्ता तं च सम्माणिऊण तुं अहुणा सत्थमणा चिट्ठसु । एवं देवाणं वयणं सोच्चा पेच्चुअ सा वीरमई अईव कोवाउला संजाया, पुणो तेहिं बोहिआ वि सा नियहियं . अयाणंती असग्गहं न मुंचेइ, तओ दुरग्गहगसियं तं नच्चा ते अमरा नियट्ठाणं गच्छित्था । अह वीरमई स-मंतिं आहविऊण भणेइ-मंति ! अहं विमलापुरि गच्छामि, इमं आभापुरिरज्जं सम्म पालिज्जसु । मंती वएइ 'महादेवि ! अहं तुमं कहं निवारेमु ?, तुम्ह वयणं मम पमाणमेव, वच्चेउ भवई, तुव कज्जसिद्धी होउ' इअ मंतिवयणेण पसण्णमाणसा सा वीरमई तं नियं वीससणीअं मण्णेइ । तओ पयंडरूवा सा पुणो वि मंतसत्तीए ते अमरे आकड्ढिऊण तेहि सव्वेहि सद्धिं करयलम्मि किवाणिगं धरती नहमग्गेण विमलापुरि पयाइ, 'मउम्मत्ता हि पुरिसा कास वि हिययवयणं न मण्णेइरे, निवारिज्जमाणा न चिटुंति, ते उ हारिज्जमाणा चिढेइरे । वुत्तं च - जो अहिमाणओ नेव, पासए हियमप्पणो। पराजयं स पावेइ, वारिओ वि न चिट्ठइ ॥ ७८ ॥ गयणपहेण वच्चंती वीरमई मणंसि सरोसं वियारेइ-अहं चंदरायं पराजिणित्ता हतूण वा पच्छा १. प्रत्युत । २. विश्वसनीयम् । ३. कृपाणिकाम् । ।।२०७॥ Jan Education intact For Personal & Private Use Only * Page #260 -------------------------------------------------------------------------- ________________ सिरिचंदरायबरिए ૨૦૮ Jain Education Inter 1 आगच्छस्सं, किंतु 'परेसिं जं हि चिंतिअं तं तु अप्पणो सिया धुवं' ति मूढमई सा न वियाणेइ । सयं चेव सा तस्स रज्जपयाणद्वं गच्छेइ । जइ भवियव्वया विवरीआ होइ तया मई वि विवरीया एव हवइ । इह 'जाहे आभारीओ निगया 'ताहे चंदरायपुण्णपेरिओ विव को वि देवो चंदरायं उवागच्छित्ता साहेइमहाराय ! अम्हाणं वयणं अवमाणित्ता तुमं विणासिउकामा तुव विमाया एत्थ समागच्छेइ, अओ तुमए सावहाणी - होऊण ठायव्वं, किं च अज्ज पुण्णप्पहावो ते, गरिट्ठो वट्टए निव ! । देव्वेण रक्खिओ पाणी, निहंतुं ण सक्कइ ॥ ७९ ॥ 'तह विरयणाई सुरक्खियाई हवंति' त्ति नीई अत्थि, एवं देवगिरं सोच्चा चंदराओ भिसं पहिहमणो तुरिअं विमायरं अभिiतुं सज्जीभवेइ, वइर - महअसन्नाहं देहम्मि घरंतो गाढयरनिबद्ध-कडिवद्धाऽवलंबिरखम्गलओ सो एगं जच्चतुरंगं आरोहित्ता गयणंगणुड्डेंत - विहग - गहण - पक्कल - हयारूढ भूरि - विक्कमरेहिर- सत्तसहस्स सामंतसमूह परिवरिओ मिगयाभिसेण विमलापुरीए बाहिरं निम्गओ । कियंतं दूरं गंतूणं परिओ निरिक्खमाणेण तेण नहमग्गेण समागच्छंती सा वीरमई दूरओ दिट्ठा, मुहाओ कोवानलजालं उच्चमंतिं इंगालसयडिं पिव- उद्दित्तदेहं तं विलोइऊण पसण्णचित्तो चंदराओ 'इमा मम आभापुरीए आगमणनिमंतणङ्कं समागच्छे ' ति मुणे । वीरमई विदूरओ समागच्छंतं चंदरायं पासेइ पासिऊण आगासत्थिआ चेव भणेइ-चंद ! सुठु कयं जंतुं इह आगओ सि, महत्तणं पवण्णो तुं कुक्कुडभावं वीसरिओ सि, तह य तव ससुरपक्खिरण केण वि १. यदा। २. तदा । ३. अङ्गारशकटीमिव । For Personal & Private Use Only उत्थो उसो ૨૦૮॥ Page #261 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥२०९॥ इह आगच्छंतो कहं न निवारिओ सि ?, मइ जीवंतीए समाणीए तुं आभापुरीए आगमणं वंछेसि किंतु तं निष्फलमेव, जओ 'उट्टो नागरवल्लीदलाई चव्विउंन अरिहेइ, रे मूढ ! अहुणा मम संमुहं किं विलोएसि 2, तुमं जीवंतं न मोच्छिस्सं, तओ तुमं सत्तरं नियाहिलसियदेवं सुमराहि । अहं पि पेक्खेमि-जं तुं रणम्मि केरिसं खत्तियत्तणं दावेसि ?, तओ चंदराओ परमपसमभावं धरिऊण साहेइ मायर ! तुं मुहा कोवं, मा कुण नमिरे मइ । कया वि ते पमाएण, विरुद्धं न कयं मए ॥ ८० ॥ मए समं रणं किच्चा, कहं सोहं लहिस्ससि । तं हि कज्जं विहेयव्वं, पज्जेते जं सुहंकरं ॥ ८१ ॥ मज्झ एहिं हियद्वाए, तए जं उवदंसियं । तं तुमं सुमरिज्जाहि, जओ होज्ज सिवं तव ।। ८२ ॥ मण्णे तुं नूयणं किं पि, कज्जं काउं इहागया । चरियं तव जाणामि, कहिउं तं असंपयं ॥८३॥ 'खीणपुणे ! तुं पुणो अहिलजगभारं किमहं वहेसि ?, अप्पणो महत्तणं मुहा पयडेसि, जओ तब उस्संगम्मि छ्गणमेव वट्ट, अओ बहुअं अहिमाणं मा कुणाहि' इअ चंदरायस्स वयणं निसमिऊण अईव रूसिआ पयंडसरूवा पाविणी दुट्ठा वीरमई पढमं चिय खग्गेण चंदरायं पहरेइ, सो असी पुण्णप्पहावेण पुष्पदलपि त कवय अप्फालिऊण तओ उच्छलित्ता वीरमईए वच्छंसि लग्गित्था, तस्स पहारेण सा धरणीए पडिआ । पुणो सो खग्गो चंदरायस्स समीवं समागओ । सो वि तं खग्गं मोत्तिएहिं वड्ढाविऊण गिण्s । तओ सो विण्हुकुमार-नमुइदितं वियारिऊण 'दुज्जणाणं समुइयफलं दायव्वं' त्ति झाइत्ता वीरमईए उवरिं करुणं अकुतो For Personal & Private Use Only →→→→ चउत्थो उद्देसो ॥२०॥ Page #262 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि ॥२१०॥ Jain Education Inter केसपासेण तं वेत्तणं नहंसि चक्कव्व भमाडिऊण रयगो वत्थं पिव सिलायलग्मि अप्फालेइ, तओ सा निरुद्धसासूसासा सज्जो मरिऊण छट्ठि निरयभूमिं गच्छत्था । अहो पाविट्ठलोगाणं, पावकम्माणुभावओ । सुलहा दुग्गई मण्णे, दुल्लहा सुगई पुणो ॥ ८४ ॥ तझ्या चंदरायसिरंसि कुसुमबुद्धि विहेऊण देवा गयणम्मि जयजयसद्दं कुणेइरे, वीरमई तहिं गाढयरनिरयवेयणं अणुभविऊण भवसायरम्मि दीहकालं भमिहिर । जो हि धम्मिअपुरिसेहिं सद्धिं बरं बहेइ सो दुरंतं दुक्खं लहेइ । तओ चंदराओ घेरिदुट्ठसल्लं समुद्धरिऊण तुरियनिणायपुव्वयं विमलापुरिं समागओ । मयरज्झयनरवई जयदुंदुहि - निणायं सुणमाणो अप्पमेय- पमोयभरं आसज्ज समहं अप्पकेरं अद्धरज्जं तस्स पदेइ । महादरस निमरगा पेमलालच्छी पइदिणं विरइयंजली विणयनमिरा खर्णपि नियपियसंनिज्झं अचयंती पंचिंदियविसयहभोगविलासर सासत्ता संजाया । अह चंदराय पुण्णपेरिओ को वि देवो गयणपण आभापुरिं गंतूणं गुणावलीए पुरओ वीरमईए मरणव निवेण सद्वाणं गओ । सुहासरिसं तव्वयणं सोच्चा परमपहिट्ठहियया गुणावली सिग्धं नियमति आहवित्तातं वृत्तं साहेइ । सो वि संतुहमणो वरइ-देवि ! खंजमंजारिगव्व अम्हाणं पए पर अमुहं सउणं जा कासी सा निणं पत्ता तं सोहणं जायं, अहुणा सव्वभयं विणद्वं, गेहंमि य परमा संती संजाया । तओ सो मंती इमं वृत्तंतं पडहुग्घोसेण सव्वाए नयरीए पयडेइ । सुणिय- वीरमईमरणवट्टा पउरजणा हरिसियचित्ता चंदरायसणिक्काउरा तस्साऽऽमंतण एगेण दक्खपुरिसेण सद्धिं सिग्घं विमलापुरीए पत्तं पेसेइ । त १. शकुनम् । For Personal & Private Use Only चउत्थो उसो ॥२१०॥ Page #263 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥२११॥ Jain Education Internat पसण्णवयणा गुणावली नियमणंसि चिंतेइ-मम चित्तहरो पिययमो अहुणा सोरट्ठदेसेसु संठिओ अस्थि, पेमलालच्छी विनियबहिणित्तणं जहत्थिअं सिद्धं विहियं, जओ तीए पयासेणेव मम भत्ता मणूसत्तणं पत्तो, तह वि तीए मम सेवक्कीभावो उवदंसिओ । जओ नियभत्ता भोलविऊण तत्थच्चिय निरंभिओ । अहुणा कोवि तत्थ गंतूणं तं वज्जा 'जं ससुरगेहनिवासेण पुरिसो लहुत्तणं पावेइ', तओ सो सिग्धं इह आगच्छेज्जा, किंतु मम एरिसाई वयणाई को तस्स कहेज्जा ?, केई वयंति - पुव्वपरिणीआ इत्थी पुरिसस्स अईव पिययमा हवे, के वि कहेइरे - जं नूयणं तं वल्लहं होइ, उअ, परिपुण्णपयासियं पि पुण्णिमाससंकं को विन पासेइ लहु पि बीया मकं सव्वे पेक्खेइरे, तह मम पिओ वि पेमलालच्छि चेव देक्खड़, सासूवयणं अणुसरंती अहं तस्स अणिट्टा संजाया, तह जहिं कुक्कुडत्तणं पत्तं तहिं आगमणं तस्स कहं रोए ?, किंतु सो तं न याणे जं अहं तु पियदंसणाहिलासिणी पिएण विणा अईव कट्ठेण दिवहारं निम्गमेमि, निसा वि मम अंसुजलभरियवसणेण वेईआ हवइ, मम सरीरं विरहानलेण डज्झमाणं अस्थि, पियसंजोगजलेण विणा तस्स *पसमो कहं होज्जा ? एवं विलवंतीए तीए पुरओ एगो मुगो समागओ, सो मणूसवायाए तं वएइ - मिगनय! केण तु बाहिज्जमाणा सि ?, दीणमुही कहं च दीससि ?, देवयाहिट्टिओ हं विहगो म्हि तओ तव दुक्खवत्तं मज्झ निवेइज्जसु, जं सुणिऊण सिग्धं तुमं दुक्खविमुत्तं कुणेमु । सुगस्स एरिसं वयणं अच्छेरं पवना गुणावली वएइ पक्खिराय ! मम सामी विदेसे अस्थि, तं चैव मम दुक्खं, तह मम संदेसवयणं यण्णित्ता १. सपत्नीभावः । २. रोचते । ३. व्यतीता । ४ प्रशमः । ५. आकर्ण्य । For Personal & Private Use Only) चउत्थो उसो ॥२११॥ Page #264 -------------------------------------------------------------------------- ________________ चउत्थो सिरिचंदरायचारिप उद्देसो ॥२१२॥ पि तहिं न को वि नएइ, तत्तो वि इह पियस्स संदेस को वि न आणेइ, एएण दुक्खेण अहं दुहिय म्हि । मज्झ हिययवेयणाबटुं तु केवली एव वियाणेइ । सुगो वएइ-बहिणि ! तुं चिंतं मा कुणाहि, पत्तं लिहिऊण मम समप्पेसु, अहं तुम्ह सामिणो हत्थम्मि नियहत्थेणेव तं दाहिस्सं । नयणनिज्झरंतबहुअंसुभरियवयणा रुयंती सा तुरियं तुरियं पत्तं लिहिऊण मुइकियं किच्चा सुगस्स देइ, सो विगहीयपत्तो आगासमग्गेण वच्चंतो कमेण विमलापुर गंतूणं चंदरायस्स हत्थम्मि पत्तं समप्पेइ । चंदराओ वि तं पत्तं 'उम्मुहिऊण वाइउं पवट्टिओ। आभापुरीओ तुव भज्जा गुणावली सप्पणयं विष्णवेइ-वल्लह ! वियोगदहपीलिअं मं वियाणिऊण सिग्धं इहागमणे किवादिट्ठी कायव्वत्ति अत्थओ इयंतं विण्णायं अवरं च अंसुजलपारण विलंपिकं पत्तं संपुण्णं सम्मं तेण न वाइ। तओ बियाणियपत्तभावत्थो सो विचिंतेइ-अहं इह संठिओ म्हि, मम पिययमा गुणावली तत्थ एगागिणी कई वासरे जावेज्जा ?, तह आभापुरीए पयापालणं राणीए य रक्खणं मए कायव्वं, जो तीए सह बालत्तणाओ अखंडिओ सिणेहो अस्थि । एवं पत्तदंसणाओ राइणो तीए मिलणसरिसो संजाओ आणंदो खणेण विसायरूवेण परिणओ । तओ गुणावलीवियोगदुक्खेण विसण्णमाणसं पियं दट्टणं पेमलालच्छी पुच्छेइ-सामि ! किं वियारेसि ?, किं तुम्ह नियदेसो संभरिओ ?, अहवा पढमा पिया किं सुमरिआ ?, एसो सोरट्ठदेसो अभिणवा य एसा भज्जा कि तुव न रोएइ ?, नाह ! जइ गुणावली एव समरणपहम्मि समागया सिया, तेण य विसायवंतो १. उन्मुद्द्य वाचयितुम् २. अश्रुजलपातेन । ३. स्मरणपथे । ॥२१॥ Jain Education inte For Personal Private Use Only Page #265 -------------------------------------------------------------------------- ________________ उद्देसो सिया तइया तं इह समाहवेसु, अहं तयाएसपालिणी सया किंकरिव तं सेविस्सामि । अन्नं च जइ मम पिउणा सिरिचंद-भा इमं सोरट्ठदेसरज्जं तुम्ह समप्पिअं, तइया सुहेण तुं तं रज्जं पालेसु, मुहम्मि समागयं कवलं मोत्तुं किं वियारायचरिपा रेसि?। चंदराओ वएइ-चंदाणणे ! अज्ज मम आभापुरी नयरी रायविरहिआ सुण्णा वट्टेइ, निन्नायगस्स देसस्स ववत्था को संभवेज्जा ?, वीरमईए अइपीलिआ पच्चंतभूमिवइणो वि अहुणा नियदेसं अच्चंत उवद्दवंति, ॥२१॥ तो ते वि तत्थ गएण मए अवस्सं वसीकायव्वा, तओ पत्तं समागयं अत्थि, अओ पिए ! इह कहं चिट्ठामु । तओ इअ पियवयं सोच्चा, रहस्सं तस्स वेयइ । बुद्धिमंता हि जाणंति, गूढवुत्तं पि सत्तरं ॥८५।। सा वि पइभत्तिपरायणा सा तस्स वयणं अणुमण्णेइ । तओ चंदराओ मयरज्झयनरवई गंतूणं नियसव्ववुत्तंतं निवेइत्ता भणेइ-नरवइ ! आभापुरीए आगमणटुं आमंतणं समागयं, तो तत्थ अवस्सं गमणं विहेयव्वं, तस्स रज्जस्स वि रक्खणं कायव्वमेव, अहुणा सा नयरी रायाणं विणा सुण्णा वट्टइ, भवया मम बहुविहं परिपुण्णं सुहं महत्तमं च पयं समप्पियं, तेण भवंत मोत्तणं तहिं गंतुं न मे रोएइ, मज्झोवरि महतो उवयारो तुव अत्थि, तुम्हेच्चयसिणेहपासनिवद्धो तुम कया वि न वीसरिस्स, अओ किवं काऊणं अहुणा तहिं गमणाय अणुण्णं देसु, जो तत्थ गंतूणं नियरज्जं पालेमु । अण्णं च खेमपत्तं किवं किच्चा, पेसियव्वं ममोवरिं । समए सुहसमायार,-प्पयाणाऽऽणंदकारणं ॥८६॥ मइ नेहो जहा अत्थि, धरियन्वो सया तहा । वीसरिस्सं कया हं न, उवयारगुणं तुव ॥८७॥ ॥२१३॥ Jan Education International For Personal & Private Use Only V w ww.jainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरि‍ ॥२९४॥ Jain Education Inter इअ चंदरायवयणाई सोच्चा मयरज्झयनरवई तहिं वासाय बहुए उवाए कासी, तहवि सो नियवियारं न मुंचे, तओ मयरज्झओ वएइ - 'राईद ! मउम्मत्तो करी करम्मि न चिट्ठे, निबद्धे 'करिसगे किसी न हवइ, मग्गियाई आहरणारं सव्वया न चिट्ठेइरे, पाहुणिआ गिहम्मि सइ न वसेज्जा, वैइएसिएहिं सद्धिं नेहो सया किं थिरयं लहेज्जा ?, तुमं निरोद्धुं हं असक्को, तओ सुहेणं तुं नियनयरिं वच्चाहि, तुं इओ उ गच्छिहिसि, किंतु मम हिययमज्झाओ जइ गच्छिज्जाहि तया तुमं पंसंसारिहं गणेमि त्ति बहु जुत्तिजुत्तवयणेहिं विबोहिओ चंदराओ नियनिबंधं न चएइ, तया सो तं गंतुं अणुजाणे । तओ सो तस्स गमणाय पयाणसव्वसंभारसज्जीकरण सेवगे आदिसेइ । चंदराओ पहरिसियमणो नियाऽऽवासं गंतूणं स- सामंतवग्गे सज्जिउं साहेइ । इओ मयरज्झओ निवई पेमलालच्छि समाहविऊणं वएइ - 'पुत्ति ! तुं अम्हाणं गुणरयणकरंडिया अईव पिया सि, तुव नाहो अप्पणो आभापुरिं वच्चिरं अहुणा उस्गो अत्थि, बहुअं विबोहिओ वि सो न चिट्ठा, तओ तव तहिं गंतुं किं अहिलासो अस्थि ?, अहवा इह ठाउं तुं इच्छसि' ? । पेमलालच्छी भणेइ ताय ! तुं किं न याणेसि, सईणं चरियं वरं । 'छाहिव्व नियभत्तारं, सई नेव विमुंच ॥ ८८ ॥ ओ अहं नियभणा सद्धिं गच्छिस्सं, पुरा वि तेण पयारिया हं असहेज्जपीडं अणुभवित्था, अहुणा तेण विरहिया खणं पि इह न ठाइस्सं ति वयणं सोच्चा मयरज्झएण नरवरणा 'एसा पइर्भात्तपरायणा अस्थि' तओ तीए गमणमेव सोहणं ति वियाणियं । तह पेमलालच्छीए गमणाहिप्पायं नच्चा तीए १. कर्षके । २. प्राघुणिकाः । ३. वैदेशिकैः । १. छायेव । For Personal & Private Use Only →→→→→ चड़यो उसो ॥२९४॥ Page #267 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिणा चउत्थो उद्देसो ॥२१५॥ जणणी चिंतेइ पुत्तं जायं वरं मण्णे, नियगेहविहसणं । पुत्तिं दक्खमवि मण्णे, परगेहस्स मंडणं ॥८९॥ पुत्तीमंता परायत्ता, परगेहसुहंकरा । पुत्तीणं 'सयगेणावि, सुण्णं होइ गिहं नियं ॥९०॥ परिणीआ सया पुत्ती, भत्तारं चिअ पासइ । पिउहरं न चिंतेज्जा, जणगवच्छला वि सा ॥९॥ पुक्खलधणपुण्णं ससुरगेहं पि सा सुआ साहारणवित्तसहियजणगभवणाओ वि धणं नेउं महेइ । नीईए वि कण्णगा मुत्तिमई चिंता कहिया-वुत्तं च किं लटुं लहिही वरं पिययम, किं तस्स संपज्जिही । किं लोयं ससुराइयं नियगुणग्गामेण रंजिस्सए । किं सील परिपालिही पसविही, किं पुत्तमेवं धुवं । चिंता मुत्तिमई पिऊण भवणे, संवट्टए कन्नगा ॥१२॥ इअ वियारंती महादेवी रायाणं वएइ सामि ! पुत्तिं वियाणाहि, पियसोक्खाणुसारिणिं । जोव्वणं दुद्दमं मण्णे, जुवईणं पियं विणा ॥१३॥ 'अओ पिएण सद्धिं सा गच्छेउं' त्ति । तओ पेमलालच्छीए मायापिअरा तं सज्जिऊण मणरुइरकर दासदासीवग्गं सयणाऽऽसणवसण-रयणाभूसणाई वरवाहणाई महुरखज्जपयत्थे य तीए अप्पिति । तओ चंदराओ हयरयणं आरोहित्ता तहिं समागंतूण नरवरई पणमित्ता पयाणाणुण्णं मग्गेइ । अह सिंगारसज्जियपेमलालच्छि वाहणम्मि उववेसिऊण सभज्जो मयरज्झयनरवई चंदरायं वएइ-राय ! अज्ज जाव तुम्ह थैवणिया १. शतकेनापि । २. स्थापनिका । ॥२१५॥ Jan Education inte For Personal & Private Use Only W ww.jainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥२१६॥ Jain Education Inter विव मए एसा सुआ सुरतरुव्व रक्खिया वड्डिया य अज्ज तं तुव समप्पेमि, जह तीए पइट्ठा बड्डेज्जा, तह सुद्धं तं पालिज्जाहि, मुद्धा एसा बालिगा कया वि गेहाओ बाहिरं न निग्गया, कत्थ वि तीए अवराहो होज्जा, तए सो खतव्वो । मायापिऊण सुआए विरहो सल्लव्व असहेज्जो सिया, तं पेसिउं चित्तं न उच्छहेर, तह विपणा सह गच्छतिं तं निरोद्धुं न तरेमि, तुम्हेच्चयं इमं रज्जं, तं पालिउं पुणो इह सिग्घं तुं आग च्छाहि, वडसाहव्व तुम्ह मणोरहा वित्थारं पावेंतु । तओ पेमलालच्छि आलिंगिऊण तीए जणणी साहेइवच्छे ! ससुरगेहं गच्चा सयायारेण नियपिउणो परद्वं वड्ढाविज्जसु, सविक्कि जिट्टवहिणि पिव मणिऊणं विणयनमिरा तीए वयणं पालिज्जाहि । सासू ससुरा गेहम्मि न संति तओ पिययमस्स चित्तं संपुण्णं अणुसरिज्जाहि, केण विसद्धिं 'मुहा रोसं न कुणाहि । तुं दक्खा सित्ति जाणामि, पमाओ होज्ज नो तव । तह वि अम्हाणमायारो, तेण हियं वयामि हं ॥ ९४ || समागयम्मि कट्ठम्मि, धम्मज्झाणपरा सया । तुमं सद्धम्मिकिच्चेसु, पमायं मा हिज्ज || ९५|| धरियव्वं न मुद्धत्तं, जत्थ तत्थ कया वि हि । दाणपुण्णाइकिच्चेसु मा विग्धकारिणी भव ॥९६॥ जहारिहं उभयकुलवुढिकारिगा सुहेण चिट्टिज्जसु त्ति वोत्तणं विओगदुक्खेण दुहिआ अंसुधाराहि तं ण्हवेइ, पेमलालच्छी वि मायापिऊण विओगे बहुदुक्खं धरेइ, तीए बालत्तणसहचारिणीओ सहीओ सव्वओ एगहिं मिलिना तव्विओगदुहियाओ तत्थ समागयाओ । पेमलालच्छीए ताओ सिणेहगब्भियवयणेहिं उवसा १ शल्यवत् । २. मुधा । For Personal & Private Use Only ÿÿÿÿÿ चउत्थो उ ॥२१६॥ Page #269 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥२१७॥ मियाः । तइया गयणम्मि संठिआ खेअरा वि निरुंमियनियरहा खणं तहिं चिट्ठेइरे । तओ ससिणेहदिट्ठीए सव्वा संभासिऊण पेमलालच्छी पयाणदिसं गिण्हे । अह सासू, चंदरायस्स भालम्मि कुंकुमेण तिलगं काऊण करकमलम्मि पुव्वपुण्ण पुंजसरिसं नालिएरफलं पयच्छेइ । तओ चंदरायसमाइट्ठा सेणिगा तेण सह पयाणं कुणेइरे । दुंदुहिनिणाएण दिसाओ गज्जाविंतो मयरज्झयनरवणा अणुसरिओ चंदराओ नयरीमज्झमग्गेण निग्गच्छंतो चेउप्पहम्मि समागओ, तत्थ पउरजणा मुत्ताहलेहिं तं वढावेइरे, तग्गुणे गायंतीओ जुवईओ पेमलालच्छीसहीओ य 'चंदराओ चिरं जीवेउ' त्ति आसीसं rest | पुणो इह नयरीए सत्तरं समागंतूणं दंसणं दायव्वं, अम्हे तुव मंगलदीवं काहिमो । एवं सव्वेसि सुहासीसं घेण ते सव्वे साणंद समहं ससोहं च गच्छंता सिद्धायलगिरिवरस्स समीवं समागया, तत्थ य तलहट्टिगं संपप्य सनुराइपरियण- परिवरिओ चंदराओ सिरिउसहजिणीसरस्स थुई कुणतो महातित्थं वंदेइ थुणेइ यनमुक्कारसमो मंतो, सतुंजयसमो गिरी । सुज्जकुंडभवं नीरं न संति भुवणन्तए ॥९७॥ किच्चा पावसहरसाई, हच्चा जंतुसयाणि य । इमं तित्थं समासज्ज, तिरिया वि दिवंगया || ९८ || सत्तुं जयं हि शात्ता, नमिअ रेवयायलं । गयपए सिणाइत्ता, पुणो जम्मो न विज्जइ ॥ ९९ ॥ जो दिट्ठो हरए पावं, णओ हणइ दुग्गई । सिद्धगिरी जएज्जेसो, अक्खयाणंददायगो ॥१००॥ इअ थुई पढिऊण विमलायलगिरिवरं आरोहिऊण उसहप्पहुं च अच्चिऊण कमेण य सव्वाई चेहयाई १. चतुष्पथे - चौटू । २. रेवताचलम् । १९ For Personal & Private Use Only) चउत्थो उद्दे ॥२१७॥ Page #270 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए चउत्थो उहेसो ॥२१८॥ KAREKKKKRKEKKERRREK वंदिऊण पच्छा तलहट्टिगाए समागओ । तओ चंदराओ मयरज्झयनरवइपमुहे सव्वे निवत्ताविऊणं आभापुरि पड़ पयाणं विहेइ, मयरज्झओ नरवई तं आपुच्छिऊणं विमलापुरिंगच्छित्था। सपरिवारो सिवकुमारो वि चंदराएण सद्धिं निस्सरेइ सो मग्गम्मि पच्चहं नवनवनाडगाइं कुणंतो तस्स चित्तं रंजेइ । एवं चंदराओ निरंतरं पयाणं करितो विविहदेसे पेक्खमाणो अणेगनरिंदगणे नियाहीणे विहेतो, नियसेण्णम्मि वुइडिं कुव्वंतो पए पए पइपुरं नरवइकण्णाओ परिणयंतो कमेण पोयणपुरनयरं समागच्छित्था, तस्स परिसरम्मि ससेण्णो स निवासं विहेइ । तं चेव एवं नगरं, जत्थ पुरा चंदराओ कुक्कुडभावेण तहिं समागओ, तस्स य सैरं सउणं मन्निऊण सेटिपुत्तो लीलाहरो जो विदेसं गओ आसी, सो दइव्वजोगेण तम्मि चेव दिणम्मि विदेसाओ गिहम्मि समागओ, तओ तस्स अहिलकुडुंबवग्गम्मि आणंदो पयट्टिओ होसी । तस्स लीलाहरस्स पत्तीए लीलावईए कुक्कुडेण समं परमो सिणेहो तइआ अणुबद्धो आसी, सा कुक्कुडत्तणसिणेहं सुमरंती नियप्पियस्स अणुण्णं घेत्तूणं चंदरायं स-धरम्मि भोयणटुं निमंतेइ, बहुविह-साइटभोयणजाएहिं तस्स भत्ति विहेइ, सो वि चंदराओ तं नियबहिणीसमं मण्णंतो वत्थाहरणाईईि तं सक्कारेइ, तओ तीए निद्दसं घेत्तूणं नियावासम्मि समागओ। तम्मि दिणम्मि रयणीमज्झम्मि जं जायं तं मुणेह इओ य देवसहासंठिओ देविंदो सुराणं पुरओ भणेइ-'जंबुद्दीवे भरहखेत्तं अत्थि, तत्थ आभानयरीए चंदनरीसरो रज्जं पसासेइ, तस्स अवरमाऊए वीरमईए सो कुक्कुडो विणिम्मिओ, सो सिद्धायलं गओ समाणो ॥२१८॥ १. स्वरं शकुन मत्त्वा । Jan Education Internal For Personal & Private Use Only ... w.jainelorary.org Page #271 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उहेसो ॥२१९॥ महातित्थप्पहावेण मूरिअकुंडनिमज्जणेण य मणूसत्तणं संपत्तो, सदारसंतुट्ठो सीलव्यओ सो अहुणा पोयणपुरम्मि चिट्ठइ, मेरुं पिव तं नरिंदं सीलाओ चालिउं देवो विज्जाहरो वा को वि न सको' इअ सक्कवयणं सोच्चा असद्दहंतो को वि देवो तं परिक्खिउं सज्जो मज्झरयणीए पोयणपुरम्मि समागओ, सो अच्चतमजोहरं विज्जाहरीरूवं विउविऊणं उज्जाणमज्झम्मि करुणसरेण रुवइ, निद्दाविरहिओ चंदराओ रुयणसई सोच्चा विचिंतेइ-अहो ! अहुणा अड्रहरत्तसमए दुहिणी काई अबला अत्थि जा एवं रोअइ, तीए निरिक्खणं कायव्वं ति वियारिऊणं परुवयारिक्कपरो सो एगागी खग्गहत्थो सज्जो रोयणसराणुसारेण वच्चंतो उज्जाणस्स "निउंजभागम्मि समागओ, तहिं कामदेवदीवमालं पिव दिव्वालंकारविहसियदेहं तं विज्जाहरि पासिऊणं विम्हयमावण्णो सो पुच्छेइ-सुंदरंगि ! तुं एगागिणी मज्झरत्तीए केण दुक्खेण इह संठिआ रोएसि ?, का सि तुम ?, ममाओ भयं मा संकसु, जं दुक्खं तुम्ह अस्थि, तं निस्संकमाणसेण मम कहेसु, तुम्ह दुक्खं अहं दूरीकरिस्सामि । एवं चंदरायस्स वयणाई सुणिऊण सा कहेइ-आभानरवइ ! अहं विज्जाहरस्स दुक्खसायरनिमग्गा पुत्ती अम्हि, मम वुत्तंतो अकहणीओ अस्थि, मम कूरसहावो सामी रूसिओ मए सद्धिं किलेसं विहेऊणं दीणं मं इह मोत्तूण कत्थ वि सो गओ, अविहेयव्वं तारिस अकजं तेण कयं, अणाहा हं कत्थ गच्छामि ?, अबलाए मम का गई होहिइ ?, तेण कारणेण 'निराहारा दीणा हं रोएमि वुत्तं च - १. रुदनशब्दम् । २. सद्यः । ३. निकुन्जभागे । ४. निराधारा । ।।२१९॥ in Education interna For Personal & Private Use Only T w.jainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप चउत्था उद्देसो ॥२२०॥ दुब्बलस्स बलं राया, बालाणं रोयणं बलं । बलं मुक्खस्स मोणत्तं, चोरस्स 'अणओ बलं ॥१.१॥ __ अहुणा तुं मज्झ अक्कंदं निसमित्ता इह आगओ सि, अओ मम रक्खणं विहेसु, रुयंति मं चइउं न अरिहेसि, तुं भज्जाभावेण में अंगीकरिऊणं दुक्खसागराओ उद्धराहि, जगम्मि तुव जसो वुढि पाविहिइ, खत्तियनरा सरणागयवच्छला सुणिज्जति, अओ खत्तियनरवसह ! तुं मम पत्थणाभंग मा कुणाहि, परुवयाराऽऽसत्तं पुत्तं काई एव जणणी पसवेइ । वुत्तं चनियउअरपूरणे वि हु, असमत्था तेहि किंपि जाएहिं । सुसमत्था जे न परो, वयारिणो तेहि वि न किंपि ॥१०२॥ परपत्थणापबन्नं, मा जणणि ! जणेसि एरिसं पुत्तं । मा उअरे वि धरिज्जसु, पत्थिअमंगो कओ जेण ॥१०३॥ विहलं जो अवलंबइ, आवइपडियं च जो समुद्धरइ । सरणागयं च रक्खइ, 'तिसु तेसु अलंकिआ पुढवी ॥१०४॥ __ तुव आगिई एव परुवयारितणं सूएइ, अओ तुव सरणं चेव मम अस्थि । चंदराओ तीए विलयाए वयणं सोच्चा वएइ-महे ! सुकुलुब्भवाणं इत्थीणं एरिसं वयणं वोत्तुं न समुइयं, खत्तिया परदारपसत्ता न हुवेइरे, सुहगे ! जा वणिया परपुरिसं महेइ, तीए मुहंपि अदंसणीअं चिय, अइमहुरंपि परुच्छिद्रं पक्कन्नंउत्तमजणा नेव जेमेइरे, उच्छिद्रं अन्नं तु काग-सिगालाइणो भक्खंति, हरिणाहिवई अप्पणा हयं गयमेव खाएइ । अओ मुद्धे ! अजुत्तं वयणं मा वयाहि, जइ तुं कहेसि, तइया अहं तव भत्तुणा सह संगम कारेमि, एयम्मि जगम्मि अकुलीणा जे संति तेच्चिअ परजुवइरया हुवेइरे । वुत्तं च १. अनयः । २. त्रिभिस्तैः । ३. वनितायाः । ५. परोच्छिष्टम् । ॥२२०॥ Bin Education inten For Personal Private Use Only Tww.jainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥२२९॥ अलसा होह अकज्जे, पाणिवहे पंगुला सया होह । 'परतत्तीसु अ बहिरा, जच्चंधा पर कलत्तेसु ॥ १०५ ।। जो वज्जइ "परदारं, सो सेवइ नो कयाइ परदारं । सकलत्ते संतुट्ठो, सकलत्तो सो नरो होइ ॥ १०६ ॥ ते कह न वंदणिज्जा ?, रूवं दट्ठूणं परकलत्ताणं । धाराहयव्व वसा, वच्चति महिं पलोअंता ॥ १०७॥ सुविसुद्ध सीलजुत्तो, पावइ किति जसं च इह लोए । सव्वजणवल्लहो च्चिय, सुहगइभागी अ परलोए ।। १०८ ।। "वर अग्गिम्मि पवेसो, वरं विसुद्रण कम्मुणा मरणं । मा गहियव्वयभंगो, मा जी अं खलियसीलस्स ॥ १०९ ॥ er कुलीन पाणते वि निंदियं कज्जं कयावि न समायरंति । एवं चंदरायस्स वयणाई सोच्चा उक्कडरोसा सा विज्जाहरी त भणेइ - जइ मम पत्थणं न अंगीकरेसि, तइया तुं खत्तियकुलसमुप्पन्नो न, अहुणा जइ मं न गिव्हिहिसि तो हं तुव इत्थीहच्चापावं दाहं, तओ किवं काऊण खत्तियकुलजाओ सि, परकज्जरओ जइ । तो मे सरणहीणाए, वयणं अणुमण्णसु ॥ ११० ॥ चंदराओ साहे- ' सुंदरि ! इत्थीहच्चापाओ वि सीलभंगपावं अहिगयरं कहिज्जर, सुणसु तुमं - पुरा दासर हिरामस्स पति 'सीयं अवहरंतो दसमुहो मच्चु लणं दुग्गई गओ, पंडवभज्जं दोवई हरंतो पउमुतरो नरवई दुहिओ जाओ, अहल्लाए संगमाओ इंदो गोयमरिसिणो सावाओ देहम्मि सहस्सभगत्तणं संपत्तो, हिमालयसुर्य पंव्वई अहिलसंतो भैसमंगओ असुरो भैंसमीभूओ, एवं परदारसंगरओ को लोगम्मि १. परकथासु । २. परदारान् । ३. परद्वारम् । ४ स्वकलत्रे । ५. सकलत्रः । ६. वरम् । ७ जीवितम् ८. सीताम् । ९ दुःखितः । १०. पार्वतीम् । ११ भस्माङ्गदः । १२. भस्मीभूत | For Personal & Private Use Only) चउत्थो उद्देसो ॥२२९॥ www.jaiinelibrary.org Page #274 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥२२२॥ Jain Education Intentatio सुही संजाओ ?, जो हि अखंडियं सीलव्वयं पालेइ सो इहयं सुहं अणुभविऊण सासयं अव्वाबाहं सुहं oes, इत्थओ भवजलहिम्मि निमज्जण सिलासरिसा हवंति, तओ ताओ चइऊण अणेगे भविया भवसमुद्दाओ पारं पावित्था | लोहपुत्तलिगं पिव परजुवई आलिगिऊणं कियंता पुरिसा भवण्णवम्मि निम्मज्जिआ अज्ज वि ते बाहिरं न निग्गया, किं च ललियंगकुमारो वि, परित्थीसंगमुस्सुगो । असज्झदुक्खमावण्णो, कामभोगंधिओ जडो ॥ १११ ॥ वृत्तं च संसारे हयविहिणा, महिलारूवेण मंडियं पासं । बज्झति जाणमाणा, अयागमाणा वि बज्झति ॥ ११२ ॥ गंगाइ वालुअं सायरे, जलं हिमवओ य परिमाणं जाणंति बुद्धिमंता, महिलाहिअयं न याति ॥ ११३ ॥ उन्नयमाणा अखलिअ - परक्कम सुपंडिआ वि गुणकलिआ । महिलाहि अंगुलीसु अ, नच्चाविज्जति ते वि नरा ॥ ११४ ॥ अहं आरिस मुरुक्खो न, जओ वियाणंतो समाणो भवम्मि भमिऊण असज्झदुक्खभायणं हवेमु ? | इत्थीहच्चाभरण सीलव्वयभंगस्स कारगो अहं न होमि, इह अग्गिणा दड्ढो एगम्मि भवम्मि दुहं पावेइ, परंतु कामदहणेण जलिओ नरो बहुअभवेसु दुक्खसहस्साई लहेइ, तुं किल मम धम्मवहिणी अहवा धम्मजणणी सि, तम्हा उच्चकुलसमुप्पन्नाए तुव एरिसवयण- वियारो वि न समुइओ' । एवं सीलव्वयम्मि दिव्यरमई चंदरायं पासिऊ सो देवो विज्जाहरीरुवं चइत्ता नियरूवेण तहिं पयडीहूओ, सच्चपइण्णस्स चंदरायस्स सिरम्मि पुप्फबुट्ठि विऊणं सो वrs - घण्णा तुम्ह मायपियरा, जेहिं तारिसी सीलगुणुवेओ उत्तमो नंदणो लद्धो । तुं पि जारिसो For Personal & Private Use Only चउत्थो उद्देसो ॥२२२॥ Page #275 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिणी चउत्थो उद्देसो ॥२२३॥ सक्केण सिलाहिओ तारिओ सीलगुणविहूसिओ सि, जेण मए छलेण छलिओ वि तुं निम्मलसीलव्वयधरणसीलो वियाणिओ सि' त्ति वोत्तण तं नमंसिऊण देवो सट्टाणं गओ । अह चंदराओ वि तओ निवहिऊण पेमलालच्छीए समीवम्मि गच्छित्था । पहायकालम्मि सव्वेसिं अणुण्णं घेत्तूर्ण चंदराओ पोयणपुराओ पयाण विहेइ । मग्गम्मि अणेगनरवइगणं जिणंतो रायकण्णाण त सत्तसयं परिणतो कमेणं आभापुरीए समीवं समागओ। तया तस्स आगमणं सोच्चा गुणावली समई पहाणो य पउरलोगा य परमपमोयं संपत्ता, सव्वे सज्जिया होऊण चंदरायं महसवपुव्वयं तोरणज्झयपयागा-परिमंडियं पुरि पवेसावेइरे, सयलजणपणमिओ महाराओ सव्वं पयावग्गं सुट्छु सम्माणेइ । तइओ नयरीए पविसंतं चंदरायं दट्टुं बहूई जणबुंदाई तत्थ मिलियाई, पड़गेहम्मि हरिसवड्ढवणाई संजायाई, तया सव्वजणचित्तम्भंतम्मि आणंदाइरेगो पयडिओ । भट्ट-चारणगणो चंदरायस्स गुणगणे गाइउं पयट्टिओ। असंखप्पएसवंतो जीवो जह सरीरम्मि नियपएसेहिं सद्धिं पविसेइ तह नरवई संखाईयपरिवारेहिं सह नयरीए पविसेइ, पवेससमयम्मि तस्स पुरओ अणेगगय हय-रह-पाइक्क ज्झयधराइणो चलेइरे, तओ तस्स सत्तसयपत्तीणं सयरहा सत्तनयाणं सयसयचक्कवालाई पिव वच्चंति, तहिं च मयमत्तभमरझंकारनाएण चंदरायजसं गायंता पिव झरंतमयगयवरा सोहेइरे, अणेगविहरियगणा दिसाओ गज्जाविति, चंदरायकित्तिसरियातरंगसरिच्छा 'पवमाणा तुरंगमा तह य विजयंग-सरिसपंचवण्णज्झयपडागियाओ विरायंति, पाइक्कगणपरिवरिओ लंछणरहिओ चंदराओ जोइसचक्केण चंदव्य छज्जेइ, अवराई पि जलहरसदाणुकरणमंगलियवाइत्ताई वज्जति, पइपयं पउरलोगा चंदरायं १ प्लवन्तः-उच्छलन्तः । EKKEKKK.4K ॥२२३॥ Jan Education International For Personal Private Use Only Page #276 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥२२४॥ Jain Education Intern नमंता वएइरे-सामि ! चायगा विव तुम्ह दंसणं कखमाणा अम्हे अज्ज तुमं दद्दूणं कयत्था संजाया, राय ! दीहकालं भवंतो रज्जं पसासेउ ति । गयवरारूढो चंदराओ अस्थिसमूहस्स बहुअं दाणं दितो गच्छेइ, काओ वि पुरवईओ मुत्ताहलेहिं तं वद्धाविति कीओ वि विलयाओ पर पए धवलमंगलाई गायंति, थेरवुड्ढाओ तस्स सुहासीसं देइरे । चंदराओ सव्वे पर 'पेउसदिट्ठीए पासंतो कमेण रायमंदिरं उवागच्छेइ, गयरयणाओ उत्तरिऊणं * निसटायलfम्म आइचो विव रायसहाए उवविसर, तओ सो मंतिप्पमुहे सव्वे य पउरजणे य संभाविऊण विसज्जेइ । अह सभारिओ चंदराओ वि अंतेउरम्मि समागओ, पमुइआ गुणावली महादेवी चंदरायस्स पाए पणमेइ, सत्तसयभज्जाओ वि तीए पाएस पडेइरे, एवं सव्वे परुप्परं मिलिऊण कयकिच्चा परमपसण्णमाणसा था । त नरवई ताणं सव्वासिं निवासणङ्कं भिण्ण-भिण्णावासे दाऊणं सयं तु गुणावलीए निवासम्मि ठिओ आसी । अच्चतहरिसियमणा सा सुरसरसवई निष्फाइऊण स भत्तारं जेमाविऊणं भिसं पीणेइ । तहेव य अण्णाओ सव्वाओ पियाओ परभत्तिलीणचित्ताओ चंदराएण सद्धिं कीलंतीओ खीरनीरं पिव जलमच्छीव सिणेहभावेण चितीओ कया वि सव्वक्कीभावं न दंसेइरे । जहिं भत्ता अइनिउणो होइ तर्हि "विसमया न हवेइ, तओ सत्यभज्जाओ व एगचित्तं पिव सह चिट्ठति रमंति विविहाओ य कीलाओ विहेइरे । चंदराएण गुणावली पट्टदेवीपयम्मि ठविआ, अण्णाओ वि महिसीओ तं दट्ट्णं परमसंतोसं पवण्णाओ । एवं चंदरायनरवई सुहेण रज्जं पसासंतो पउरजणाणं पि अईव पिययमो होत्था । अह अन्नया रहंसि संठिआ गुणावली हासजणगवयणेहिं १ पीयूषदृष्टया । २ निषधाचले । ३ संभाव्य प्रसन्नदृष्टया दृष्ट्वा । ४ निष्पाद्य । ५ विषमता । For Personal & Private Use Only चउत्थो उद्देसो રરકા Page #277 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए चउत्थो उद्देसो ॥२२५॥ नियसामिणा सद्धिं कीलंती वएइ-नाह ! भवओ विरहम्मि मए महाकद्रेण सोलस वरिसा निग्गमिआ, अहं तु मज्झ बहिणीए पेमलालच्छीए अच्चंत उवयारं मण्णेमि, तीए कल्लाणं होउ, सिद्धायलो य गिरिवरो वि चिरं जएउ, जेण मम पुणो वि तुम्हाणं दंसणं संजाय, तह वि नाह ! सासूए सह अहं विमलापुरि जइ न गच्छंती तइया तुं पेमलालच्छि कहं परिणेतो ?, तो तए ममावि उवयारो मण्णियव्यो । चंदराओ ईसिं विहसिऊण वएइ-पिए ! एत्तियं वरिसं जाव पक्खित्तण मए अणुहूअं तहिं पि तुम्ह उवयारं मण्णिस्सामि । गुणावली साहेइसामि! जइ तुं कुक्कुडो न हंतो तइया तुव विमलगिरिम्मि गमणं महातित्थस्स य फरिसणं वंदण एरिसमुहसंपत्ती य कहं होज्जा ?, संसारसमुदस्स य कहं तरंतो, तओ पिय ! मम दोसे न पासाहि, गुणग्गाही भवाहि तुं । उत्तमपुरिसाणं हि, एस मग्गो सिया सया ॥११५।। वुत्तं च___ अवगणइ दोसलक्खं, इक्कं मन्नेइ जं कयं सुकयं । सयणो हंससहावो, पिअइ पेयं वज्जए नीरं ॥११६॥ मंदमई हं सामूसिक्खणाणुसारिणी जाया, तस्स फलं नियकम्माणुसारेण मए विउलं लद्धं, पाणणाह ! तुव विरहानलपीलियाए मम नयणंसुधाराओ अज्ज जाव न सूसिआ, तो दइव्वं पत्थेमि,कम्मि विभवंतरम्मि एरिसी सासू मम मा मिलेज्जा, तीए अहं एयारिसी दंडिया, जं जावज्जीवं न वीसरिम्सामि, जाओ दिवसाओ तुं सिवमालाए सद्धिं गओ तो पारब्भ मम जे दिवहा जहा गया ते उ जगनाहो एव जाणेइ, संपर्य अहं माणु १ पयः-क्षारम् । २ शुष्काः । ॥२२५॥ Jen Educabon internaciona For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ सिरिचंद रायरिए ॥२२॥ सीभावम्मि समागया, सामि ! इमं वुत्तंतं तुम्ह रंजणटुं न कहेमि । अह चंदराओ ससिणेहं साहेइ-पिए ! तुमए वुत्तं सयलं चेव मए वियाणिअं, तुम पाणेहिंतो वि अहिगं मण्णेमि, तुं मम सव्वहा अणुकूलवट्टिणी सि एवं नच्चा अहं पुव्वसिणेहं सुमरंतो मयरज्झयनरइणा वारिओ वि विमलापुरीओ इहं सिग्धं समागओ म्हि, अहुणा सव्वं इमं गेहभारं तुमं निव्वहाहि, अहं तु चिंताविरहिओ तुमए जं दिण्णं तं 'भोच्छिस्सामि धम्मनिविट्ठमई य साणंदं विहरिस्सामि' त्ति । सामिवयणाई सोच्चा गुणावली अईव पमोयमावण्णा। एवं पइदिणं साणंदगोर्टि कुणंताणं ताणं वासरा वच्चंति । अण्णया रायसहाए उवविट्ठो चंदराओ सयलसामंत-विउसवग्गसेविओ पउरलोए समाहविऊण नियसव्ववुत्तंतं वयासी, तं सुणिऊण विम्हियमणा ते सव्वे तस्स पुण्णपहावं सिलाहमाणा सुहासीसं पदेइरे, तओ पारब्भ पउरलोगा जहत्थिअं सुहं अणुभविउं लग्गा । ताओ सत्तसयंऽतेउरीओ पच्चहं हावभावविलाससहियनवनवनिपुणत्तणं दावितीओ गीइ-पहेलिया-गाहा-दोहगकछंदपमुहेहिं कन्वेहिं नरिंदचित्तं पसाएइरे । चंदराओ पउरपुण्णुदएण ताहिं सद्धिं बहुविहाई भोगाई भुंजतो अखंडियं रज्जं पालेइ। सिवकारप्पमुहनडाणं उवयारं सुमरंतो चंदराओ पुव्वं बहुअं दव्वं दासी, अहुणा सो गामादिय-सारवत्थूइं ताणं समप्पिऊण विसेसेण ते सव्वे पीणेइ, जओ उत्तिमपुरिसा उक्किट्ठसंपयं संपत्ता वि उवयारं न वीसरेइरे, लद्धधणा अहमा कया वि तं न सुमरंति । दसदिसासु पसरिअजसो चंदराओ सव्वहिं पसिदत्तणं संपत्तो, तस्स रज्जम्मि सव्वा पया सुहिणी होसी, मणुअ-देव-तिरिआ वि तस्स जयजय त्ति १. भोक्ष्यामि । २. दर्शयन्त्यः । ॥२२॥ Jan Education Intern For Personal & Private Use Only YAlww.jainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ सिरिचंदरायवरिप ॥२२७॥ उच्चरंति । गुणावली -पेमलालच्छीणं पि परुप्परं सिणेहो ताणं नेतदुगं पिव भारुंड पक्खिदेहो विव गाढयरं संजाओ, जेण खणं पिताओ वियोगं न सहेइरे । नरवई वि तासु समाणभावेण पासे । तद्दिवतक्कसंजोगेण ताणं किल सिणेहगोरसो परमं 'पिच्छिलत्तणं संपत्तो । एवं सुहविलासमग्गाणं ताणं कियतेसु वासरे गएसु कमेण कवि देवो देवलोगाओ चविऊण गुणावलीए उयरम्मि सुहसुमिणसइओ पुत्तत्तणेण ओइण्णो, पुणे गभमासेसु गुणावली पुत्तरयणं पसवेइ, तइया -- आदिमा काई, अंतेउर निवासिणी । नमसित्ता निवं दासी, पुत्तजम्मं निवेयइ ॥ ११७ ॥ दारिदनासगं तीए, धणं दच्चा नरीसरो । दव्वेण भूरिणा कासी, पुत्तजम्ममहसवं ॥ ११८ ॥ चंदराओ पसत्थलक्खणंकियं पुत्तं दणं पमुइयचित्तो वारसदिवसम्मि जम्मनक्खत्ताणुसारेण गुणोवेयं गुणसेर ति नामं वि, आइच्चो विव दिप्तो मयणसरिसरूवो य सो कप्पतरुव्व मायपियराणं मणोरहिं सद्धिं कमेण वुइ पावेइ । तओ पेमलालच्छी वि रुवनिहाणसरिसं पुत्तं पसवेइ, नरवई तस्स मणि सेहर ति अभिहाणं ठवे । ते दुण्णि पुत्ता सह वहढंता कीलंता य पिऊणं चित्ते उक्किद्वं पमोअं जणेइरे | चंदराओ दोणि नंदणे अंकम्मि निहेऊणं बालकिलणगेर्हि कीलावतो परं हरिसं पावेइ, माणससरोवरतडम्मि यहंसा वि विलसता ते वेण्णि नंदणा सोहिरे, सत्तुगणसल्लसरिसा नियकुलत्थंभसमा य ते मइनाण-यनाणारं पिव सह चिट्ठिऊण सत्थऽस्थविज्जाओ अन्भसेइरे, कमेण संपत्तजोव्वणा ते हयारूढा गाढा १. पिच्छलत्वम् - स्निग्धत्वम् । For Personal & Private Use Only: चउत्थो उसो ॥२२७॥ Page #280 -------------------------------------------------------------------------- ________________ चउत्थो सिरिचदरायचरिए उद्देसो ॥२२८॥ सिच्छाए नयरम्मि उज्जाणम्मि य परिममंता विविहाओ कीलाओ कीलेइरे, विलसंताणं ताणं कुमाराणं सरूवनिरिक्खणटुं सूरो नियरहं निलंभिऊण खणं तहिं थिरो हवइ विव दीसइ, देविंदो वि गयारूढे ते पासित्ता 'एए मम सिंहासणं अवहरिस्संति' ति संकेड । एवं अउल्लबलकलियस्स वासुदेवसरिसस्स चंदरायस्स सीलप्पहावेण तिखंडभरहम्मि अखंडिया आणा अप्पयासेण वित्थारं पाविआ । कयण्णुसेहरो चंदराओ विमलायलगिरिवरस्स उवयारं सुमरंतो अहोणिसं तं चित्र झायंतो कालं जावेइ, अणुक्कमेण सो नियजसपुंजसरिसाणेगनिम्मलजिणचेइआई अभिणवजिणबिंवाई च कराविऊण आयरिअपुंगवेहिं जहविहिं पइ8 कारवेइ । ___ एवं धम्मरओ भूवो, पेरंतो अवरे जणे । सया सद्धम्मकिच्चेसु, कुणेइ सासणुन्नई ॥११९॥ अह सिरिमुणिमुव्वयतित्थयरो गामाणुगाम विहरमाणो कमेण आभापुरि समागओ, तत्थ कुसुमायरुज्जाणम्मि चउबिहा देवा तहि समागंतूण समवसरणं विरयंति, जगणाहो पुन्ववारेण समवसरणं पविसिऊण चेइअरुक्खं तिक्खुत्तो पदक्खिणीकुणतो 'नमो तित्थस्स' त्ति वोत्तण पुन्वाभिमुहो सिंहासणम्मि उवविट्ठो पहू भवियजणसंदेइहारिणीए सुरनरतिरिअभासाणुगामिणीए जलहरगज्जणाणुकारिणीए भवदुक्खसंतत्तपाणिगणसंतावाऽवहारिणीए जोयणप्पमाणभूमिवित्थारिणीए महराए वायाए देव-मणुय-तिरिअ-परिसाए धम्मदेसणं विहेइ । इओ दुवारपालनिवेइओ उज्जाणपालगो रायसहाए समागंतूणं कयंजली सिंहासणसंनिविटुं चंदरायनरवई पणिवइ निवेएइ सामि ! अम्हाण उज्जाणे, उक्किद्राणंददायगो । मुणिसुब्वयतित्थेसो, अज्ज इह समागओ ॥१२०॥ ॥२२८॥ Jain Education inte For Personal Private Use Only taww.jainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्यो उद्देसो ॥२२९॥ चंदनरवई सिरिजिणीसरस्स आगमणं सोच्चा बहुहरिसियमणो वणपालगस्स पीइदाणं दाऊण नयरीमज्झम्मि आघोसणं कारवेइ-भो ! भो ! लोगा ! लोगाऽलोगपयासगो केवलनाणदिवागरो सिरिमुणिमुन्वयजिणिदो भगवंतो नयरीए उज्जाणे 'समवसरिओ, पच्चूसे चंदनरबई सब्विइढीए तं वंदिउं वच्चिहिइ, तओ तुम्हेहिं पि सो तित्ययरो वंदणिज्जु त्ति । राया पच्चूसम्मि हयगयरहपाइक्काणीगेहिं चउरंगिणिं सेणं सज्जिऊण झयपडागाहिं च पुरि अलंकरियं काऊणं तुरिय-निणायपुव्वयं अंतेउरी-पुत्त-पुत्तीपमुहपरिवारेण समनिओ गयवरारूढो सबिढीए सिरिमुणिमुन्वयतित्थयरवंदणाय निग्गओ, तह य नयरीलोगा सपरिवारा सालंकारविभूसिया निग्गया । दूराओ देवेहिं विरइयं गढत्तयपरिमंडियं समवसरणं दट्टणं नरवई परम-पमुइयचित्तो जाओ, समीवं गच्छतो सो वाहणं चइत्ता पंचाभिगमपुव्वयं सिवमंदिरारोहणकप्पसमोसरण-सीवाणपंतीसु चडंतो कमेण जिणवरिंदं पासेइ, पासिऊण सपरिवारो तिपयाहिणं किच्चा तित्थयरं वंदेइ, पच्छा य सव्वे साहवे वंदिऊण परमाणंद पावी । तया नियनियसमुइयासणसंठिआओ जिणवरवयणकमलसंनिविट्ठदिद्वीओ य दुवालसपरिसाओ जिणंददेसणासवणपराओ जायाओ। तित्थयरो लोगालोगभावपयंसिणि भवरुक्खच्छेयण-कुहाडसरिसिं देसणं पारंभेइ-भो भव्वा ! इह जीवो सत्तावण्णुत्तरभेयभिन्नेहिं मिच्छत्ताविरइ-कसाय-जोगहेऊहिं कम्माई बंधेइ, तेसिं मूलपयडीओ नाणा-वरणीयाइणो अट्ठ, उत्तरपयडीओ य अडवण्णाहिगसय-भेयभिन्नाओ संति, । १. समवसतः । १. दुर्गत्रय । ॥२२९॥ Jain Education internation For Personal Private Use Only NOTanahainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥२३०॥ Jain Education Inter fursaालाओ कम्मायत्तो जीवो वीसरिअनियप्पसरूवो विभावदसाए रमए, तम्हा तम्मि कम्मरायबलं eferri art, इमस्स जीवस्स असंखिज्जपएसा संति, तेसिं असुं पएसेसुं कम्माई न पहविरे, अओ च्चिय deer कमेणावरिआ संति, तम्हा अस्स जीवस्स चेयण्णसरूवं निरंतरं चिह्न, जइ ते पसा कम्मावरिया होज्जा तझ्या जीवो अजीवत्तणं पावेज्जा । अणाइकालेण दिढकम्मबलावरिओ विमूढो जीवो अप्पणी नाणाइगुणे न पासेइ, मिच्छत्तवासणावासिओ अमुद्धपहम्मि पडिओ परवत्युं अप्पकेरं मन्नंतो मोहधियमई कामभोगपिवासिओ भवसायरम्मि भमेइ, झरंतमय-गयवर - कवोल - मूलमत्तभमरसेणिव्व पोग्गलियसुहरसासायसत्तो पुणो तहिं तहिं चैव परिभमेइ, जीवाणं मूलद्वाणं सुहुमनिगोओ अत्थि, सो य अववहाररासी कहिज्जइ, तत्थ य वालग्गपमियागासखेत्तम्मि असंखेज्जा गोलगा संति, पइगोलगं असंखेज्जा देहसरूवा निगोआ हवंति, इक्aिraम्मि निगोए य अणंतजीवा हुवेइरे । वृत्तं च- गोला य असंखिज्जा, असंखनिगोयओ हवइ गोलो । इक्किक्कम्मि निगोए, अनंतजीवा मुणेयव्वा ॥ १२१ ॥ अच्चतमुहुमभावं पडिवन्नाणं एएसिं जीवाणं सरूवं विसिनाणिणो च्चिय जाणेइरे । अणाइकालाओ जीवा मुहमनिगोयसंठिआ संति । वुत्तं च- अस्थि अणता जीवा, जेहि न पत्तो तसाइपरिणामो । उप्पज्जेति चयंति य, पुणो वि तत्थेव तत्थेव ॥ १२२ ॥ ताणं को वि दइव्वजोगेण तहाभव्वत्ताइभावाओ वायरपुढवीकायाइरूवववहाररासिं आगच्छ, तओ विणिग्गओ जीवो विगलिंदियत्तणं पावर, तत्तो पंचिदियतिरिएमु समागच्छ, तओ य कमेण मणुअत्तणं लहेइ, For Personal & Private Use Only चउत्थो उसो ॥२३०॥ Page #283 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिए चउत्यो उद्देसो ॥२३॥ लद्धे वि माणुसभवे अपत्तसद्धम्मो महारंभ-महापरिग्गहाइपावकम्मपसत्तो मूढो जीवो निरयगई गच्छेइ, तहिं च अणेगविहाई कट्ठाई सहेइ, दुरंददुक्खाणं नियाणं तु विसय-कसाया एव वियाणियव्वा, तेसु आसत्तो जीवो विवेगवियली किच्चाकिच्चाई न याणेइ, अओ च्चित्र 'सहियं न साहेइ । ममयागणिगा विसयासत्तं जीवं वसीकाऊणं जहिच्छ नच्चावेइ, परवसपडिओ मोहंधो पाणी सव्वविणासकारिणीए भवभमणकारिणीए तीए सरूवं न वियाणेइ, वीसरिअ-निअसरूवो पंचिंदियविसयसुहरओ अवियाणियसुद्धदेवगुरुधम्मसरूवो कुदेव-गुरुधम्माराहणपरो सो सुदेवाइयं उविक्खेइ, पुणो वि तेअय- कम्मणसरीरनावारूढो सोरागदोसेण भवसमुद्दम्मि तह भमेइ जह सिवफलदायगं जिणागमतडं न लहेइ, एवं चिरेण संसारम्मि परिअडंतो जया सुहनिमित्तसंजोगो होज्जा तइया एगंतहियगरं सम्मत्तं लहेइ, कमेण य देसविरई, तया य तस्स वएमु पच्चक्खाणम्मि य तिव्वयमा रुई जायइ, अओ सणियं सणियं पुवनिवद्धाई कम्माई झिजंति, इह दुवालसव्वयाई पालितस्स कासइ पुण्णुदएण सव्वविरइपरिणामो हवेइ । वुत्तं च___ सम्मत्तम्मि उ लद्धे, पलियपुहुत्तेण सावओ होज्जा । चरणोवसम-खयाणं, सागरसंखंतरा हुँति ॥१२३॥ तओ सो चारित्तं घेत्तणं अपमत्तभावेण तं पालितो रेयग-पूरगाइविहाणेण पंचविहपाणाणं सिद्धिं किच्चा कमेण अट्रंग जोगं साहेइ, तारादिढिं पारब्भ नियमपमुहजोगंगाराहणपरो "अमयाणुटाणेण कमेण जीवो 'सुद्धप्प १. स्वहितम् । २. व्रतेषु । ३ हृदि प्राणो गुदेऽपानः, समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो, व्यानः सर्वशरीरगः ॥ ४. यम-नियमाऽऽ-सन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः-इति-अष्टौ अझानि । ५. अमृतानुष्ठानेन । ६. शुद्धात्मस्वरूपम् । ॥२३॥ Jain Education in For Personal Private Use Only Page #284 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिणी IIRIRII सरूवं लभ्रूण अणंतकालसमावरिअं केवलनाणं पयडेइ, पज्जंते केवलीहूओ सो जोगत्तिगं निरंभिऊण अलेसीभावं पवण्णो एरंडवीअदिटुंतेण देहं चइऊण पंचमि गई पावेइ, जहिं गयस्स जीवस्स साइअणंता ठिई अस्थि । अन्नं च तो संसारकारणभूअकम्माणं अच्चंतविणासाओ पच्चागमणं तस्स जीवस्स न सिया । तम्हा भो ! भविया ! अन्वावाहं अक्खयमुहं जरामरणरहियं सासयपयं जइ इच्छह तया अहिंसामूलं सद्धम्मं आराहेह, जीवहिंसा सव्वहा न कायव्वा, वुत्तं च हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिअहाणं, कए अ नासेइ अप्पाणं ॥१२४॥ किं ताए पढियाए, पयकोडीए पलालभूआए । जत्थित्तियं न नायं, 'परस्स पीडा न कायव्वा' ॥१२५।। इक्कस्स कए निअजी-विअस्स बहुआउ जीवकोडीओ । दुक्खे ठवंति जे केइ, ताण किं सासयं जीअं ।।१२६॥ न सा दिक्खा न सा भिक्खा, न तं दाणं न सो तवो । न तं झाणं न तं मोणं, दया जहिं न विज्जइ ॥१२७॥ तम्हा दयामूल सव्वण्णुपणीअ-धम्माराहणं विणा पाणिणो सिवमुहं नेव पावेइरे, अओ सासयमुहमिच्छंता, भव्वा ! विसुद्धभावओ। जिणिदकहियं धर्म, सम्मं सइ निसेवह ॥१२८।। संतरससुहामग्गा, होह तत्तनिरिक्खगा । जएहू कम्ममोक्खटुं, होज्ज सिद्धिसुहं जओ ।।१२९॥ इह करकंकणदसणटुं आयंसस्स न पयोयणं तह अवरदिटुंतदंसणं निष्फलमेव, 'मईयं सरूवं चेव पेक्खेह । एवं सिरिमणिसुव्वयभगवओ सुहारसमइयं देसणं समायण्णिऊण चंदरायपमुहा परिसा अच्चंतपमुइया १. मदीयम् । ॥२३॥ JainEducation internama For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ परिचंद रायचरिण ॥२३३॥ होत्था, वेरग्गवासियमाणसा केवि जहसत्तिं वयनियमग्गहणतल्लिच्छा जाया । तयाणिं चंदराओ विरइयंजली समुट्ठाय पहुं नमंसित्ता पुच्छइ-हे भय ! केण कम्मेण विमाऊए अहं कुक्कुडो विणिम्मिओ ?, नडेहिं सद्धि केण कम्मुणा अहं भमिओ ?, कहं च पेमलालच्छीए करम्मि आगो ?, केण कम्मेण विमलायलगओ मणुअत्तणं संपत्तो ?, कहं च हिंसगमंतिणा एरिसं पबलं वंचणं विहिअं?, कणगज्झयकुमारो केण कम्मेण कुद्वित्तणं संपत्तो ?, गुणावलीए य सह पुणो संजोगो केण कम्मेण जाओ त्ति, ? कालत्तयसव्वभाववियाणग ! तिलोगनाह ! भवजलहिपोयसम ! बीयराग ! भयवं ! तुव अण्णायं किंचि वि नत्थि, अओ मम सव्वे संसए छिंदाहि । एवं चंदरा- । यस्स विण्णत्तिं निसमिऊण जगणाहो तस्स पुव्वभवसरूवं वोत्तं पारभेइ-अस्थि जंबूदीवस्स भरहखेत्तम्मि वियब्भनामो देसो, तहिं जगतिलगभूआ मणोहरा तिलगापुरी नाम नयरी अत्थि, तहिं च विजियाऽरिगणो मयणब्भमो नाम नरवई रज्ज पसासेइ, तस्स विज्जुप्पहासरिसा कमलमाला नामेणं भारिआ, तीए य कप्परुक्खमंजरीसमा तिलगमंजरी नाम नंदणा अस्थि । सा बालत्तणाओ मिच्छत्तवासियमाणसा भक्खाऽभक्खविवेगरहिआ पावुदएण सइ जिणधम्म'पउसेइ, जह चंदणतरू मक्खिआए न रोएइ, तत्तो न चंदणस्स हाणी परंतु सा तस्स सुरहिलाहाओ वंचिआ होइ,तह जिणधम्मस्स नेव हाणी किंतु सा सयमेव दुरंतदुक्खभायणं होइ । मज्जेण सिंचिआ विसकल्लिव्व सा रायपुत्ती मायापिऊहिं पालिज्जमाणा कमेण बुइिंढ पावेइ, तह वि तीए हिययम्मि लसुणम्मि कत्थूरिगासुगंधव्व सिवसम्मदायगो जिणधम्मो आवासं न विहेइ । अह तस्स नरिंदस्स सुबुद्धिनामो सइवो अत्थि, तस्स रूबला १. प्रद्वेष्टि । ॥२३॥ Jan Education International For Personal & Private Use Only W ww.jainelorary.org Page #286 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि ॥૨૩॥ Jain Education Inter यणसंपन्ना रूवमई नाम पुत्ती विज्जइ, सा वालत्तणाओ पारम्भ जिणधम्मवासियहियया जिणागमतत्तसुहापापरा अमयरससित्तमुरतरुवल्लीविव बुद्धिं संपत्ता, साहुणी समागमेण सा बाला सत्थऽज्झयणविहाणेण विया - णियनवतत्तसरूवा पइदिणं जिणच्चणाइ सद्धम्मकिच्चं कुणमाणी साहु साहुणीर्बुदस्स दोसविरहियं आहाराई दाऊणं पच्छा सयं भुंजेइ । अह अण्णया पुव्वभव संबंधेण रायपुत्ती पहाण पुत्तीणं परुप्परं मिलणेण गाढयरा पीई तहा समुप्पण्णा, जहा अभिन्नभावं आवन्नाओ ताओ उभे खणं पि विरहं न सहेइरे । एगया ताओ रहंसि चिंतेइरे-अम्हाणं एरिसो अणुवमो सिणेहो, जइ भिन्नपईं वरिस्सामो तथा सो कहं ठाहिर ?, तम्हा अम्हेहिं reat for पई वरियो त्ति निच्चओ ताहिं विहिओ । 'रायपुत्ती जिणमयविदेसिणी अस्थि' त्ति पुव्वं तु तीए न विनायं, जझ्या तं वियाणिअं तया अइदक्खा सा ख्वमई सिणेहभंग भयाओ जाणंती वि मउणेण संठिआ । मंतीनंदणाए गेहम्मि साहुणीओ पइदिणं आहाराइनिमित्तं आगच्छति, गुरुभत्तिपरा सा वंदिऊण सविणयं ताणं भत्ताणं दाऊण 'कइइ पयाई तं अणुगंतूणं पच्छा आगच्छे, अह एगया तीए घरम्मि समागया रायपुत्ती तारिसिं भत्तिपरं सइवपुतिं दणं जायतिव्वरोसा तं नियंतिगम्मि आहविऊण वएइ - सहि ! रूसाहि मावा, सच्चं वयामि - जं इमाओ अज्जाओ निल्लज्जाओ "मइलदेहवसणाओ बगज्झाणं कुणंतीओ अवरे जणे पयारिंति, इमासिं धुत्तीणं दंसणं अमंगलियं, संगई वि न सुहावहा, गिहम्मि पवेसणं अमुकरं, एआओ मंतिअं चुण्णं मत्थयम्मि खिविऊण भद्दियजणे वंचेइरे, असच्चवट्टाओ कहिऊणं लोयम्मि किलेसं उप्पायंति, १. कतिचित्। २ मलीनदेहवसनाः । ३ प्रतारयन्ति । For Personal & Private Use Only चउत्थो उसो ॥२३४॥ Page #287 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥२३५॥ सुहसायपुच्छं काऊणं महुरवयणेणं जणे वसीकुणेइरे, उंदराणं सयं हंतूणं बिडालिया पट्टसंठिआ विव उयरभरणाऽसक्का मत्थयं मुंडाविऊण एआओ अज्जाओ जायाओ त्ति, महुरपाणभोअणलालसाए तुव अज्झावणटुं आगच्छेइरे, कुलबालिगाणं एयासिं खणं पि संगो न समुइओ, 'वियाणिऊण को कूवम्मि पडेज्जा' जइ इमीओ चउरो मिलेज्जा तइया नयरं 'उव्वसिय विहेज्जा, जाओ गहीयपत्तझोलिआओ गिहे गिहे परिभमंतीओ जहिच्छ भोयणं लद्धणं उयरं परिफुसंतीओ चिट्ठति, बहिणी ! पुज्जभावेण एरिसीणं अज्जाणं तुं गुरुत्तणेण मण्णसि, पायपंकयाइं च वंदसे तं न सोहणं, जइ एगदिणं पि इमीणं आहारपाणगं न दाहिसि तइया तुमं पि एआओ तज्जिस्संति, अओ एयासिं छाहीए वसणं पावाय सिया, इमाणं इहागमण पि मम न रोएइ, एआओ अज्जाओ कासिं चि आयत्ता न हुंति न य भविस्संति, अओ ताणं संसग्गं निवारेमि, अहं तु ताहिंतो दरओ चिट्ठामि । इत्थं तिलयमंजरीए वयणाओ साहुणीनिंदागब्भियवयणाई सोच्चा रूवमई वएइ-बहिणि ! अवियारिशंकि एरिसं बवेसि ?, निरइआरपंचमहव्वयपालणरयाओ विणिज्जियलोहमोहाओ संवेगसरोवरतडम्मि रायहंससरिसाओ पवित्तासयाओ सएव रमेइरे, महोवयारतल्लिच्छाणं एआसि उवयारं खणं पि विस्सरिउं न चएमि, जइ एयासिं अवगुणे पासामु तइया मम निरए चित्र वासो होज्जा, जं तुं इमाओ निंदेसि, तंतु किल ताणं पावपक्खालणमेव वियाणिव्वं, जाहिं जिणमयतत्तमुहुवएसेण हं भवण्णवाओ उद्धरिआ, ताणं अहोणिसं कल्लाणं होउ, जासिं पहावाओ अहं पसुजीवणं चइत्ता जहत्थियमणुस्सभावं संपत्ता । १. उद्वसितम्-निर्जनम् । २. परिस्पृशन्त्यः । ३. छायायाम् । ॥२३५॥ Jein Education Inter For Personal & Private Use Only V ww. elbimary.org Page #288 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिए ॥२३६॥ एआसिं सरणं मज्झ, सया अत्थु पए पए । जम्मंतरम्मि कंखेमि, तासि सेवं अणुत्तमं ॥ १३० ॥ सव्वया एव नमसणीआओ आओ, उक्किट्ठसीलसालिणीणं एआणं उत्तमाणं साहुणीणं इहपरभवदुहदाणी गरिहा कयाइ वि न विहेयव्वा, ताणं निंदाए जणो पावभायणं होड़, तस्स य सुकयतरू सूसइ एवं मंतिपुत्ती वयणाई समायण्णिऊण रायनंदणा मोणं धरिऊणं नियद्वाणं गया । वीयम्मि वासरम्मि तहेव तिलगमंजरी रूपमई मिलिउं समागया, तयाणिं सा गिहंगणम्मि मोत्तियहारं 'गंठेइ, सा तं अणग्धं मुत्ताहारं थालीमज्झम्मि मोत्तणं ते उभे सहीओ पमोयगोट्ठि करिडं विलग्गाओ, ताव मज्झण्हसमओ संजाओ, तम्मि समए भिक्खानिमित्तं एगा साहुणी तीए घरम्मि समागया, तड़या सा मंतिपुत्ती नियं कण्णऊरं पोयमाणा होसी, सा साहुणिं आगयं दणं तं कण्णऊरं थालीमज्झे मोत्आणं अईव हरिसियचित्ता उट्ठाय पक्कन्ना सुद्धं आहारं साहुणीए दाऊणं घयग्गहणाय हिन्भंतरं गया । तयाणिं साहुणीविदेसिणी सा निवपुत्ती थालिथियं तं कणाभरणं केण वि अलक्खि वेत्तृणं अज्जाए उत्तरिज्जवत्थम्मि बंधेइ । भत्तिभर भरिअमणा अमच्चपुत्ती घयं आणेऊण साहुणीए दिंती अप्पाणं घण्णं मण्णेइ । जं वत्युं एरिसम्मि सुपत्तम्मि विभरि - ज्जइ तं चैव सहलं, जे अण्णाणिणो एरिससाहु - साहूणीणं गुणे उविक्खेइरे ताणं जम्मणं निष्फलमेव त्ति सा वियारे । तओ सा रूवमई दुवारं जाव साहुणिं अणुवच्चिऊण विहियनमुक्कारा पच्छा आगया समाणा सा कण्णाभरणरहियं मोत्तियहारत्थालिं पासंती वएइ - सहि ! एआओ थालितो तुमए मम कण्णभूसणं गहियं १. प्रथ्नाति । २. कर्णपूरम् - कर्णाभूषणम् । ३. वितीर्यते । For Personal & Private Use Only चउत्थो उद्देसो ॥२३६॥ Page #289 -------------------------------------------------------------------------- ________________ सिरिचंद चउत्थो उद्देसो रायचरिए ॥२३७॥ नज्जइ, तं सिग्धं अप्पाहि, किं एवं मं उवहसेसि ?, जइ तेणेव तुव कज्जं तइया बीपि गिण्हसु तुमत्तो मम न किंचि अहिगं, तुं मं वंचेसि, किंतु हं न वंचिज्जिस्सामि, जीवंती मक्खिआ एवं न गिलिज्जइ । रायपुत्ती भणेइ-बहिणि ! जहिं तुव खेओ होज्जा तारिसं उवहासं कयावि अहं न विहेमि, तुम्ह कण्णभूसणं मए न गहिरं, किंतु जइआ तुं घयं आणेउं गिभंतरम्मि गया तइया तुव गुरुणीए तं गिहिरं, एवं तु मए पच्चक्खं चेव दिटुं, किंतु तुम्ह दुक्खं सिया तेण मए एसा वट्टा न पयडिआ। वुत्तं च मम्मपयासणे जेसिं, दुहिअं होज्ज माणसं । तस्साऽणुच्चारणं लोगे, संमयं सोक्खदायगं ।।१३१॥ तुमए मइ चोरिक्ककलंकदाणम्मि विआरो कओ। किंतु इह चोरिअकारगो अण्णो, गिहिज्जइ य अवरो एरिसं जायं । अहं स-सवहं वएमि तव कण्णऊरं मए न गहि, ममम्मि सव्वहा संका न कायव्वा । रूवमई असंभवणिज तीए वयणं सोच्चा आसुरूसिआ वएइ-सहि ! मम कण्णाभरणं तए जइ न गहिरं तं वरं, परंतु मम गुरुणीए अवरिं तुं असच्चकलंकारोवणं कहं मुंचेसि ?, एरिसपाववयणाओ मोणमेव वरं, अनिमित्तं तुमए मम गुरुणीए सह विदेसो किं जाओ ?, । सया धम्ममग्गम्मि संठिआए सुद्धाए मम साहुणीए अवण्णवायपराए तुव जीहा किं न खलिआ?, जा अदिणं तिणं पि न गिण्हेइ, सा मम उत्तंसं कहं गिण्हेज्जा । घेत्तूणं च तेण किं कुणेज्जा ? । सा उ मणिमाणिक्क-यणाईहिं भरिअं गेहं चइ ऊण दिक्खं गिण्हित्था, तहेव एसा पंचमहव्ययजुत्ता पंचविहायारपालणरया पसंतगंभीरासया झाणज्झयणसंगया सावज्जजोगविरया १. स-शपथम् । २. आशुरुष्टा । ३. उत्तंसं-कर्णपूरकम । । ॥२३७॥ For Personal Private Use Only Jein Education international Page #290 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥२३८॥ सव्वया धम्मकम्मलीणा अत्थि । सीलालंकारधारिणीए एईइ उवरि कास वि संका न होज्जा, न एसा दमगभिक्खुसरिसा वियाणियव्वा, एयाए उवसम-संवेगाइ-अज्झप्पभूसणाणं पुरओ अस्स भूसणस्स का गणणा ?, । जाओ अज्जाओ नेक्खंति धणसंपत्ति, अदिण्णं नेव गिहिरे । निरिक्खित्ता सया भूमि, पयं ठवंति उत्तिमा ॥१३२॥ सुद्धाहारं गवेसंति, संजमगुणपोसगं । महासईउ, एआसिं, तुच्छभावो न विज्जइ ॥१३३॥ अओ एसा मईअं कण्णऊरं कहं अवहेरज्जा ?, तुव वयणं 'मूसा अस्थि । रायसुआ भणेइ-हे धम्मधिए ! अहिगं मा वयाहि, मम वयणम्मि तुव संदेहो होज्ज तया तीए उवस्सयं गच्छामो, तीए वत्थम्मि निबद्धं तं कण्णवालिअं जइ उवदंसेमि तइआ में सच्चवाइणि मण्णिज्जाहि । तीए वयणं अंगीकरिऊण असद्दहती सा रूवमई रायपुत्तीए सह उवस्सयं उवागच्छित्था । तयाणिं सा अज्जा ईरियावहिई पडिक्कमिऊणं गोयरिं आलोएइ । तया उवस्सयभंतरम्मि पच्चिऊणं भत्तिभरनमिरसिरा मंतिसुआ तं वंदिऊण तुहि संठिआ। अज्जा मुहम्मि मुहपोत्तियं ठविऊण भणेइ-अज्ज अम्हाणं गोयरीए विलंबो जाओ अस्थि, अज्जवि आहारो न कओ, तेण खणं बाहिरं चिढेह । जइ गाहा सिक्खियव्वा, तया पच्छा दाहं इअ गुरुणीवयणं निसमिऊण उवस्सयाओ बाहिं गच्छंति रूवमई निलंभिऊण रायपुत्ती वएइ-'कि बाहिं गच्छसि ?, कजं तु इहेव अस्थि एवं बवंती सा तं हत्थेण घेत्तूण अब्भंतरं आणेइ, एवं विवयंतीणं ताणं दुण्हं कलहज्झुणिं मुणिऊण १. मृषा । २ धर्मान्धिते ।। ३. ईर्यापथिकीम् । ॥२३८॥ Jan Education in For Personal Private Use Only Page #291 -------------------------------------------------------------------------- ________________ चउत्थो उद्देसो सिरिचंद रायचरिण २३९॥ सा साहुणी संकियमाणसा विचिंतेइ-अज्ज किं इमीओ एवं कुणेइरे?, अज्ज इह किं पि नवीणं दीसइ । ताव रायपुत्ती साहेइ-हे अज्जे ! एवंविहं भिक्खाडणं कीए गुरुणीए तुं सिक्खविआ सि, 'जं भिक्खाए सह चोरिअं पि कायव्वं एसा मम सही तुव निमित्तं घयमाणेउं गिहब्भंतरम्मि गया, तइया तुमए इमीए कण्णाभूसणं पच्छन्नं गहिरं, मए तुम्ह एवं कम्मं पच्चक्खओ दिटुं, मम सहीए दुक्खं सिया तेण मए तया किं पि न वुत्तं, जइ अस्स कम्मस्स परिणाम जाणंती तया तीए सिग्धं कहती, तो अहुणा एईए कण्णाहरणं देस, जं तुम्ह सिस्सिणीए मइ चोरिअकलंको दिण्णो, तओ अणिच्छाए मए कहियं, तम्हा जइ तीए विहसणं सिग्धं अप्पिहिसि तया एयं वुत्तंत कोवि न याणिहिइ, अण्णहा अहुणा सयलम्मि नयरम्मि तुव चोरिअं पयडीकरिस्सामि । सा अज्जा रायपुत्तीए एरिसाई दूसणारोवणवयणाई सुणिऊण वाउलियमाणसा साहेइ-रायनंदणे ! रायकुलम्मि उवज्जिऊण एयारिसं असच्चं किं वएसि ?, मए कि पि न आणीअं जड तव संसओ सिया तया मम पत्त-तप्पणिगाझोलिगापमुहाई उवगरणाई पासिऊण निणयं कृणाहि. केनि तव कण्णभूसणं ?, अहं तं न याणामि, अम्हाणं परिग्गहरहियाणं साहूणीणं तेहिं न कि पिपयोय। सरोसा रायपुत्ती कहेइ-पत्ताइदंसणेण मम न कज्जं, उज्जुगा होऊण तं देसु । सा अज्जा तस्सरूवं अयाणंती दीणवयणा मउणेण संठिआ । तओ रायपुत्ती सयं चेव पासम्मि गंतूणं तीए उत्तरीयवत्थमि निब कण्णभूसणं छोडिऊण रूवमईए दलेइ, दलित्ता साहुणिं होलमाणी वएइ १. पात्र-तर्पणिका० । २. ऋजुका । ॥२३९॥ Jan Education inte For Personal & Private Use Only W w w.jainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥२४॥ सहि ! मुद्धा सि नूणं तु, धम्माऽधम्मं न याणेसि । इओ पारम्भ अजाणं न केज्जा संगई तए ॥१३॥ तीए मायापवंचं वियाणिऊण रूवमई साहेइभूवपुत्ति ! तुव च्चेसा, विज्जइ कूडकप्पणा । अज्जेसा सव्वहाऽकजं, न कुज्जा धम्मसालिणी ॥१३५।। महासई इमा अत्थि, साहुणी सरलासया । कयावि चोरियं नेव, विहेज्जा वयधारिणी ॥१३६॥ ___ तो सा विणमिरा साहुणि वएइ-'भगवइ ! एसा रायकण्णा धुत्ती मिच्छत्तवासिआ जिणधम्मविदेसिणी अत्थि, तो तीए एरिसी दुम्मई जाया, तओ भवईए एसा उविक्खणिज्जा एव । तं पइ न निरिक्खियव्वं' एवं वोत्तूण ते दोण्णि नियनियगेहम्मि गच्छित्था । एवं रायपुत्तीए साहुणीए उवरिं कलंकारोवणपवंचो निप्फलो गओ। अह विसुद्धसीला सा साहुणी अणिमित्तं कलंकियं नियप्पाणं झायंती दुरंतदुक्खम्मि निवडिया पुणो विआरेइ-मईओ एसो वुत्तंतो सव्वनयरम्मि वित्थारं पाविस्सइ, नरिंदपुत्तीए वयणं को न मण्णेज्जा ?, जेण लोयम्मि निंदा होज्जा अलाहि तारिसेण कलंकिएण जीविएण, इअ सकलंक जीविअं अणिच्छंती सा रज्जुणा गलम्मि पासं उब्बंधित्था । अहो चारित्तवंता वि, रोसदोसपराजिआ । बिहेइरे अकिच्च पि, दुग्गइपायहे उअं ॥१३७।। तो उवस्सयसमीव-चट्टिणी सुरसुंदरी नाम काई साविगा एयं वुत्तंतं वियाणिऊण तुणं तत्थ समागच्च १ कार्या । २. अलम् । ॥२४०॥ Jan Education in For Personal Private Use Only Page #293 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिप ॥२४॥ साहुणीए कंठपासं छिंदिऊण तं सीयलुवयारेहिं सावहाणं विहेऊण उवसमग-चयणेहिं च पसंतमाणसं किच्चा भोयणं करावेसी। अह अज्जा वि पसंतरोसा सुमरिअनियायारा समयागुणविहूसिआ निरइयारचारितं पालिउं पयट्टित्था । नरवइसुआ तिलगमंजरी तहाविहाऽवण्णवायजणियदुक्कम्मेण अच्चंतं चिक्कणं कम्मं बंधित्था । तो तिलगमंजरी-रुखमईणं कइया कइया जैइण-सइवमयतत्तेसुं विवाओ जायए, उभयाओ वि निय-नियधम्माऽणुट्ठाणपराओ अवरस्स धम्मं न मण्णेइरे । _अह एगया विराडदेसाहिबई जियसत्तू नाम नरिंदो नियसुअसूरसेणस्स करणं समरूवगुणजुअं तिलगमंजरि मग्गिउं नियमंतिं तिलगापुरि पेसेइ । सो वि निरंतरपयाणेहि तत्थ गंतूणं मयणब्भमभूवई पणमिऊण नियवुत्तंतं निवेएइ । नरवई तस्स वयणं सोच्चा रहंसि नियनंदणं पुच्छेइ । सा वि लज्जं धरती साहेइ-ताय ! मम सही मंतिपुत्ती रूवमई जइ तं वरं महेइ, तइया अम्हे दोणि तं वरं वरामो, जओबालत्तणाओ एव अम्हेहिं दोहि 'एगो वरो वरणीओ' त्ति संकेओ विहिओ अत्थि, जेण अम्हाण विओगो न होज्जा । मयणब्भमो भूवई तम्मि समयम्मि एव नियमंतिं आहविऊण तं वुत्तंतं वियाणाविऊणं साहेइ-मंति ! जइ तुम्ह पुत्ती एवं वरं वरेज्जा तइया दुहं सद्धिं विवाहनिच्चयं कुणेमो । मंतिणा भणिअं-राय ! एयम्मि विसए मज्झ को वि विरोहो न, भवओ जइ रुई तया मज्झ वि इमो सबंधो अभिमओ। तो विराडदेसमंतिं नियंतिगम्मि आइवित्ता मयणब्भमो निवो निया १ सचेतनाम् । २ जैनशैवमत ॥२४१॥ Jain Education international For Personal Private Use Only Page #294 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिए ॥२४२॥ Jain Education Inter भिप्पायं कहित्था - जं अम्हे मम पुत्तीए मंतिपुत्तीए य विवाहं तुव रायपुत्तेण सूरसेणकुमारेण सद्धिं अणुमणिमो, तं सोच्चा पमुइयमणो विराडदेसमंती जोइसिअवरं समाहवित्ता लग्गदिष्णं निण्णेइत्था । तओ मयणभमभूवइणो अणुण्णं घेत्तणं विराडनयरं गच्छत्था, नियसामिणो पुरओ विवाहवुत्तंतं सो निवेes | विराडनरवई तं सोच्चा परमपमोअ संपत्ती । तओ लग्गदिवसे समीवे समागए महयाऽऽडंबरेण वरवाहणाईं सज्जिऊण विराडनरवई सूरसेणकुमारेण सह तिलगापुरिं समागओ । महामहूसवेण ताणं विवाहो संजाओ, करमोअणसमयम्मि मयणग्भमनरिंदेण तह मंतिणा गयहयरहवत्थाऽऽभरणाई बहुणाई दिण्णाई, भारिआदुगसहिओ सूरसेणकुमारो नियजणगाइपरिवारेण सद्धिं नियपुरिं समागच्छत्था, उभयाउ वि बहूओ सासूससुरमज्जायं धरतीओ गिहकज्जाई च कुर्णतीओ नियमत्तुणा समं बहुविहारं कामभोगाई भुजमाणाओ सुसुण कालं जावेइरे | सासू गेहभारसमत्थं वहूदुगं वियाणित्ता तासु निहियघर किच्चभारा सयं चिंताविरहिया होत्था । तओ तीओ दुण्णि सहीओ जहासमयं गिहकिच्चाई कुणंतीओ नियनियधम्माराहणपरा सुण चिट्ठति । कुलवहूण इणमेव करणीअं । ताणं सुहं अणुभवंतीणं कया कया परूप्परं धम्मम्मि विवाओ जाएइ, तेण निमित्तेण ताओ इक्कमाणसाओ न हुविरे, तह य परूप्परं सवक्की भावाओ विसेसेण विभिन्नयाए कारणं अवरं पि उवट्ठिं । जओ लोगम्मि कहिज्जइ - सबक्कित्तणाओ सूलिया वरं, जेण सूलिगाए एगपए च्चिअ पीलिज्जइ, सबक्की उपए पए डहेई । सोयराओ बहिणीओ वि जइ समाणभत्तुगाओ होज्जा तइया ताओ १. सपत्नीत्वात् । २. सोदराः । For Personal & Private Use Only चजत्थो उसो ॥२४२॥ Page #295 -------------------------------------------------------------------------- ________________ सिरिचंदरायबर ॥२४३॥ Jain Education Intern मिहो बहुअ विदेसं धरेइरे, तो एआसिं किमु वोत्तव्वं !, कम्मि वि एगम्मि वत्थुम्मि जुगवं तासि अहिलासो होज्जतइया अवस्सं वइरबुद्धी संजायर, जओ एगं वत्युं एगम्मि समए दुण्हं उवभोगसाहणं न होज्जा, तओ उवज्जमाणो किलेसो पइदिणं वइढए एव, जओ वृत्तं च सवक्त्तिसमं दुक्खं, नऽन्नं लोगम्मि विज्जइ । बहिणि त्ति जणा तम्मि, ववहारपरा मुहा ॥ १३८ ॥ ताओ परुष्परं असच्चं कलंकं उवालंभ च देइरे, मूसावयणं च वोत्तूर्ण विदेसं वड्ढावेइरे । तह दुभा tree पुरिसस मुहं तु महाभासमेत्तमेव, तस्स 'अवयारो एव निष्फलो, जह हि अर्द्धगम्मि गोरिं सिरेण गंग धरतो संकरो विपरिभमणं पावित्था । तया अन्नस्स किं कहियव्वं । सूरसेणकुमारो उ नियकम्मकुसलो तंबोलिओ तंबोलाई पिव समाणदिट्ठीए ताणं चित्ताई सारक्खेइ । अह अण्णा दीवंतराओ केणइ पारद्धिणा सामसिहा रत्तनयणा तवणिज्जसरिसचंचुपुडा सेआसेयवजुअपक्खमज्झभागा सुहासरिसवाया कव्वकहाऽऽलावेहिं जणमणाई रंजंती सुंदरंगी एगा सारिंगा पक्खिणी समासाइआ । तेण विरिअं - 'इमा अच्चन्भुयख्वधारिणी पक्खिणी रायदुवारम्मि रेहइ' त्ति चिंतिऊण ते सा तिलगमंजरीए पिउणो मयणग्भमनरवइणो पाहुडीकया । तीए महुरवयणसवणेण परितुट्ठो भूवई त सुवण्णपंजरम्मि ठविऊण नियमुयाए कीलणहं वइराडनयरम्मि पेसीअ । तिलगमंजरी वि सुरूवं महुरवायं तं दहूणं परमपमोयं संपत्ता । सा पइदिणं तं चिअ रमावंती अभिणवखाइमाइपयत्थेर्हि च पोर्सिती एगागिणी १. अवतार :- जन्म २ संरक्षति । ३ श्यामशिखा । For Personal & Private Use Only चउत्थो उद्देसो ॥२४३॥ Page #296 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए चउत्थो उद्देसो ॥२४॥ एव आणंदं अणुभवेइ, नियसवक्कीए रूवमईए कीलणटुं खणमेत्तं तं न समप्पेइ । रूवमई तं मग्गेइ, तइआ तिलगमंजरी सगव्वं वएइ-नियपिउणो गेहाओ तुं पि कहं न मग्गावेसि ?, सिणेहनिम्भरेण मम पिउणा एसा पक्खिणी पेसिआ, तुव वि नियजणगसमीवम्मि तम्मग्गणम्मि किं लज्जा होइ ? । तिलगमंजरीए तहाविहं कक्कसवयणं सोच्चा विसण्णमाणसा रूपमई सरलसहावा तइआ 'रोसो कज्जविणासगरो' त्ति वियाणित्ता रोसं न कासी । अह अन्नया रूवमई तारिसं सारिगं अहिलसंती अप्पणो पिउणो उवरि पत्तं पेसित्था । मंती वि पुत्तीए दलं वाइऊण 'सवक्कीनिमित्तेणं इमं पत्तं लिहिअं' ति निण्णेइ, तओ तेण वण-गिरिनयरुज्जाणप्पमुहाणेगपएसा विलोइआ, किंतु तारिसरूवाइगुणजुत्ता पक्खिणी कहिं पि न उवलद्धा । तो खिन्नचित्तेण चिंतिअं-जइ एण्हिं पक्खिणि न पेसिस्सं तइया मम पुत्तीए भिसं दुक्ख भविस्सइ, तओ जत्तसएहिं पि तीए मणोरहो पूरियव्वो त्ति चिंतमागेण तेण एगा सारिगासरिसा कोसीजाईआ नीलवण्णा काई पक्खिणी समासाइआ, तं च सुवण्णपंजरम्मि निहेऊण सो नियमुयाए पेसेइ । सा वि नियपिउणा पेसि मुंदरागिई पक्खिणि दट्टणं अईव आणंदं पावित्था, तं पंजराओ बाहिरं निक्कासिऊण अंकम्मि अ निवेसिऊण रमावेइ, तं च पालिउं एग पुरिसं निउंजेइ, मयं पि तीए रक्खणम्मि सुठुत्तणेण सइ सावहाणचित्ता हवेइ । एगया दासी तीए सरूवं तिलगमंजरीए आइक्खेइ, तं सोच्चा तीए बहुओ रोसो समुप्पण्णो । तीए चिंतिअं-मइ असूयं धरती एसा नियपिउहराओ इमं पक्खिणिं आणावेसी । 'अहो ! सवक्कीए पउत्ती विलक्खणा विज्जइ, जो इमाओ सुहाभिलासिणीओ वि ईसाजलिआओ इक्किक्काए १. आचष्टे । २. निजपितृगृहात् । ॥२४४॥ For Personal & Private Use Only Jan Education inte | Page #297 -------------------------------------------------------------------------- ________________ चउत्थो सिरिचंद रायचरिणी २४५॥ मुहलेस पि न सहेइरे' । अह एगया दुग्णि सवक्कीओ नियनियपक्खिणि घेत्तूणं सह उवविद्याओ परुप्परं विवयंति । जो रूवमईए एसा कोसी पक्खिणी न आणीआ, किंतु छगणम्मि आरोविऊण विडिओ समाणीओ अत्थि । ताणं एगा वएइ-मईआ पक्खिणी सोहणा अत्थि, अण्णा य साहेइ-मेमच्चया रमणीआ हवेइ एवं परुप्परं विवयंतीओ ताओ पइण्णं कासी-समाणख्वाणं एआसि मज्झे जा पक्खिणी महुरं रवेइ सा उक्किट्ठा वियाणियव्वा, अणेण इहयं परिक्खा होउ । तओ तिलगमंजरी पुव्वं चेव नियपविखणिं वोत्तुं पेरेइ, सा पक्खिणी सव्वगीयकव्वकलाकुसला महुरवयणेहिं सव्वे रंजेइ, अओ तिलगमंजरी पमुइयमाणसा जाया । अह रूवमई नियपक्खिणिं वोत्तुं समादिसइ, सा उ माणुसिं भासं न याणेइ, तओ महुरं कत्तो वएज्जा ?, अणेण भूरिखेयं समावण्णा रूपमई चिंतेइ-एसा मम पक्खिणी बज्झओ रूवमेत्तेण रमणीआ, परंतु ण्याए अन्नो को वि गुणो न दीसइ । अह संपत्तविजया तिलगमंजरी रूवमई परुसक्खरेहिं तज्जेइ-असच्चवाइणि ! असच्चपलावेहिं किं मुहा अम्हारिसे जणे पीलेसि ?, कहिं महुरभासिणी सुंदरंगीमम पक्खिणी !, कत्थ य कडुयसद्दवाइणी तुव पक्खिणी ?, मम पक्खिणीए पुरओ तुव कोसी पक्खिणी सहस्सभागं पि नारिहेइ । एवं तिलगमंजरीए अहिमाणभरियवयणाई सहिउं असक्का रूवमई जिणमयकुसला दक्खा वि नियपक्खिणीए उवरि भिसं कुप्पेइ, तइआ तीए रक्खगो पुरिसो तं पडिबोहेइ–'हे सामिणि ! दीणाए एईए पक्खिणीए मा रोसं विहेसु, इह एयाए को दोसो ? एवं अणेगवयणजुत्तीहि निवारिआ वि सा सहसा तीए १. मदीया । ॥२४॥ Jan Education International For Personal Private Use Only Page #298 -------------------------------------------------------------------------- ________________ चउत्थो सिरिचंदरायचरिण ॥२४६॥ पक्खिणीए पक्खाई मूलओ कड्ढेइ, तहिं निरवराहिणीए पक्खिणीए किं बलं ?, सा पक्खिणी सोलसपहरपज्जंतं निविडपीडं अणुभविऊण अट्टज्झाणपरा मरिऊण दासीदिण्णनमुक्कारमहापहावेण-निबद्धमणुआउसा वेयड्ढगिरिम्मि गयणवल्लहनयरनिवइ-पवणवेगनरिंदस्स वेगवईभज्जाए कुक्खिम्मि पुत्तित्तणेण समुप्पण्णा । गब्भसमए परिपुण्णे वेगवई तं पसवेइ, दुवालसम्मि दिवसम्मि निवइणा वीरमइ त्ति नाम ठविध । संपत्तजोव्वर्ण तं पवणवेगो आभापुरीनरवइ-वीरसेणभूवइणा सद्धिं परिणावेइ। अच्छरसाहितो संलद्धविविहविज्जा सा नियप्पिए सग्गं गए समाणे सयं चेव आभापुरीरज पसासिउंलग्गा । रूवमईए दासीए पजंतसमयम्मि कोसीपक्खिणि पंचनमुक्कारमहामंतो सुणाविओ तओ तप्पहावेण एयाए वीरमईए विविहविज्जा-रज्जसमिद्धिसंजुओ माणवो भवो लद्धो। अह रुवमई कोसीपक्खिणीए देहं समुइयठाणम्मि परिढविऊण वियाणियजिणमयतत्तसारा पच्छा पक्खिणीवह-समुप्पण्णभूरिदुक्खा अईव पच्छायावं विहेइ-अवियारियकज्जकारिणि मं धिरत्यु, जं अणुवमं लोगुत्तमं जिणधम्मं पाविऊणं पि निद्दयाए मए एसा निरवराहिणी पक्खिणी हया, मज्झ का गई होहिइ ? ।। अह मिच्छत्तोवहयचित्ता गन्विट्ठा दुहासया तिलगमंजरी पक्खिणीए वहं निसमिऊण जिणमयं निंदंती रूवमई वएइ-अज्जच्चिय तुव जिणधम्मो मए दिट्ठो, जहिं मुहम्मि दयादयत्ति पुक्करिज्जइ कज्जाइं च एरिसाई हवंति, रे पाविणि ! तुव दीणाए निरवराहिणीए एरिसीए पविखणीए वहम्मि दया किं न संजाया !,तं च हंतुं तव हत्था किं न खलिआ?, अहं पाणाण अच्चए वि एआरिसं अणाहं जीवं न हिंसेमि, एवं सवक्कीए एरिसवयणेहि ॥२४६॥ For Personal Private Use Only Jan Education inte Page #299 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥२४७॥ Jain Education Intern रुवमईए भिसं 'विसाओ समुप्पण्णी । पइदिणं विवायं कुणंतीणं ताणं धम्मकिलेसो परमं बुद्धिं पाविओ । नियमत्तणा हिअसिक्खाए निवारिआओ वि ताओ दुण्णि न विरमंति, किंतु अग्मिम्मि पविखत्तघयन्व तासिं विदेसजालाओ परिवढिरे, कहं पिन उवसमंति । पक्खिणि हंतूणं स्वमई मुहुं मुहुं अप्पाण निंदमाणी पच्छातावेण तं कम्मं सिढिलेइ । 'अओ दक्खा पुरिसा अवियारिऊणं कया वि कज्जाई न बिहेइरे, अवियारियकयकज्जं महाणद्वार हवइ' । सा अप्पाणं वएइ-रे जीव ! बुज्झसु, जं किं पि काउं कंखेसि, तं विरित्ता तुम विहेयव्वं, अण्णहा जाणं तेण अयाणं तेण वा विहिअं असुहं कज्जं अभुत्तं न झिज्जर, कडेण तेण कम्मेण अभिणवकम्मबंधो असुहकम्मविवागफलओ होइ, ताई पि असुहकम्माई वेयमाणो जीवो पुणो अण्णाई अमुहाई कम्माई अणुबंधइ, तओ पुणो तेहि कम्मेहिं कोसीकरपत्तव्य दुहा विडंविज्जमाणो जीवो भवम्मि भमतो दुर्हतथं न पावेइ । एवं नियप्पाणं गरिहंती रूवमई अकिच्चकारिणी वि जिणुत्त--तत्त - णाणवियारपवीणा पच्छायावपरा असुहकम्माई सिढिलीकाऊणं पुरिसवेयं बंधेइ । तओ पुण्णाउसा सा मरिऊण वीरसेणनरिंदस्स चंदावमहिसीए कुच्छिमि पुत्तत्तणेण समुप्पज्जित्था । पुण्णेसु गन्भदिणेसु सा पुत्तरयणं पसवेइ, रण्णा चंदराय ि नाम ठविअं, हे राय ! सो तुं चेव सि, विहिणा अविहिणा वा समायरिओ धम्मो निष्फलो नेव जायइ । वृत्तं चमेण कुलपसूई, धम्मेण य दिव्वरुवसंपत्ती । धम्मेण धणसमिद्धो, धम्मेण सवित्रा कित्ती ॥ १३९॥ तह कोसीपक्खिणीए रक्खगो जो सो वि मरणं पाविऊणं तुव सुमई नाम पहाणी होत्था, जेण मरणा १ विषादः । २. काशीकर पत्रवत् । For Personal & Private Use Only चउत्थो उसो ॥२४७॥ •ww.jainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ चउत्थो सिरिचंद रायचरिण ॥२४८॥ वत्थाए कोसीए उवरि एयस्स करुणा समागया, तेण तस्स सुहफलं लद्धं । तह साहुणीए उवस्सयस्स 'पाडिवेसिया सुरसुंदरी जा आसी, जीए य अज्जाए कंठपासो दूरीकओ सा मच्चु लहिऊणं तुव भज्जा गुणावली जाया, रायसुआ तिलगमंजरी जा मिच्छादिट्ठी सा इह पेमलालच्छी जाया अस्थि, साहुणीए जीवो कालधम्मं आसाइत्ता कणगज्झओ कुट्ठी जाओ, मोहतिमिरंधिआ पाणिणो कम्माणं गहणगई न याणेइरे, परि णामे ताणि दुरंतदुक्खजणगाणि जाएइरे । तह तिलगमंजरीए पक्खिणीजीवो मरिऊणं कविला धाई होसी, जा पक्खिणीभवम्मि परुप्परं किलेसनिमित्तं पत्ता इह भवम्मि वि तहेव वेरिणी संजाया, जो रायपुत्तीए तह य मंतिपुत्तीए सामी सूरसेणकुमारो सो मरिऊण सिवकुमारो नडो आसि, रूवमईए जा दासी सा विवज्जित्ता नडपुत्ती सिवमाला समुप्पण्णा । सारिगापक्खिणीए पालगो कालं काऊणं हिंसगो नाम मंती सजाओ। उदयसमागयकम्माणं पवाहे निरोद्धं न को वि सक्को । एवं सिरिमुणिसुव्ययतित्थयरो सव्वेसिं पुव्वभवे कहिऊण चंदरायं वएइ-राय ! तुम्ह अहिंगं किं कहिमो, नियपुव्वभवचरियाओ कम्माणं विचित्तसरूवं जाणेसुपक्खच्छिन्ना कोसी पक्खिणी वीरमई होऊण पुव्वभववेराणुवद्धा सा इह भवम्मि तुमं कुक्कुडं विहेऊणं विविहप्पयारेहिं तुव दुक्खं दासी, कडाई कम्माइं जइया उदयं आगच्छंति तया ताई अवस्सं चेव भोत्तव्वाई, सत्तिमंतो वि पुरिसो ताइं निरंभिउं न सक्केइ, तह य तिलगमंजरीभवम्मि साहुणीए उवरि चोरिक्ककलंकदाणेण पेमलालच्छी कणगज्झयभूएण साहुणीजीवेण एसा कुटुकारिणि त्ति सकलंकीकया "विसकण्णा १. प्रातिवेश्मिकी-पाडोसी । २. आसाद्य । ३. विपद्य-मृत्वा । ॥२४८॥ Jain Education inimese For Personal & Private Use Only Jaww.jainelorary.org Page #301 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उहेसो सा" इअ पसिद्धिमावण्णा । पुव्वजम्मम्मि रुखमईए समीवम्मि कोसीरक्खगस्स बलं निष्फलं गयं तह वीरमईए सन्निहिम्मि तव्वयणं अणुसरंती गुणावली भत्तूरक्खणम्मि अचयंती रुयंती तह वीरमईकयकुक्कुडसरूवं तुमं पेक्खंती भिसं दुहिआ होत्था । रूवमइदासीए कोसीपक्खिणी मच्चुकालम्मि नमुक्कारदाणेण 'निज्जामिया तन्नेहेण इह जम्मणम्मि सिवमाला कुक्कुडं समाणेऊणं पेमलालच्छीए समप्पित्था, तीए वि सो अप्पव्व रक्खिओ । एवं सुरासुरमणुअसेविअपायपउमेण जगणाहेण उवदंसियं नियनियपुव्वभवसरूवं निसमिऊणं चंद ॥२४॥ हा सव्वे पडिवाह गणाहस्स चरणसरावलद्धे वि जइ अह परमुवयारकारिणो तिलोगणाहस्स चरणसरोयं आसाइत्ता सिरकयकरंजली चंदराओ भत्तिबहुमाणपुरस्सरं जिणिदं नमंसिऊण विष्णवेइ-नाह ! तुम्हारिसे तारगे लद्धे वि जइ अहं भवसागरपारगो न भविस्सामि तइया पच्छा मम अण्णो को आहारो ?, तिलोगदिवागर ! संसारभय-उत्तसिअस्स मम तुम्हेच्चयचरणसरोअं सरणमत्थु, भत्तिभरविणमिरं मं अप्परं मण्णिऊणं भवया अहं न कयावि उवेक्खियव्यो, 'मयमत्तगया जलपूरं दणं आयड्ढणभयाओ निवट्टेइरे, तर्हि जलपुरम्मि संमुहं चलंते मच्छाइणो जलं 'निए त्ति किं न मण्णेज्जा ?, तम्हा जगप्पहू ! मइ दयं विहेऊण बहुअदुक्खभरभरिअभवजलहितो में समुद्धराहि । तिलोक्कगुरू जिणीसरो साहेइ-देवाणुप्पिय ! जइ तुव मुहेच्छा सिया तइआ उत्तिमकज्जम्मि सज्जो उज्जमो विहेयव्वो, मा पडिबंध कुणाहि, चदराओ तहत्ति वोत्तूणं सपरिवारो जिणरायं वंदित्ता नियनयरं आगच्छित्था। १. नियमिता-निर्यामणा कारिता । २. आसाद्य । ३. उत्त्रस्तस्य । १. मदमत्तगजाः । ५. आकर्षणभयात् । ६. निजान् इति । ॥२४॥ in Education For Personal S ales Only wwwebay.org Page #302 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥२५०॥ Jain Education Intern अह मुणिसुव्वयतित्थयर देसणासुहापाणेण नियपुव्वभववृत्तंतसवणेण य भवविरत्तमणो इंदियविसयगणे विसोवमे मण्णंतो रहंसि गुणावलिं पेमलालच्छि च आहविऊण नियाभिप्पायं निवेएइ 'हे पियाओ ! जिणिदरदेसणाए पडिबुद्धो अहं सिरिमुणिसुव्वयसामिणो चरणंतिगम्मि भवरोगविणासणोसहिरूवं संजमं गिहिस्सं, दुक्खमओ एसो संसारो, वुत्तं च जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि य । अहो ! दुक्खो हु संसारो, जत्थ ' की संति जंतूणो ॥ १४०॥ संसारो दुहहेऊ, दुक्खफलो दुसहदुक्खरूवो य । न चयंति तं पि जीवा, अइबद्धा "नेहनिअलेहिं ॥ १४१ ॥ जिणवयणसुहासित्तं मज्झ माणसं रज्जसुहकामभोगाईसुं तितिं न पावेइ, अण्णं च-रूवं असायं जीवियं च विज्जुलयाचंचलं, संझाणुरागसरिसं खणरमणीअं च तारुण्णं, गयकण्णचंचलाओ लच्छीओ, तिसचावसारिच्छं च विसयसुहं जाणिऊण तेसु मम पमोओ न हवइ, अहुणा सुहज्झाणनिमग्गा मम चित्तवित्ती उदासीणभावं पावेइ, पाणीणं आउसं अंजलिगयजलं पिव खणे खणे झिज्जर, उदगबुब्बुयव्व खणेण य विलयं जाएइ, संरक्खिज्जमाणं पि इमं सरीरं छिछइनारिव्व निच्चं अविस्सणीअं अस्थि । ससंकवयणाओ ! मंससोणियकद्दमेण विरइअहडपिंजरभित्तिगं, सिराकट्ठेहिं मंडिय-उवरिभागं, केसतिणच्छाइअं, सासूसास-त्थंभग्गुतंभिअं, सिणाण-विलेवणाईहिं सक्कयं पि खणविणसिरं देहकुडीरं निरंतरं असणपाणाईहिं पूरिज्जमाणं अपुण्णं १. क्लिश्यन्ते । २. स्नेहमिगढैः । ३. उदकबुदबुदवत् । ४ असतीनारीवत् । ५. अविश्वसनीयम् । ६. श्वासोच्छवासस्तम्भानोतम्भितम् । ७. संस्कृतम् । For Personal & Private Use Only चउत्थो उसो ॥२५०॥ Page #303 -------------------------------------------------------------------------- ________________ सिरिचंद चउत्थो उद्देसो रायचरिणत ॥२५॥ पिव रित्तं चिय जायइ, पुण्णम्मि अवहिम्मि खणमेत्तं पि तं न चिट्ठइ, तारिसाथिरपत्तसरिच्छकायानावाए अपारभवपारावारो कहं तीरिज्जइ ?, देहजीवसंजोगो अणंतक्खुत्तो जाओ, तह वि तत्तनाणविमुहा पाणिणो जहस्थियलाहं न लहेइरे, एयम्मि भवसायरम्मि गैहिलविलयामत्थयत्थिघडव्व सव्वं पयत्थजायं अथिरं विज्जइ, तह इह य संसारम्मि पाणिणो भूरिपरिस्समेण मणि-माणिक्क-मोत्तिय-रज्ज-भूमि-कलत्त-पुत्ताइसामिद्धिं लहेइरे, तह वि तं सव्वं इहच्चिा चिट्ठइ, सद्धिं कि पि न आगच्छेइ, जीवो एसो एगागी रित्तहत्थो भवंतरं वच्चेइ, धम्मो एव जीवस्स सरणं सिया, वुत्तं च जयसिरिवंछियसुहए, अणिद्वहरणे य तिवग्गसारम्मि । इह- परलोयहियटुं, सम्मं धम्मम्मि उज्जमेह ॥१४२॥ धम्मो बंधु सुमित्तो य, धम्मो य परमो गुरू । मुक्खमग्गपवन्नाणं, धम्मो परमसंदणो ॥१४३॥ जिणधम्मोऽयं जीवाणं, अपुब्बो कप्पपायवो। सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥१४४॥ अथिरेण थिरो समलेण निम्मलो परवसेण साहीणो। देहेण जइ विढप्पइ, धम्मो ता किं न पज्जत्तं । ॥१४५॥ एवं संसारसरूवं वियाणित्ता मे माणसं उव्वेगीभूअं, संसारवासो य मम न रोएइ, तम्हा अहुणा में अणुजाणेह, तइया अहं भवरोगपसमणोसहं चरितं गिण्हामु, दुव्वार-रागाइ-वेरिनिवारिणो परुवयारिक्कपरस्स वीयरागस्स भगवओ तित्थयरस्स वयणेसुं परिपुण्णा मज्झ सद्धा जाया अत्थि, एहि जाव मम जम्मो निप्फलो गओ, अओ तुम्ह अणुण्णा जइ सिया तइया अहं चारित्तं पवज्जेमु, को बुहुविखओ मुहसमीवत्थि सुहासरि १. भवपारावारो-भवोदधिः । २. पहिलवनिता- ३. अय॑ते । ॥२५॥ Jan Education Intel For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ सिरिचंद - रायचरिए चउत्थो ॥२५२॥ सरसजुअं घेयपुण्णं भक्खिउं न उज्जमेज्जा ?,' इअ निअपियस्स वयणाई सोच्चा गुणावली-पेमलालच्छीओ दोण्णि भज्जाओ तं भववासाय बहुए उवाए कासी तहवि वेरग्गवासिअमाणस नरवई चालिङ न सक्काओ । तया ताहिं चारित्तगहणटुं अणुण्णा दिण्णा। तओ हरिसिअमणो चंदराओ गुणावलीसुअं गुणसेहरं आभापुरीए रज्जम्मि ठविऊण मणिसेहरपमुहावरकुमाराणं च विभइत्ता णाणा देसे समप्पिऊण ते सव्वे परितोसेइ । तओ चारित्तग्गहणुक्कंठिअं चंदरायं दट्टणं तस्स गुणावलीपमुहाओ सत्तसयमहिसीओ सुमइमंती सिवकुमारो य नडो एए सव्वे सविणयं भासेइरे-नाह ! वियाणियासारसंसारसरूवा अम्हे वि तुम्हेहिं सद्धिं पव्वज गिण्हिस्सामो । एवं ताणं वयणं निसमिऊण चंदराओ पसण्णमणो संजाओ। अह पिउभत्तिनिरया गुणसेहर-मणिसेहरा नियविभवाणुसारेण महाऽऽडंबरेण दिक्खामहसवं विहेइरे । चंदराओ सपरिवारो दीणाऽणाहाईणं दाणं दितो महामहेण मुणिसुव्वयसामिणो अंतिगं बच्चेइ, जगणाहं च वंदिऊण जहट्ठाणं सव्वे ते उवविट्ठा । जिणीसरदेवो संसारसागरतारिणिं देसणं देइ संसारम्मि असारे, नत्थि सुहं वाहिवेयणापउरे । जाणतो इह जीवो न कुणइ जिणदेसि धम्मं ॥१४६॥ बंधवा सुहिणो सब्वे, पियमायापुत्तभारिआ । पेअवणाउ निअत्तंति, दाऊण सलिलंजलिं ॥१४७|| अडकम्मपासबद्धो, संसारचारए ठाइ । अडकम्मपासमुक्को, 'आया सिवमंदिरे ठाइ ॥१४८॥ विहवो सज्जणसंगो, विसयसुहाई विलासललिआइं । नलिणीदलग्गघोलिर,-जललवपरिचंचलं सव्वं ॥१४९॥ १. घृतपूर्णम्-घेबर । २. आत्मा । ॥२५२॥ Jain Education intenta For Personal & Private Use Only 4 w ww.jainelerary.org, Page #305 -------------------------------------------------------------------------- ________________ सिरिचदरायबर ॥२५३॥ Jain Education Inter अणिच्चाई सरीराई, विवो नेव सासओ । निच्चं संनिहिओ मच्चू, कायव्वो धम्मसंगहो ॥ १५०॥ दुलहो पुण जिणधम्मो, तुमं पैमायागरो सुहेसी य । दुसहं च नरयदुक्खं, कह होहिइ तं न याणामो ॥ १५१ ॥ लोगे सारो धम्मो, धम्मंपि य नाणसारयं विंति । नाणं संजमसारं, संजमसारं च निव्वाणं ॥ १५२ ॥ इअ जगप्पहुदेसणासुहारसपाणेण ताणं वेरग्गभावो अहिगयरं वुड्ढित्तणं पत्तो । सक्काइणो देवा अवि चंदरायं भिi पसंसिरे । तओ गुणसेहरराइणो चंदरायनंदणा सिरिमुणिसुच्वयं तित्थयरं पत्येइरेभयवं !"सिवसुहाहिलसिराणं अम्ह पिअरप्पमुहाणं चारित्तपयाणाय किवं कुणिज्जसु । सिरिजिणीसरदेवो एवं मुणे चैव - 'जहा कंसभायणम्मि जलबिंदवो न ठाइरे, तहेव एहि चंदरायस्स चित्तम्मि विसयरागो ठाउं नसक्के, तह वि दिखादिढयरपालण चंदरायं नियसमीवम्मि आहविऊण साहेइ - 'चंदनरेस ! तुं संजमहणाय उज्जओ सि, तं वरं, परंतु संजमग्गहणं अईव दुक्करं वट्टे, तं तु खग्गधारासरिसं अस्थि, महाकद्वेण तहिं गमिज्जइ, मयणमइअदंतेहिं लोहचणगचव्वणमिव तह य वालुगाकवलणं पिव कसायचागप वसग्गासह अव दुक्करं अस्थि । वृत्तं च कसाया जास नोच्छिन्ना, न सिया मणनिग्गहो । इंदियाई न गुत्ताई, पव्वज्जा तास निष्फला ॥ १५३ ॥ अन्नाणं खलु कट्टं, कोहाईओ वि सव्वपावाओ । जेणावरिआ लोगा, हियाहियं नेव जाणंति ॥ १५४ ॥ पुणो असुहज्झाणजोगेण जइया वयगिरिवरसिहराओ जीवाणं पडणं होज्जा तइया ताणं कथ वि १. प्रमादाकरः । २. शिवसुखाभिलाषिणाम् । ३. मदनमयदन्तैः । For Personal & Private Use Only 5 3 चउत्थो उद्देसो ॥२५३॥ Page #306 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥२५४॥ सुद्धी विन हवेइ, तेण ते दुग्गईए चेव परिब्भमेइरे, अओ तुमए जं किंचि कायव्वं तं सम्मं वियारित्ता समायरियव्वं' ति जिणीसरवयणं निसमित्ता चंदराएण वुत्तं सामि ! जहट्ठियं चेव भवया वुत्तं, नत्थि इह संदेहो, जं च चारित्तपालणं अईव दुक्कर, तं तु कायराणं चेव, सूरपुरिसाणं तु मणयं पि नत्थि कढिणं । एवं चंदनरवइणो चारित्तग्गहणम्मि दिढयरभावं पासिऊण भगवया तस्स चारित्तदाणं अंगीकयं । तओ पमुइअमाणसो चंदराओ जह अही कंचुगं तह देहाओ सव्वाहरणाई उत्तारेइ, तओ कम्मरुक्खमूलं उक्खणतो विव मत्थयकेसे उद्धरंतो सो पंचमुट्ठिअं लोअं विहेइ । तओ सुद्धाणुट्ठाणसरूवमहन्वयगहणाय सज्जीहओ । तया जगणाहो तस्स धम्मज्झयमुहपोत्तियाइअं मुणिवेसं समप्पिऊण सिरंसि सिववहुं वसीकरिउं पिव वरसुरहिभरियं वासचुण्णं पक्खिवेइ, पच्छा इंदाइणो देवा वि तस्सोवरि वासक्खेवं विहेइरे । तओ तिलोगप्पहू तस्स महव्वयाई उच्चरावेइ, सो य रायरिसी जाओ । तओ सुरासुरनरिंदा तं चंदरायरिसिं वंदेइरे, मुमइमंतिणा वि तयाणिं चेव दिक्खा गहिआ, तेण वि चंदरायरिसिणो जहट्ठियं मंतिपयं लद्धं । तओ सिवकुमारनडो वि संसारसंतिकं नडत्तण चइत्ता लोगवंसग्गम्मि आरोहणटुं दुक्करं 'चरणकीडं काउं अभिणवं संजमनाडगकिरिअं अंगीकुणेइ, अहवा सोवि नडत्तणं मोत्तणं चारित्तं गिण्हेइ । एवं तया गुणावली-पेमलालच्छीसिवमाला तह य अवराणेगाओ चंदरायपत्तीओ नियपइमग्गाणुसारिणीओ चारित्तं गिहिसु । तओ अण्णे जणा संजमग्गहणासक्का पहुचरणसमीवम्मि विविहवयनियमे गिण्ही । १. चरणक्रीडाम् । ॥२५४॥ Jan Education For Personal Private Use Only T. Page #307 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए चउत्थो उद्देसो ॥२५५॥ अह मुणिसुव्वयतित्थयरो चंदरायरिसिगण-परिवरिओ आभापुरीओ विहरिस्था। गुणसेहरपमुहरायाणो सुदूरं जाव ताणं अणुगच्छंता परावणसमए ते सव्वे सपरिवारं पहुं वंदिऊण नियनियनामग्गहणपुव्वयं वयासीभगवंता ! इओ निग्गया तुम्हे अम्हासु सव्वहा सिणेहरहिया होस्सह, अम्हे उ संसारिणो भवंतेसु नेहं कहं चइस्सामो ?, भवंतेहिं विस्सरिस्समाणा अम्हे भवंताणं विस्सरणम्मि असक्का एव, भवया तिणव्व रज्जं 'चत्तं परंतु मूढेहिं अम्हारिसेहिं कहं तं चइज्जइ ?, रायरिसि ! तुम तणुमल्लव्व सव्वं चइत्ता सासयसुहनियाणं अणुवमं संजममग्गं पवण्णो सि, अओ परं अम्हाणं हियगरं उवएस को दाहिइ ?, परंतु अम्हे भवओ पुरओ इक्कमेव पत्थणं विहेमो-जं सइ तुव पायपउमज्झाणनिरआ अम्हे न उविक्खियव्वा, पुणो कयाई इह समागंतूणं अम्हाणं दसणलाहो दायव्यो । सव्वेसिं धम्मलाहासीसं दितेण चन्दरायरिसिणा वुत्तं अणिच्चाई सरीराई, विवो नेव सासओ । निच्च संनिहिओ मच्चू, कायव्वो धम्मसंगहो ॥१५५।। धम्मं करेह तुरियं, धम्मेण य हुंति सव्वसुक्खाई । सो अभयपयाणेणं, पंचेंदिय-निग्गहेणं च ॥१५६॥ मज्ज विसयकसाया, निदा बिगहा य पंचमी भणिया । एए पंच पमाया जीवं पाडंति संसारे ॥१५७|| बालो पाओ रमणासत्तो, तरुणो पाओ रमणीरत्तो । वुड्ढो पाओ चिंतामग्गो, तमहो ! धम्मे को वि न लग्गो ॥१५८॥ असासयं जीवियमाहु लोए, धम्मं चरे साहुजिणोवइद्रं । धम्मो य तोणं सरणं गई य, धम्मं निसेवित्तु सुहं लहंति ॥१५९।। ____ एवं अमुं खणखणविणसिरसंसारसरूवं नच्चा तुम्हेहिं सइ धम्मकज्जेसु उज्जमो कायव्वो, पमाओ य न १. त्यक्तम् । २. प्रायः । ३. रमणीरक्तः । ॥२५५॥ JanEducation intentional For Personal & Private Use Only Vilwww.jelinelorary.org Page #308 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण २५६॥ कायचो त्ति वोत्तणं चंदरायरिसी 'अन्नहिं विहरित्था । गुणसेहराइ-सयलसयणा संसुलोअणा पुणो पुणो ते मुणिवराइणो दिद्विपहं जाव विलोयंता चिटुंति, जइआ साहु-साहुणीओ अदसणीभूआ तइआ ते कट्टेण पच्छा नियट्टिऊण सवाणं समागया। तओ चंदरायरिसी पमायं चइत्ता मोक्खमग्गं साहंतो थविरमुणिवराओ सविणयं पवयणब्भासं विहितो कमेण चारित्त-किरियाकलावेण सद्धिं परं निवुणत्तणं पत्तो । अह सुमइ-सिवकुमारमुणिणो वि चंदरायरिसिं सबहुमाणेण विणएण उवसेवंता सत्थाई अब्भसेइरे । गुणावलीपभिइओ साहुणीओ वि पवट्टिणीए सगासम्मि साहुसमायारीए सिक्खं गिण्हंतीओ समयणाणाभासेण सद्धिं झाण-तव-संजमकिरिआणुट्ठाणेसु वि निरयाओ जायाओ । ताओ वि सीहस्स व्व संजमं घेत्तृणं तहेव निरइयारं तप्पालणपराओ सुसद्धासंवेगभरिआओ अखंडिय-जिणाणाराहणरयाओ होत्था । अगाढसुयसागरं अवगाहमाणाणं रागदोसविरहिआणं सह संजमकिरियासत्ताणं सब्वेसि ताणं अज्झप्परयणसंपत्ती विसेसेण पाउन्भवित्था । तओ ते अप्पपसंसं परनिंदाइदोसे य सव्वहा जहिऊण पमत्तापत्तनामयगुणट्ठाणसंठिआ अज्झप्पमग्गम्मि विहरिउं संलग्गा। अह चंदरायरिसी अइयारविरहियचारित्तं आराहतो निम्मलतत्तनाणरओ अपमत्तभावेण छज्जीवनिकाएसु दयं विहितो सयलपाणिगणं अप्पसमं विलोयंतो पुग्गलदव्वासत्तं चेयणदव्वं अज्झप्पियविमुद्धभावेण समुद्धरंतो, विवेगनाणेण जंडचेयण्णाणं जहत्थियं भेयं वियाणंतो, समयापमुहगुणे च्चिय निय-अप्पसरूवपयडणम्मि तत्तओ हेउत्तणेण मन्नमाणो, अट्ठपवयणमाऊणं उच्छंगम्मि सइ रममाणो, खमाखग्गेण मोहरायं पराजिणंतो, अंतरं १. अन्यत्र । २. साश्रुलोचनाः । ३. निपुणत्त्वम् । १. समयज्ञानाभ्यासेन-शास्त्रज्ञानाभ्यासेन । ५. जड-चैतन्ययोः । ॥२५६॥ Jein Education internal For Personal Private Use Only w elbrary.org Page #309 -------------------------------------------------------------------------- ________________ सिरिचंद-४ रायचरिण चउत्था उसो ॥२५७॥ गवट्टिसंवेगगंगानईए परमाणंदमइयं निअप्पाणं 'सिणावंतो, देहसंदणं दंसणणाणाइरयणतिगसुजोगरूव-सप्पहम्मि वाहितो, जिणधम्मविवेगगिरिवराओ समासाइयाऽणुभवरसकूविओ सोहग्गविहसिअसंतोसालयसंठिअखाइगभावं पसाहितो, पंचमेरुसरिसाइं पंचमहव्ययाइं उल्लसंतनिअ-वीरिएण वहमाणो पंचिंदियहरिणे हरिणाहिवो विव संवरवाडयम्मि निरंभंतो, समभावेण य सुरासुरमणुअकए उवसग्गे सम्म सहतो, खमाइदसविहजइधम्मभावणावासियमाणसो पुढवीयलम्मि विहरेइ, एरिसो सो-- पडिलोमेऽणुलोमे य, सहमाणो परीसए । गुणे अत्तगए सव्वे, लहए मोक्खसाहगे ॥१६०॥ जहग्गिताबाइगयं सुवण्ण, सुद्धिं परं पावइ भूसणाय ।। तहोवसम्गाइरिउस्स जेआ, निअप्पसुद्धिं लहए पगामं ॥१६१॥ जहा जहा संतरसेण सिप्पई, 'अप्पक्खिई निद्धयमा हि जायए । तहा तहा सुद्धफलप्पदाइणी, जच्चसुवण्णं व फुडं सा रेहइ ॥१६२॥ होइ सुद्धो जया अप्पा, "सयणुद्वाणतप्परो । तएव तस्स साहुस्स, सुलहा सिवसंपया ॥१६३॥ भवसोक्खविरत्तो जो, होइ अप्पगवेसगो । तस्स नाणाइजुत्तस्स, निच्चाणंदो न दुल्लहो ॥१६॥ एवं चंदरायरिसी निम्मलसंजमाराहणविसुद्धीए वढमाणपरिणामो कमेण खवगसेटिं समारुहिअ नवम १. स्नपयन् । २. देहस्यन्दनम्-देहरथम् । ३. अनुभवरसकूविकः । ४. आत्मगतान् । ५. सिच्यमाना । ६. भात्मक्षितिः, स्निग्धतमा। ७. सदनुष्ठानतत्परः, तदैव । ॥२५७॥ Jan Education International For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ सिरिचंदरायारिए। ॥२५८॥ Jain Education Inters दसमगुणद्वाणम्मि सव्वहा विणिज्जिअमोहरायपवलसेणो बीअरागो समाणो अवसिहाई घणघाइकम्माई विणासिउं सज्जीहूओ । इह इक्कारसे चिक्कणगे गुणद्वाणम्मि गया पाणिणो निवडंति चेव, तओ सो अपडिवडिव - ढमाणविसुद्धपरिणामेण तग्गुणद्वाणं अफरिसंतो दुवालसं खिणमोहनामगं गुणट्टाणगं संपप्प तिष्णि सेस -घाइकमाई सव्वा खविऊण तेरसगुणद्वाणगं पाविऊण सासय सुहनियाणं लोगालोगपयासगं केवलनाणं केवलदंसणं च लहेइ, तइआ अप्पणी नाणाइगुणावरोहगा कज्जरुवा जे कम्मपुग्गला ते कारणभावं पावित्था, अहवा ते अप्पपरसेहिंतो पिहन्भूआ अकम्मभावं संपत्ता । तत्तो समासाइयाऽहक्खायचारित्तो सो केवलनाणदिवागरोदए जाए लोगालोग भावपयासगरो संजाओ । वृत्तं च- नाणं मोहमहंधयारलहरी-संहारसूरुग्गमो, नाणं दिट्ठ - अदिट्ठ - इदुधडणा-संकष्पकप्पहुमो । नाणं दुज्जयकम्म कुंजरघडा - पंचत्तपंचाणणो, नाणं जीव- अजीव - वत्थु - विसर - स्सालोयणे लोयणं ॥ १६५॥ सोच्चा जाणइ कल्लाणं, सोच्चा जाणइ पावगं । उभयं पि जाणइ सोच्चा, जं सेयं तं समायरे ॥ १६६ ॥ तं नाणमेव न हवइ, जम्मि य उदिए विभाइ रागगणो । तमस्स कुओऽत्थि सत्ती, दिणयर किरणग्गओ ठाउं ॥ १६७॥ तओ सो सयलजीवाणं गमणागमणाइणो सव्वभावे कराऽऽमलगव्व पेक्खित्था, समत्तजीवाजीवगयसयलभावेसुं सव्वहा भंतिविरहिओ जाओ । तयाणि समीववट्टिणो सम्मद्दिद्विदेवा घाइकम्मक्खय-संपत्त केवलनाणं तं सव्वण्णुं वियाणिऊण तस्स केवलनाणमहसर्व विहेइरे, पमुइएहिं च देवगणेहिं अपुव्वसुवण्णकमलरयणा विहिआ, तहिं च उवविसिऊण चंदकेवलिणा मोहतिमिरहरणी धम्मदेसणा दिज्जइ - इह खलु अणाइ जीवे, अणाई १. अप्रतिपतद् । २. पृथग्भूताः । For Personal & Private Use Only चउत्थो उसो ॥२५८॥ Page #311 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरि ॥२५९॥ जीवस्स भवे, अणाइकम्मसंजोगनिव्वत्तिए दुक्खरूवे दुक्खफले दुक्खाणुर्वचे, वृत्तं च जम्मं दुक्खं जरा दुक्खं, रोगाणि मरणाणि य । अहो दुक्खो हु संसारो, जत्थ 'किस्संति जंतुणो ॥ १६८॥ एस्सणं च्छित्तीसुद्धधम्माओ, सुद्धधम्मसंपत्ती पावकम्मविगमाओ, पावकम्मविगमो उ मणुअजम्मम्मि चैव हव, अच्चतदुल्लहा मणुअजम्माइसामग्गी पउरपुण्णुदएण लब्भइ । जओ उत्तंसंपुण्ण - इंदियत्तं, माणूसत्तं च आरिअक्खित्तं । जाई कुल जिणधम्मो, लब्भंति पभूयपुण्णेहिं ॥ १६९ ॥ सुद्धो बोहो सुगुरु हि, संगमो उवसमो दयालुत्तं । दक्खिण्णं करणं जं, लब्भंति पभूयपुण्णेहिं ॥ १७० ॥ पावकम्मविगमस्स पुण्णुदयस्स य निमित्तं तह य परमपयपावगो दाणाइचउकरूवो सुद्धधम्मो चेव पहाणं साहणं, सुद्धधम्मसंपत्ती चऊस गईसु वि मणुअभवम्मि एव, एसो मणुअभवो पबलपुण्णुदएण लहिज्जइ, बुत्तं चदेवा वियपसत्ता, नेरइया विविदुक्खसंतत्ता । तिरिआ विवेगविगला, मणुआणं धम्मसामग्गी ॥ १७१ ॥ लद्धे मणुअभवम्मि इंदियविसयकसाए चइऊणं सइ दाण- सील-तव-भाव धम्मेसुं उज्जमो कायव्वो, जओ हि विसयवामूढे पाणिणो अनंतदुक्खदायगा विसयकसाया निरयनिगोएस भवसमुद्देसुं भमाडंति, तओ पुणो मणूसभवो अनंतकालेण वि न लहिज्जइ । वुत्तं च- ततो अच्छिनिमीलणमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं, अहो - निसं पच्चमाणाणं ॥ १७२ ॥ जं नरए नेरइया, दुक्खं पार्वति गोअमा ! निच्चं । तं पुण निगोअमज्झे, अणं तगुणं मुणेयव्वं ॥ १७३ ॥ १. क्लिश्यन्ते २ व्यवच्छित्तिः । ३. अनन्तकृत्वः । For Personal & Private Use Only " चउत्थो उद्देसो ॥२५९॥ Page #312 -------------------------------------------------------------------------- ________________ सिरिचंद रायच रिप ॥२६०॥ Jain Education Intern तओ मिच्छत्ताऽविरइ - कसाय - जोगरूवेहिं चऊहिं कारणेहिं अंदिए अणाइकालाओ मोहवासणाए निद्दाभय-मेहुण-परिग्गहाइसण्णापसत्ते नाणाविहदुहसायरम्मि निमग्गे असरणे जंतुजाए पासिऊण दुग्गइनासाय सासयमुह - संपयाइ - संपायणपक्कले धम्माणुट्ठाणम्मि विसेसेण जत्तो विहेयव्वो, वृत्तं च जाएण जीवलोगे, दो चेव नरेण सिक्खियब्वाई । कम्मेण जेण जीवइ, जेण गओ सुग्गई जाइ ॥ १७४॥ जत्थ य विसयविरागो, कसाय चाओ गुणेसु अणुरागो । किरियासु अप्पमाओ, सो धम्मो सिवसुहोवाओ ॥ १७५ ॥ दाणेण लब्भए लच्छी, सीलेण सुहसंपया । तवो कम्मविणासाय, भावणा भवनासिणी ॥ १७६ ॥ दालिद्दनासणं दाणं, सीलं दुग्गइनासणं । अन्नाणनासिणी पण्णा, भावणा भवनासिणी ॥ १७७॥ दाणं - - पढमाइपारणाई, अकरिंसु करंति तह करिस्संति । अरिहंता भगवंता, जस्स घरे तेसि धुवसिद्धी ॥ १७८ ॥ सीलं- जेके कम्ममुक्का, सिद्धा सिज्झति सिज्झिहिंति तहा । सव्वेसि तेसि बलं, विसालसीलस्स माहप्पं ॥ १७९ ॥ तवो- किंबहुणा भणिएणं, जं कस्स वि कहवि कत्थवि सुहाई । दीसंति भवणमज्झे, तत्थ तवो कारणं चेव ॥ १८० ॥ भावो -- १. अर्दिते । For Personal & Private Use Only 安安会 →→→→ चउत्थो उद्देसो ॥२६०॥ Page #313 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥२६॥ भावच्चिय परमत्थो, भावो धम्मस्स साहगो भणिओ। सम्मत्तस्स वि बीअं, भावच्चिअ बिति जगगुरुणो ॥१८१॥ एवं सुहासरिसं चंदरायकेवलिदेसणं निसमित्ता बहवो भव्वजीवा वयनियमग्गहणेण नियजीविअं सहलीकुणेइरे । तओ जंगमतित्थसरूवो सिरिचंदकेवली पुढवि पवित्तयतो बाल-मज्झिमुत्तमाइपाणिणो जहारिहं उवदिसंतो केइह अगम्माऽगोअरभावे पयासंतो कमेण विहरंतो सिद्धायलतित्थक्खित्तं समागओ । 'जं इमं पवित्ततित्थं पुरा वि तस्स नरत्तणलाहम्मि परमुवयारकारणं होत्था, पुणो वि नाणेण विण्णायं-जं एयं तित्यं पज्जंतम्मि मम सिद्धपयदायगं भविस्सइ, इह अणंताणंतमुणिवरा सिद्धिपयं पत्ता, अस्स गिरिरायस्स सुमरणमेत्तेण पाणीणं सव्वकम्मविणासो जायइ' ति वियाणतो सो तम्मि चेव महातिाम्म मासिगिं सलेहणं कासी। सो चंदरायमहारिसी एग वरिससहस्सं पव्वज्जापज्जायं पालिऊण वरिसाणं तीससहस्साइं सव्वाउसं भोत्तणं पज्जते जोगनिरोहं काऊणं चउद्दसमे अजोगिगुणट्ठाणम्मि पंचहस्सक्खरुच्चारसमयप्पमाणं ठाऊणं तइया वेयणिज्जा-ऽऽउस-नाम-गोत्ताणं चउण्हं अघाइकम्माणं पि सव्वहा खयं किच्चा अणंतवीरिअ-अखेयत्तणाऽइंदियत्तणऽक्खयत्तणं च लभ्रूणं इक्कसमयमेत्तेण उड्ढगमणं काऊणं सिद्धिपयं पावित्था । सव्वट्ठसिद्धविमाणस्स उवरिं दुवालसहिं जोयणेहिं गएहिं उत्ताणच्छत्तसंठाणसंठिया ईसिपब्भारनामा पुढवी वट्टेइ, सा पणयालीसलक्खजोयणायामवित्थरा परिरएण य साहिगतिगुणा विज्जइ, तीए उवरि जोयणे लोयंतो अत्थि, तत्थ जोयणस्स १. कतिचित् । २. मासिकीम् । ३. परिरयेण-परिक्षेपेण । ॥२६॥ Jan Education Internal For Personal Private Use Only Naw.jainelibrary.org Page #314 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥२२॥ उवरिमो जो कोसो तस्स कोसस्स छट्ठभाए सिद्धाणं ओगाहणा जीवपएसनिप्पण्णसंठाणा हवेइ, तत्थ जाइजरामरणविप्पमुक्को अवेयकम्मकलंको पणहवाबाहो केवलनाणदंसणो निरुवमसुहसंगओ सव्वहा कयकिच्चो साइ-अपज्जवसिओ अक्खयाणंदसरूवो सो जाओ । वुत्तं च अलोए पडिहया सिद्धा, लोयग्गे य पइट्टिया । इहं 'बुदि चइत्ताण, तत्थ गंतूण सिज्झइ ॥१८२॥ ईसिं पब्भाराए, सीयाए जोयणम्मि य लोगंतो । बारसहि जोयणेहिं, सिद्धी सव्वदसिद्धाओ ॥१८३।। सिद्धसिलासरूवंनिम्मल-दगरयवण्णा, तुसार-गोखीर-हारसरिवण्णा । उत्ताणय-छत्तयसं-, ठिया उ भणिया जिणवरेहिं ॥१८॥ बहुमज्झदेसभागे , अद्वेव य जोयणाइँ बाहल्लं । चरिमंतेसु य तेणुई, अंगुल-संखिज्जई भागं ॥१८५॥ ईसीपब्भाराए, उवरिं खलु जोयणस्स जो कोसो । कोसस्स य छब्भागे, सिद्धाणोगाहणा भणिया ॥१८६॥ अह सुमइ-सिवकुमारसाहवो गुणावली-पेमलालच्छी-साहुणीओ वि य कमेण अट्ठकम्माइं खविऊण सिद्धिपयं पत्ता। सिवमालापमुहअज्जापरिवारो सव्वट्ठसिद्धविमाणं गच्छित्था, तओ चवित्ता महाविदेहम्मि मणुअत्तणेण उव्वज्जिऊण सव्वाओ ताओ सिद्धिमुहं पावेइरे । एवं सीलरयणप्पहावेण जह एएसिं एरिसी इटसिद्धी संजाया, तह हे भविया ! चंदरायव्य अण्णो वि जो बंभवयं पालेज्जा सो मुत्तिसुहं पावेइ । जो नवहिं १. देहम् । २. तन्वी । ३. उत्पद्य । ॥२६२॥ Jan Education Intern For Personal & Private Use Only www.jainetkorary.org Page #315 -------------------------------------------------------------------------- ________________ सिरिचंदरायचरिए ॥२६३॥ Jain Education Interna बंभचेरगुतीहिं विस्रुद्धसीलो विमल - गिरिवरं फरिसेइ सो चंदनरवइव्व पेरमसंत सुहारसासायणपरो हवइ । चंदस्स पयडभावो सत्तुवहो य गमणं च आभाए । संजमगहणं सिवपय- लाहो कहिया चउत्थम्मि ॥ १८७॥ पसत्थी एवं निम्मलसीलो-वरिं चरितं हि चंदरायस्स । सोच्चा तहा सुसीले जत्तो भविएण कायव्व ॥ १ ॥ एवं चंद निवइणो, निम्मलवर गुणगणे हि गाइत्ता । भव्वाण सीलरयणे, मए सुसिक्खा वरा दिण्णा ॥ २ ॥ एयं चरियं सोच्चा, उवहसियव्वं न केण विबुहेण । इह जाया जा खलणा, बुहसिट्ठा तं विसोहंतु || ३ || एत्थ न पयलालित्तं, उत्तमकविसारिसी न पयरयणा । मंदमइबोहणदूं, तह वि मम उज्जमो सहलो ॥ ४ ॥ सोआ भवइ पवित्तो, जझ्या गुणगाणओ सुपुरिसाणं । तइया तस्स पणेआ, कहं न होज्जा पवित्तयमो ! ॥ ५ ॥ सिरिसेणसूरिराओ सपरसमयरयणरासिपारीणो । आसी जिणवरसासण - पहावगो तवगणाहिवई || ६ || उज्झायकित्तिविजओ, संजाओ तस्स पंडिओ सीसो । तस्स सिरिमाणविजओ, सीसो कइसेहरो जाओ ॥ ७ ॥ सीसो उ रूवविजओ, संभूओ तस्स नाणलद्धिजुओ । तस्स वि सीसप्पवरो, मोहणविजओ बुहो जाओ || ८|| तेण विबुहेण रम्मो, रासो सिरिचंदरायनिवइस्स । भवियहियय - मोअगरो, ललियपयालंकिओ रइओ ।। ९ ।। सिरिथंभतित्थनयरे, रइयं रासाणुसारिचरियमिमं । थंभणपासकिवाए, आससिसूरं जए जयउ ॥ १० ॥ सिरिणेमिसूरिरायं, पगुरुं पणमामि घोरबंभवयं । पोढप्पहारवकलियं, तवगच्छ्गयणसहस्सकरं ॥ ११ ॥ १. परमशान्त - सुधारसास्वादनपरः । २ श्रोता । For Personal & Private Use Only + चउत्थो उद्देसो ॥२६३॥ w.jainelibrary.org Page #316 -------------------------------------------------------------------------- ________________ सिरिचंद रायचरिए चउत्थो उद्देसो ॥२६४॥ KKKAKKAKKKK पारिति गंथरयणे, जस्स पसाएण मारिसा मंदा । समयण्णु गुरुराय, नमिमो सिरिसूरिविन्नाणं ॥ १२॥ सीसेण तस्स रइयं, नरवइसिरिचंदरायचरियमिमं । कत्थूरायरिएणं, वरिसे भुअहत्थ-नहँनेत्ते ॥ १३ ॥ इअ तबागच्छाहिवइ-सिरि कयंबप्पमुहाणेग-तित्थोद्धारग-सासणप्पहावग-आबालबंभयारि-सूरीसरसेहर-आयरिय-विजयनेमिसूरीसर-पट्टालंकार-समयण्णु-वच्छल्लवारिहि-आयरिअविजयविण्णाणसूरीसरपट्टधरसिद्धतमहोदहि-पाइअभासाविसारयायरिअविजयकत्थूरसूरिणा विरइए. पाइअसिरिचंदरायचरिए चंदरायपयडण–वीरमईवह-आभापुरिप्प याण-संजमग्गहण-मुत्तिपयगमणसरूवो चउत्थोदेसो समत्तो समत्तं च सिरिचंदरायचरियं ।२६४|| JainEducation intende.ha For Personal & Private Use Only ww.jainelibrary.org Page #317 -------------------------------------------------------------------------- ________________ રાહે ખીમચ'દ સ્વરૂપચંદ સંઘવી સ'અકા પિંત શ્રી નેમિ-વિડગામ - 7 રસુરિ જ્ઞાન મ'દિર સુરત, જ્ઞાનમંદિરનું' ટ્રસ્ટી મંડળ ઍ ઍક છે કે શાંતિલાલ ચીમનલાલ સધવી પાનાચંદ સાકરચંદ મદ્રાસી | મેનેજીગ દૃરટીઆ વી : ટ્રસ્ટી : શા. મુખ’ન્દ્રભાઈ જળરાજી સાભાગચંદ્ર નાનાભાઇ લાકડાવાળા શા, નટવરલાલ નેમચંદ બાબુ ભાઈ ચીમનલાલ સંઘવી શા, રમણીકલાલ નામદાસ કુસુ મચંદ ચીમનલાલ સંઘવી ( સ્થાપના વુિં. રસ, ૨ ૦ ૧૭ માસા સુદ ૯ in E Page #318 -------------------------------------------------------------------------- ________________ 33088888888888888888862550888888RSEASESS8528808 SSORRESS REASESSORS DERIVAVAROVA APARATA OGOOO ॥विजय कत्थूरसूरि-विरड्यं॥ सिरि चंदराय चरिय॥ KC NOTIC