SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ पढमो सिरिचंदरायचरिए ॥२॥ सहिऊण छह लद्धं, केवलनाणं समप्पियं जेण । नियमाऊए लोए, सो जणणीवच्छलो जयउ ॥३॥ जास य वंसाहरणा, एसरियजुया सुभोगिणो भूवा । नाणं. लहिऊणाऽऽयं-संघरे सिववरवहुं वरिआ ॥४॥ बल्ले इक्खुरसासी, पारणगे सो वि चेव संजाओ । महुरो इक्खुरसो सो, कुणेउ भई सुभत्ताणं ॥५॥ बारसअंगधरो जो, सुत्तत्थाणं परूवगो निच्चं । जंगमनाणसमुदं, नमेमि तं पुंडरीगगणिं ॥६॥ भवियाण इलूदाइणि !, मणगयतमहरणि ! सारए ! तं च । सीलायारकहाए, वत्तुस्स ममाणणे वससु ॥७॥ गुणरयणनियरभरिओ, गुरुवारिनिही तरिज्जइ कहमिमो । जस्सुवयारोऽणतो, तं गुरुपायं नमसामि ॥८॥ पगुरुसिरिनेमिसूरिं, तित्थसमुद्धरणतप्परं निच्च । तवगच्छगयणतवणं, पहावसोहंतसूरिवरं ॥९॥ नमिऊण तह य सगुरुं, वच्छल्लनिहिं पसंतमुत्तिधरं । विन्नाणसूरिराय, झाइय हं सपरबोहटुं ॥१०॥ सीलरयणरमणिज्ज, रएमि चंदनिवइस्स सच्चरियं । जं सवणुत्तंसं सइ, सिया निउणधम्मसुपवित्तं ॥११॥ एयकहारसपुरओ, विबुहाण सुहारसो मुहा होइ । तं कविवयणविलासं, सुणेह भविया कहारसिगा ॥१२॥ महुरो कहापबंधो, वयणविलासो कहागरो य बुहो । जइया सोया वियद्धो, तइया अप्पेइ महुरत्तं ॥१३॥ ___अह पढमो उद्देसो अस्थि वलयागारासंखिज्जदीवसमुद्दवेढिओ लक्खजोयणविच्छिण्णो जंबूरुक्खपरिमंडिओ जंबूदीवो नाम दीवो। तत्थ छक्खंडसोहियअट्ठमीसोमसरिसपयासगं भरहखित सयलखित्तसिरोमणिभावं भयइ, जो तत्थ तित्याहि १ क्षुधाम् । २ आदर्शगृहे । ३ विदग्धः । ॥२॥ For Personal Private Use Only www.jainelibrary.org Jan Education inter
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy