________________
सिरिचंदरायचरिण
पढ़मो
उद्देसो
॥२१॥
साहियसव्वविज्जा सा चिंताविमुत्ता जाया । सा विज्जासामत्थेण जायपक्खा सप्पिणीव पवण्णवंकभावा सीहिव्व निब्भया अइमत्तचित्ता विलसेइ, मंत-तंतपयोगेण सा वीरमई नरिंदप्पमुहसयलजणे नियाहीणे विहेइ, तेण तीए देसंतरे वि पसिद्धी होत्था।
अह वीरसेणनरिंदेण कलायरियपासम्मि पाढिज्जमाणो चंदकुमारो कमेण गणियवागरण-कव्व-रसाऽलंकारच्छंद-लक्खणसत्थप्पमुहविज्जाओ सिक्खंतो तहेव य सत्थऽत्थकलाओ अब्भसंतो सव्वासु विज्जासु पारगओ सुरगुरुसरिसो जाओ । सो चंदकुमारो सरिसवरहि मित्रोहि सह कीलमाणो दिणाई अइक्कमंतो कमेण कामिजणवल्लहं जोव्वणं पत्तो। वीरसेणनिवो अइक्कमिअबालभावं तं णच्चा गुणसेहरनरवइणो रंभासमरूववईए गुणावलीनामपुत्तीए समं नेमित्तियविइण्णसहमहत्तम्मि कुमारस्स विवाहमहसवं कासी। सो चंदकुमारो तीए गुणावलीए सह नवनवाभूसणनेवत्थपरिहाणेण विविहकलाहिं च विलासं कुणंतो कालं वइक्कमेइ । सा वीरमई कुमारजणणीचंदावईए वि चंदकुमारे अहिगं सिणेहं धरती तस्स सव्वटसाहिगा होत्था । एगया नियावासथिआ चंदावई एगते नियपइणो केसकलावं समारयंती कैकसीए य समीकुणंती सुरहितेल्लेण सुवासियं च समायरंती समाणी अत्थि, तइया तीए अंगुलीओ अच्चंतकिण्हनरवइकेससमृहसत्ताओ 'निहसनिहियसुवण्णरेहव्व सोहेइरे । तयाणि सा महीवइसिरम्मि चंदकलासरिसं निम्मलं इक्कं पलियं दट्टणं विच्छायवयणा नियपियं कहित्था, पिययम ! अकम्हा भयं जणणो एगो दओ इह समागओ, भवंतेण सयलवेरिवग्गो नियविक्क
१ कांसकी । २ निकषः ।
||२
144
Education in
For Personal & Private Use Only
Twww.jainelibrary.org