________________
सिरिचंद
पदमा
रायचरिप
॥२३॥
पिए ! मम संसारवासो संपयं न रोएइ, अओ भवोयहितरणपवहण संजमं घेत्तणं अणगारो होस्स । वृत्तं च
जयसिरिवंछियसुहए अणिट्ठहरणे तिवग्गसारम्मि । इहपरलोयहियटुं सम्मं धम्मम्मि उज्जमह ॥२४॥ इत्थं पियवयणं निसमिऊण महिसी विसयाणुलोमवग्गृहि महीनाहं विण्णवित्था। तहवि सोनिविण्णकामभोगो संजमग्गहणाहिलासो अहिगवेरग्गसोहिरो नाणुमण्णेइ । एवं वीरमई-चंदावईहिं विलोहिओ वि वीरसेणो भवावासं कारागेहं मण्णमाणो नियमुहासयाओ न चलित्था। विण्णायनिवइपरिणई चंदावई 'सईओ पियमग्गाणुगामिणीओ हुंति' ति वयणं सच्चवंति व्व संजायसंजमगहणपरिणामा वएइ-अहं पि भवावासनिविण्णा तुम्हेहि समं सासयसुहजणणि पव्वजं गिहिस्सामि ति निवेइत्ता नियनंदणं चंदकुमारं हियसिक्खं दाऊण वीरमईए समप्पी । वीरसेणनरवई सन्वेसि समुइयसिक्खं पयच्छिऊण चंदकुमारं रज्जम्मि अहिसिंचित्था । तो जिणचेइयम्मि अाहियामहूसवं करावितो दीणाणाडाइजणे य उद्धरंतो सत्तखित्तेमु य वित्तं ववंतो समहं मुगुरुपासम्मि चंदावईसमेओ पव्वइओ । जओ
न य रायभयं न य चोरभयं, इह लोगहियं परलोगसुहं । नरदेवनयं वरकित्तिगरं, समणत्तमिमं रमणिज्जयरं ॥२५॥
अह गहियविहसिक्खो वीरसेणरायरिसी कमेण गीयट्ठो होऊण भव्वजणे पबोहंतो सिरिमणिसुब्बयसामिसासणम्मि केवलनाणमासज्ज परमपयं पावित्या । सा चंदावई अज्जा वि निरइयारसंजमं आराहिऊण खवगसेढीए केवलनाणं पप्प निन्वाणसुहं पत्ता ।
१ वाग्भिः । २ सत्यापयन्तीव ।।
॥२३॥
Jan Education Internal
For Personal & Private Use Only
T
ww.jainelibrary.org