________________
सिरिचंदरायचरिप
पढमो उद्देसी
॥२४॥
एवं वीरसेणनरवइणो चंदावईए य पमोयप्पयायगो निम्मलो वुत्तो संखेवओ कहिओ।
संपयं वीरमई-चंदकुमाराणं विविहरसजगणं चित्ताणंद-पयायगं च चरियं कहिज्जइ, तं तु-सावहाणचितेहि भविएहि सोयव्वं
अह अण्णया वीरमई एगते चंदरायं आहवित्र कहेइ-पुत्त ! विज्जाबलसमणियाए मइ विज्जमाणीए तव कावि चिंता न कायव्वा, जइ तुव अहिलासो सिया तो इंदसीहासणं आणेमि, दीहाउस ! जइ तुह आइच्चरहस्स रेवंततुरंगमणोरहो सिया तया तं पि सिग्धं तवाहीणं विहेमि, धीमंत ! जइ कहेसि तइआ कुबेरस्स धणसमिद्धिं हरिऊण तव रज्जभंडारं अक्खयं कुणेमि, सुरगिरि च तव गेहम्मि समाणयामि, सुरकुमारियं पि य तुमं परिणावेमि, कुमार ! मा अलियं वियाणेसु, मईअ-विज्जापहावं वियाणिउं देवा वि न समत्था, किं | माणवा ? । इह इत्थीए चरियं को वि पारं न पावेज्जा, जओ वुत्तं
जलणो वि घेप्पइ सुह, पवणो भुयगो य केणइ नएण | महिलामणो न घेप्पइ, बहुएहिं नयसहस्सेहिं ॥२६॥
वच्छ ! जहिच्छं तव सव्वे मणोरहे पूरिस्सं, किंतु जोब्बणथिएण तुमए ममाऽऽणा न उल्लंघणिज्जा, जोव्वर्ण सव्वाणट्टकारगं सिया । जओ वुत्तं
जोव्वणं धणसंपत्ती पहुत्तं अविवेगया । इक्किक्कं पि अणट्राय किमु जत्थ चउक्कयं ॥२७॥ नंदण ! जइ अहं पसण्णा ता कप्पतरुलयासरिसा, कुद्धा पुणो विसवल्लरीसमा हं, एवं नच्चा सया सुह इच्छमाणेण तुमए कया वि मम वयणं अइक्कमिऊणं किं पि कज्जन विहेयव्वं, अवरं च मम छिद्दाइं न
॥२४॥
in Education
For Personal Private Use Only
VTww.jainelibrary.org