________________
सिरिचंदरायचरिण
॥१४७॥
भयं अवगणित्ता लक्खमुल्लं कच्चोलगं पंजराओ बाहिरं हिट्टम्मि पक्खिवेइ । सिवकुमारनडवरेण पडतं तं सिग्धं नियकरहिं गहिऊण उच्चएण 'चंदराओ विजएउ' त्ति भणि । तया पढमदिणव्व उक्कंठिएहि सव्वेहिं पि पुक्खलं दाणं दिण्णं, सुवण्णवुट्ठी य तत्थ संजाया । कुक्कुडस्स अविणयं दट्टणं भिसं पवड्ढमाणकोवा सा वीरमई राणी खग्गं घेत्तूणं जत्थ गुणावली उविटा तत्थ गंतूणं करेण पंजरं गहिऊण वयासी-दुट्ट ! घिट्ट ! अज्ज वि तुव लज्जा नत्ति !, ममाओ पुव्वं तुमए नडाणं किं दाणं दिण्णं ?, एयस्स अविणयस्स फलं गिण्हाहि, अहुणा जीवंतं तुमं न मुंचिस्सं त्ति वोत्तणं खग्गं आयड्ढि ऊण जाव पहरेइ गुणावली तीए मज्झम्मि समावडिऊण करं च घेत्तूणं भणित्था-अम्मए ! कोवं मा कुणसु, इमो ताव दीणो विहगो दाणम्मि किं जाणेज्जा ?, दुहियस्स इमस्स देहं पासेहि, जलं पिवंतस्स अस्स पक्खफरिसेणं कच्चोलगं पडिअं, तं च अणेण नडेण गहिरं, तर्हि अस्स को दोसो ?, अन्नं च पक्खीणं तारिसो विवेगो कत्तो सिया ?, अओ एयम्मि कोवविहाणं तुव अणुइयं, पक्खित्तणं पत्तो एसो कटेण नियजीवणं निव्वहेइ, अम्मे ! एसो तुम्ह दयाए पत्तं अत्थि त्ति पत्थंतीए गुणावलीए वयणं सोच्चा अवरे लोगा तर्हि समेच्च वीरमईकराओ पंजरं कहं पि मोयावेसी । तओ निअट्टा सा सहाए समागच्च नियासणम्मि समुवविट्ठा, नट्टगा वि आणंदं संपत्ता । पुणो सिवकुमारनडेण वीरमई पसाएउ नाडयं पारद्धं, गहियपिउनिहेसा सिवमाला वि वंसग्गमारोहित्ता पंजरं च संलक्खिऊण तस्स पमोयसंपायणटुं नच्चकलं पारंभित्था, तयाणि पंजरसंठिओ कुक्कुडो 'एसा पक्खिभासं वियाणेइ त्ति मुणंतो
॥१४७॥
Jein Education Internet
For Personal & Private Use Only
alww.jainelibrary.org