SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिए ॥३॥ Jain Education International राय सिरिसिद्धायल महातित्थं पवित्तयमं सोहइ । जत्थ पत्तेयचउदससहस्ससरियापरिवारपरिवरिआओ गंगासिंधूओ दुणि वरनईओ संति । जंमि सड्ढपणवीसाऽऽरिअदेसा संति, सेसा य सव्वे अणारिअदेसा विष्णेयव्वा । भरहखित्तस्स मज्झखंडे रमणीययमपुव्वदेसो अस्थि, जहिं जिणीसरा केवलनाणं लहेइरे । तम्मि अणेगविसयसमा गयाऽहिलवत्थुपरिपुण्णा अइविसाला आभापुरी नाम नयरी आसि । लंका अलगा य पुरी तीए नयरीए सोहं दणं लज्जंतीओ विव दुरं गयाओ । तीए नयरीए नियख्वनिज्जियदेविंदो देरियसत्तु निद्दलणो वे विग्गजयणवीरो वीरसेणो नाम नरीसरो नीईए रज्जं पसासेइ । जओ दुट्ठस्स दंडो सुअणस्स पूया, नाएण कोसस्स य संपवुड्ढी । अपक्खवाओ रिवुदेसरक्खा, पंचेव जागा कहिया निवाणं ॥ १ ॥ तस्स सयलंते उरपहाणा विसालकुलसमुप्पण्णा विसालनयणा नियख्वसोहुवहसियतियसंगणा वीरमई नाम पाणदेवी अत्थि, ती सह विसयसोक्खं अणुहवमाणस्स रज्जधुराधरणधवलस्स सुहियस्स तस्स कालो अइकम्मर | अह अण्णया संगहियतुरंगरयणा केइ तुरंगवावारिणो तीए नयरीए बार्हि कयावासा संठिआ । ते तुरंगमा सिंधु-बणाउ - कंबोय- वल्हिग-तुरुक्क - हंसप्पमुह विविहदे सुप्पण्णा विज्जुविलासा जियवाउवेगा दिढकाया तिक्खखुरघायपकंपियभूयला संति । विष्णायतुरंगागमणसरूव - नरिंदेण ते तुरंगवावारिणो आहविआ, सल्लक्खणंकियदेहे य ते तुरंगमे दण मुहमग्गियं धणं ताणं वियरिऊण सव्वे तुरंगमा गहिआ । एगया राया विसि - गारं एवं आसरयणं निरिक्खिऊणं पसण्णमणो अण्णायविवरीयगई तं आरोहिऊण सेणासहिओ मिगया १ इस० । For Personal & Private Use Only) पदमो उसो ॥३॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy