________________
सिरिचंदरायचरिप
॥२६॥
Jain Education Intern
तासु कवि अणगहत्थाओ तं वोयंति का वि तंबोलाइमुहवासं देइरे । काई सुहोवमजलभरियकलसा, काउ विगtयविवणकराओ, काई गहीयदप्पणाओ पुरओ चिति । काओ वि कुंकुमजलाई सिचेहरे, कायण वियसिदाडिमदंता विणोयवत्ताहि तं हसाविंति काओ वि तीए कंठम्मि पंचवण्णकुसुमदामाई पक्खिवेइरे । एवं अणेविसेवापरा दासी समाणासु सा गुणावली देवी पफुल्लचित्ता पमोयं अणुहवंती मयणुज्जाणसंपया विव विराइत्था । तयाणि दुराओ विविहवेस विहूसिअं वीरमई आगच्छंतिं विलोइऊण दासीओ गुणावलिं सहरिसं कहित्था, सामिण ! सिग्धं उट्ठाहि, तुम्हेच्चया सासू तुमं संभासिउं समागच्छंती दीसर, तीए जहुइयं विषयं समायरेहि, जो पूयारिहाणं सेवं विहेइ सो सव्वसंपयाणं भायण होइ, जह तुम्हाणं आएसं अम्हे सिरसा घरेमो तहेव तुं पि या आणापालिगा सि, जओ तुह पिओ महाराया वि तीए आणाए सययं अणुबद्धो अस्थि, तम्हा तुं पि इमं सबहुमाणं सेवसु, इमीए पसण्णाए तुम्ह सव्वे मणोहरा फलिस्तंति ।
पुज्जाणमच्चणाओ, माणं अरिहंति सेवगा निच्चं । कुलया न पयते पुज्जसमच्चणवइक कमणे ॥२९॥ इत्थं नियदासी वयणाई निसमित्ता वत्थाहरणमंडिया गुणावली सहसा समुट्ठाय तीए संमुहं गच्चा पायपंकएस पडिया, विणयनमिर सिरा य सा तं वयासी - भगवइ ! तुम्ह दंसणेण अहं कयट्ठा जाया, तुमए अणुग्गहीया य परमेसरियत्तणं पत्ता, अज्जच्चिय गेहंगणम्मि कप्पलया पयडिया, अज्जेव मज्झ जम्मो सहलो जाओ, अज्जेव य मम आ देवया पसण्णा संजाया, इममेव वासरं सहलं मण्णेमि, अहिगं किं बेमि ? भगवइ ! एत्थागमणेण सुमेor fair अहं विडिया । एवं गुणावलीए वयणाई सोच्चा पट्टिमाणसा सा तं सरलसहावं मण्णमाणा तीए
For Personal & Private Use Only
पढमो
उसो
॥२६॥
www.jainelibrary.org