________________
सिरिचंद रायचरिण
FE
॥२५॥
पासियवाई। चंदनरिंदो कयंजली वीरमई विण्णवेइ -जणणि! एगंतहियचितिगाए तुम वयणलोवं कयावि न काहं
तुं चेव मज्झ जणणी, तं जणगो ईसरो य राया मे । सइ रक्खिरी तुम मम, सव्वं साहीणमेव तुह ॥२८॥
अंबे ! तब करुणाइ मम गणणाईअं दव्वं सिया । एवं चंदरायस्स वयणं सोच्चा पहिहमणा वीरमई वएइपुत्त ! बरिसाणं सयं जीवसु, तुं मम पाणेहितो पिओ सि, विणयगुणेण तवोरि भिसं हं तुट्ठा, ममाओ भयसंका न कायब्वा, इमं रज्जलच्छि सुहेण उवभुंजाहि, कल्लाणकोडीओ तुव संतु, इअ सुहाऽऽसिसाहिं तं संभासिऊण वीरमई नियमंदिरम्मि समागया । सुरसरियव्व निम्मलमई सुगुणगणसमेया गुणावली नियप्पियचित्तं तह समावज्जित्था जह सो चंदराओ तच्चित्तो जाओ । एवं रहंगपक्खिणो विव खणंपि विरहवेयणं असहता दोगुंदुयदेवन्च ते सिणेहपासनिबद्धा बहुविहाई भोगाइं भुंजमाणा विहरित्था । दुद्धजलं पिव पवण्णनेहं तं जुगलं सुवण्णख इअ-मणिव्व रेहइ । चंदराओ सया वीरमईए मणाहिमयं कज्जं कुणंतो महिसी य गुणावली वि निच्चं महादेवीवीरमईए पाए पणमंती कई वासरे वइक्कमित्था । रायसहामज्झे लहू वि चंदनिवो रूवेण मयणसमो तेयसा सुमेरुसिहरे दिणयरो विव रेहित्था ।
चंदरायनरिंदपरिसाए अमरगुरुसरिसा छईसणविउसा पंडियप्पवरा मिहो विवयंता जणचित्ताई रंजित्था । अह एगया विविहाहरणभासुरा गुणावली महिसी सुहासाउभोयणेहिं नियप्पियं संतोसविऊणं सय पि निव्वुत्तभोयणा पमुइयचित्ता नियपासायगवक्खमज्झम्मि उवविसित्था, तयाणि तीए दासीवग्गो वि अहमहमिगाए तं सेवित्था,
॥२५॥
Jan Education in
For Personal Private Use Only
alww.jainelibrary.org