SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सिरिचंद राय वरिप ॥१४९॥ Jain Education International वणालंकाराइए मोत्तूर्ण मूढो होऊण किं इमं तुच्छं मग्गसि, पक्खिदाणम्मि मम का सोहा ?, को य जसो ?, कत्थ विपक्खिणो दाणं तुमए किं सुणिअं ?, किं च एसो वहुए कीलणाय रक्खिओ अस्थि, तं दाऊणं सा कह दुमिज्जइ ?, अओ तं विहाय अण्णं किं पि मणवंछियं मग्गसु । सिवकुमारो वएइ - महाराणि ! पक्खिदामि किं विआरेसि ?, पत्थियस्स दाणेण तुव जसो हाणि न पाविहिर, अहं जाणेमि, पाणेहिंतो वि अव वल्लो एसो विगो अस्थि, अओ तुं अदाउमणा 'मिसं दावेसि, जइ इमं कुक्कुडं न देसि तइया अण्णं किं दाहसि ? । अव निबंधपरं तं नडं वियाणित्ता तीए विवहप्पयारेहिं विवोहिओ वि सो नियं अग्गहं न सिटिलेइ, तइया अण्णुवायं अलहंती सा तस्स वयणं अंगीकरिऊण कुक्कुडं समाणेउं गुणावलीए संणिहिम्मि नियं मंर्ति पेसेइ, सो तहिं गंतूणं विष्णवेइ-राणि ! वीरमईए आणाए कुक्कुडगहणाय अहं इहागओ म्हि, जं एसो कुक्कुडो नडवरस्स दाणम्मि दिण्णो अस्थि, तम्हा इमं कुक्कुडं मज्झ अप्पे, इह निसेहो न काव्वो, जओ इमो इह संठिओ सुही न होही, कयाई पाणाणं पि संसओ से सिया, नडाणं अंतिगम्मि अस कवि हाणी नत्थि, तत्थ ठिओ सो मुही पुरओ कल्लाणं च पाविहिर, नडपुत्ती सिवमाला वि एयं निजीवियं पिव रक्खिस्सर, तुमए चिंता कावि न कायव्वा, अविलंबेण मम पंजरं देसु । गुणावली वयासी'मंति ! तुं जं कहेसि तं मुटु, जओ अस्स विमाया अणेण सद्धिं महावइरं वहेइ, तम्हा नडवरस्स अप्प - मि इमी किंपि दुक्ख न सिया, बुड्ढत्तणम्मि एयाए बुद्धी वि विणट्ठा, किंतु अहं सजीवियं पिव १. मिषम् । For Personal & Private Use Only बीओ उद्देलो ॥१४९॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy