SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सिरिचंद पदमा रायचरिप ॥२३॥ पिए ! मम संसारवासो संपयं न रोएइ, अओ भवोयहितरणपवहण संजमं घेत्तणं अणगारो होस्स । वृत्तं च जयसिरिवंछियसुहए अणिट्ठहरणे तिवग्गसारम्मि । इहपरलोयहियटुं सम्मं धम्मम्मि उज्जमह ॥२४॥ इत्थं पियवयणं निसमिऊण महिसी विसयाणुलोमवग्गृहि महीनाहं विण्णवित्था। तहवि सोनिविण्णकामभोगो संजमग्गहणाहिलासो अहिगवेरग्गसोहिरो नाणुमण्णेइ । एवं वीरमई-चंदावईहिं विलोहिओ वि वीरसेणो भवावासं कारागेहं मण्णमाणो नियमुहासयाओ न चलित्था। विण्णायनिवइपरिणई चंदावई 'सईओ पियमग्गाणुगामिणीओ हुंति' ति वयणं सच्चवंति व्व संजायसंजमगहणपरिणामा वएइ-अहं पि भवावासनिविण्णा तुम्हेहि समं सासयसुहजणणि पव्वजं गिहिस्सामि ति निवेइत्ता नियनंदणं चंदकुमारं हियसिक्खं दाऊण वीरमईए समप्पी । वीरसेणनरवई सन्वेसि समुइयसिक्खं पयच्छिऊण चंदकुमारं रज्जम्मि अहिसिंचित्था । तो जिणचेइयम्मि अाहियामहूसवं करावितो दीणाणाडाइजणे य उद्धरंतो सत्तखित्तेमु य वित्तं ववंतो समहं मुगुरुपासम्मि चंदावईसमेओ पव्वइओ । जओ न य रायभयं न य चोरभयं, इह लोगहियं परलोगसुहं । नरदेवनयं वरकित्तिगरं, समणत्तमिमं रमणिज्जयरं ॥२५॥ अह गहियविहसिक्खो वीरसेणरायरिसी कमेण गीयट्ठो होऊण भव्वजणे पबोहंतो सिरिमणिसुब्बयसामिसासणम्मि केवलनाणमासज्ज परमपयं पावित्या । सा चंदावई अज्जा वि निरइयारसंजमं आराहिऊण खवगसेढीए केवलनाणं पप्प निन्वाणसुहं पत्ता । १ वाग्भिः । २ सत्यापयन्तीव ।। ॥२३॥ Jan Education Internal For Personal & Private Use Only T ww.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy