SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिए ઉકા Jain Education Internal मंदसरेण नियमासाए सिवमालं साहेइ - नडकण्णगे । 'तुं विहगभासं जाणेसि' त्ति मए वियाणिअं तओ मझगुत्तत तुव कमि, तं तुं सुणाहि, जया तुमं वंसाओ ओयरिऊण वीरमईए समीवं समागच्छिज्जासि, तया पसण्णा वीरमई 'इट्ठं मग्गस' त्ति वइस्सर, तयाणिं तुमए अण्णं दव्वाइयं सव्वं विहाय अहमेव मगिroat, धणम्मि लोहो न कायव्वो, मच्चुमुहागयं दीणविहगं मं रक्खिऊण अभयदान देयं, तुम्ह पाए पणमित्ता व मि-मम वयणं अवस्सं पालणीअं, जावज्जीवं तुम्ह उवगारं अहं न वीसरिस्सामि, दव्वाइयं तु अम्हे दोणि मिलिऊणं बहुं लहिस्सामु तुम्ह य समीवं आगओ हं मईयं सव्वं वृत्तंतं पच्छा निवेइस्सं, इअ कुक्कुडस्स नियभासासाहियवृत्तंतं सुणिऊण सा सिवमाला वियाणियपरमट्ठा नाडयपज्जंतम्मि साओ उत्त रित्ता नियपियरं रहसि नेऊण विहगांवय रनिमित्तं कुक्कुडभणियं सव्वं व निवेएड, पुणो य तीए भणियं हाय ! दाणम्मि एसो कुक्कुडो चेव मग्गियव्वो । सिवकुमारो वि नियपुत्तिवयणं अणु मण्णिऊण वीरमई उवागंतू तीए जसगुणगाणं गाइऊण पणामं कुणं तो दाणगहण पुरओ चिह्नः । तइया नियजससवणसंपपरमपमोया वीरमईतं आहविऊण वयासी- नडवर ! अहं पसण्णा अस्सि, जहि वरं मग्गसु । तया लद्धासरो सिवकुमारो वएइ - 'अम्मए ! जइ तुं तुट्टा सि तझ्या एसो कुक्कुडो मम समप्पिज्जउ, अलाहि अण्णेहिं, मे पुत्ती कुक्कुडस गई सिक्खेड़, अओ तं देमु, तुमं च अण्णं कुक्कुडं वेत्तणं पालिज्जसु, पुज्जे ! तुव किवादिट्ठीए मम वित्ताइवंछा नत्थि, जइ होहि तया इह लोयम्मि बहवो नरिंदा संति, तेंहिंतो मग्गिस्सं, परंतु तुं इमं कुक्कुडं मम देहि' इअ सिवकुमारवयणं सोच्चा वीरमई वयासी- भद्द ! गय-हय-धण-धन्न For Personal & Private Use Only 安老 बीओ उसो ।।१४८।। www.jaiinellbrary.org.
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy