________________
सिरिचंदरायचरिप
KAKKA
बीओ उहेसो
॥१४६॥
चिंताउराणं न सुहं न निद्दा, कामाउराणं न भयं न लज्जा ।
अत्थाउराणं न गुरू न बंधू , खुहाउराणं न रुई न वेला ॥५३॥ 'पढमं केण दाणं दिणं' ति वियारंतीए पच्चूससमओ संजाओ, पुवायलसिहरं समारूढे सूरे मइविहीणा वीरमई सहामज्झम्मि समागच्च अप्पणो अहिगारिणो पउरजणे य समाहवीअ, सहामज्झत्थिा सा तं चेव नडवरं समागारिय पुणो नाडगं विहेउं समादिसेइ, सो नडराओ संपत्ताएसो तम्मि समयम्मि सयलसामगि सज्जीकाऊण रंगभूमिमज्झभागम्मि वंसदंडं ठवेइ, तयाणि- .
गुणावली कंचणपंजरत्थं, पियं समादाय निए गवखे ।।
नवं नवं नाडयमिक्खिडं सा, ठासी खणं दुक्खविणासणाय ॥५४॥ सिवकुमारो वि भरहपमुहविविहनाडगाई काउणं 'जएउ चंदराओ' त्ति वयंतो वीरमईए समीवं उवागओ । सा वि 'चंदराओ जयउ' त्ति सह सोच्चा भिसं विसण्णा किं पि न बवीअ, पाहुडदाणटुं च नियकरो वि तीए न पसारिओ । तओ पउरजणा वि वीरमईवयणं पलोयंता दाउं अहिलसंता तहेव य संठिआ, सिवकुमारो वि वीरमईए आसयं अयाणंतो सव्वासं सहासु दिद्धि पक्खिवंतो
लवणेण विणा अण्णं, सेणा या गयवज्जिया । पत्तहीणा जहा वल्ली, चंदहीणा तहा सहा ॥५५॥
चंदविरहियं सह निस्सारं मण्णेइ, तइया पुणरुतं गिज्जमाणं नियजसं मुणिऊणं सो कुक्कुडो विमाऊए १. समाकार्य ।
॥१४॥
Jan Education internal
For Personal & Private Use Only
V
www.jainelibrary.org