________________
सिरिचंद राय वरिप
॥१४९॥
Jain Education International
वणालंकाराइए मोत्तूर्ण मूढो होऊण किं इमं तुच्छं मग्गसि, पक्खिदाणम्मि मम का सोहा ?, को य जसो ?, कत्थ विपक्खिणो दाणं तुमए किं सुणिअं ?, किं च एसो वहुए कीलणाय रक्खिओ अस्थि, तं दाऊणं सा कह दुमिज्जइ ?, अओ तं विहाय अण्णं किं पि मणवंछियं मग्गसु । सिवकुमारो वएइ - महाराणि ! पक्खिदामि किं विआरेसि ?, पत्थियस्स दाणेण तुव जसो हाणि न पाविहिर, अहं जाणेमि, पाणेहिंतो वि अव वल्लो एसो विगो अस्थि, अओ तुं अदाउमणा 'मिसं दावेसि, जइ इमं कुक्कुडं न देसि तइया अण्णं किं दाहसि ? । अव निबंधपरं तं नडं वियाणित्ता तीए विवहप्पयारेहिं विवोहिओ वि सो नियं अग्गहं न सिटिलेइ, तइया अण्णुवायं अलहंती सा तस्स वयणं अंगीकरिऊण कुक्कुडं समाणेउं गुणावलीए संणिहिम्मि नियं मंर्ति पेसेइ, सो तहिं गंतूणं विष्णवेइ-राणि ! वीरमईए आणाए कुक्कुडगहणाय अहं इहागओ म्हि, जं एसो कुक्कुडो नडवरस्स दाणम्मि दिण्णो अस्थि, तम्हा इमं कुक्कुडं मज्झ अप्पे, इह निसेहो न काव्वो, जओ इमो इह संठिओ सुही न होही, कयाई पाणाणं पि संसओ से सिया, नडाणं अंतिगम्मि अस कवि हाणी नत्थि, तत्थ ठिओ सो मुही पुरओ कल्लाणं च पाविहिर, नडपुत्ती सिवमाला वि एयं निजीवियं पिव रक्खिस्सर, तुमए चिंता कावि न कायव्वा, अविलंबेण मम पंजरं देसु । गुणावली वयासी'मंति ! तुं जं कहेसि तं मुटु, जओ अस्स विमाया अणेण सद्धिं महावइरं वहेइ, तम्हा नडवरस्स अप्प - मि इमी किंपि दुक्ख न सिया, बुड्ढत्तणम्मि एयाए बुद्धी वि विणट्ठा, किंतु अहं सजीवियं पिव
१. मिषम् ।
For Personal & Private Use Only
बीओ उद्देलो
॥१४९॥
www.jainelibrary.org