________________
पढमो
सिरिचंद रायचरिण
उद्देसो
॥२२॥
मेण निवारिओ अस्थि, अयं तु एगो निवारिलं असक्को एत्थ समागओ। इअ नियपियावयणं सोच्चा राया वएइ एत्थ को दूओ आगओ ?, मम आणं अइक्कमित्ता अंतेउरम्मि कहं आगच्छेज्जा ?, तं दावय, दंडेमि तं, एवं सविम्हओ इओ तओ के पि अपासंतो नरवई वएइ-एआरिसो को दओ ? जो मुहडपरिरक्खिए पवेसिउं पि असक्कणिज्जे मम अंतेउरम्मि समागच्छेज्जा। चंदावई कहेइ-पिय ! वाउलचित्तो मा भव, जो दूओ देहधारगो सो एत्थ कह समागच्छेज्जा ? अयं तु जगसंहारगो जराओ धम्मणुट्ठाणसमयसूयगो पलियच्छ लेण तुह सिरंसि | समागओ अस्थि । एवं वियाणिय-महिसी-वयणसारो उवसंतकोहो निवई चिंतेइ-अणुवमे देहे जरा समागया, जीए अंगाई सिढिलीहवंति, केसा य धवला हुंति, दंतपंती वि भंसेइ, इंदियगणो नियनियकज्जसाहणविमुहो होइ, | जह वि महादेवेण मयणो दंड्ढो, तया जरा कई न विणासिआ ? जीए अभावम्मि चिंताविरहिआ पाणिणो निरंतरं मुहं लहेज्जा, एवं वियारंतो नरवई नियं अप्पाणं बोहेइ-चेयण! दुरंतदुहोहभरिए एयम्मि संसारे धम्मं विणा एगंतहियगरं अण्णं किं पि न, सरीरं अणिच्चं, असासया समिद्धीओ, जमराओ निच्चं पाणीणं पाणावहारगो सइ सण्णिहिओ चिट्ठइ, तम्हा नियत्थसाहणपरो भव, देहीणं सासयमुहसाइगं धम्माराहणमेव, विसयविसवासणं दूरओ परिहराहि, एसा जरा बाहिरं पयासेइ, तहेव तुम मणसि अक्खय-अज्झप्पसममुहारसं पयडेसु, नाणदंसणचरित्तमइयऽप्पकेरऽन्भंतरपयासं पासेसु, निरयदुक्खजणणरज्जे कि मूढो जाओ। तम्हा विसयसुहं परिहरिअ सिरपलियखग्गेण कामसुहडविणासणटुं संजमरज्जगहणं समुइयं ति चित्ते निच्छय किच्चा वीरसेणो चंदावई कहेइ
१ दर्शय । २ दग्धः ।
॥२२॥
Jan Education Inter
For Personal & Private Use Only
www.janelibrary.org