________________
सिरिचंदरायबर
॥२४३॥
Jain Education Intern
मिहो बहुअ विदेसं धरेइरे, तो एआसिं किमु वोत्तव्वं !, कम्मि वि एगम्मि वत्थुम्मि जुगवं तासि अहिलासो होज्जतइया अवस्सं वइरबुद्धी संजायर, जओ एगं वत्युं एगम्मि समए दुण्हं उवभोगसाहणं न होज्जा, तओ उवज्जमाणो किलेसो पइदिणं वइढए एव, जओ वृत्तं च
सवक्त्तिसमं दुक्खं, नऽन्नं लोगम्मि विज्जइ । बहिणि त्ति जणा तम्मि, ववहारपरा मुहा ॥ १३८ ॥
ताओ परुष्परं असच्चं कलंकं उवालंभ च देइरे, मूसावयणं च वोत्तूर्ण विदेसं वड्ढावेइरे । तह दुभा tree पुरिसस मुहं तु महाभासमेत्तमेव, तस्स 'अवयारो एव निष्फलो, जह हि अर्द्धगम्मि गोरिं सिरेण गंग धरतो संकरो विपरिभमणं पावित्था । तया अन्नस्स किं कहियव्वं । सूरसेणकुमारो उ नियकम्मकुसलो तंबोलिओ तंबोलाई पिव समाणदिट्ठीए ताणं चित्ताई सारक्खेइ ।
अह अण्णा दीवंतराओ केणइ पारद्धिणा सामसिहा रत्तनयणा तवणिज्जसरिसचंचुपुडा सेआसेयवजुअपक्खमज्झभागा सुहासरिसवाया कव्वकहाऽऽलावेहिं जणमणाई रंजंती सुंदरंगी एगा सारिंगा पक्खिणी समासाइआ । तेण विरिअं - 'इमा अच्चन्भुयख्वधारिणी पक्खिणी रायदुवारम्मि रेहइ' त्ति चिंतिऊण ते सा तिलगमंजरीए पिउणो मयणग्भमनरवइणो पाहुडीकया । तीए महुरवयणसवणेण परितुट्ठो भूवई त सुवण्णपंजरम्मि ठविऊण नियमुयाए कीलणहं वइराडनयरम्मि पेसीअ । तिलगमंजरी वि सुरूवं महुरवायं तं दहूणं परमपमोयं संपत्ता । सा पइदिणं तं चिअ रमावंती अभिणवखाइमाइपयत्थेर्हि च पोर्सिती एगागिणी
१. अवतार :- जन्म २ संरक्षति । ३ श्यामशिखा ।
For Personal & Private Use Only
चउत्थो उद्देसो
॥२४३॥
www.jainelibrary.org