________________
पढमो
सिरिचंदरायचरिए
॥२॥
सहिऊण छह लद्धं, केवलनाणं समप्पियं जेण । नियमाऊए लोए, सो जणणीवच्छलो जयउ ॥३॥ जास य वंसाहरणा, एसरियजुया सुभोगिणो भूवा । नाणं. लहिऊणाऽऽयं-संघरे सिववरवहुं वरिआ ॥४॥ बल्ले इक्खुरसासी, पारणगे सो वि चेव संजाओ । महुरो इक्खुरसो सो, कुणेउ भई सुभत्ताणं ॥५॥ बारसअंगधरो जो, सुत्तत्थाणं परूवगो निच्चं । जंगमनाणसमुदं, नमेमि तं पुंडरीगगणिं ॥६॥ भवियाण इलूदाइणि !, मणगयतमहरणि ! सारए ! तं च । सीलायारकहाए, वत्तुस्स ममाणणे वससु ॥७॥ गुणरयणनियरभरिओ, गुरुवारिनिही तरिज्जइ कहमिमो । जस्सुवयारोऽणतो, तं गुरुपायं नमसामि ॥८॥ पगुरुसिरिनेमिसूरिं, तित्थसमुद्धरणतप्परं निच्च । तवगच्छगयणतवणं, पहावसोहंतसूरिवरं ॥९॥ नमिऊण तह य सगुरुं, वच्छल्लनिहिं पसंतमुत्तिधरं । विन्नाणसूरिराय, झाइय हं सपरबोहटुं ॥१०॥ सीलरयणरमणिज्ज, रएमि चंदनिवइस्स सच्चरियं । जं सवणुत्तंसं सइ, सिया निउणधम्मसुपवित्तं ॥११॥ एयकहारसपुरओ, विबुहाण सुहारसो मुहा होइ । तं कविवयणविलासं, सुणेह भविया कहारसिगा ॥१२॥ महुरो कहापबंधो, वयणविलासो कहागरो य बुहो । जइया सोया वियद्धो, तइया अप्पेइ महुरत्तं ॥१३॥
___अह पढमो उद्देसो अस्थि वलयागारासंखिज्जदीवसमुद्दवेढिओ लक्खजोयणविच्छिण्णो जंबूरुक्खपरिमंडिओ जंबूदीवो नाम दीवो। तत्थ छक्खंडसोहियअट्ठमीसोमसरिसपयासगं भरहखित सयलखित्तसिरोमणिभावं भयइ, जो तत्थ तित्याहि
१ क्षुधाम् । २ आदर्शगृहे । ३ विदग्धः ।
॥२॥
For Personal Private Use Only
www.jainelibrary.org
Jan Education inter