________________
सिरिचंदरायचरिए
॥३॥
Jain Education International
राय सिरिसिद्धायल महातित्थं पवित्तयमं सोहइ । जत्थ पत्तेयचउदससहस्ससरियापरिवारपरिवरिआओ गंगासिंधूओ दुणि वरनईओ संति । जंमि सड्ढपणवीसाऽऽरिअदेसा संति, सेसा य सव्वे अणारिअदेसा विष्णेयव्वा । भरहखित्तस्स मज्झखंडे रमणीययमपुव्वदेसो अस्थि, जहिं जिणीसरा केवलनाणं लहेइरे । तम्मि अणेगविसयसमा गयाऽहिलवत्थुपरिपुण्णा अइविसाला आभापुरी नाम नयरी आसि । लंका अलगा य पुरी तीए नयरीए सोहं दणं लज्जंतीओ विव दुरं गयाओ । तीए नयरीए नियख्वनिज्जियदेविंदो देरियसत्तु निद्दलणो वे विग्गजयणवीरो वीरसेणो नाम नरीसरो नीईए रज्जं पसासेइ । जओ
दुट्ठस्स दंडो सुअणस्स पूया, नाएण कोसस्स य संपवुड्ढी । अपक्खवाओ रिवुदेसरक्खा, पंचेव जागा कहिया निवाणं ॥ १ ॥
तस्स सयलंते उरपहाणा विसालकुलसमुप्पण्णा विसालनयणा नियख्वसोहुवहसियतियसंगणा वीरमई नाम पाणदेवी अत्थि, ती सह विसयसोक्खं अणुहवमाणस्स रज्जधुराधरणधवलस्स सुहियस्स तस्स कालो अइकम्मर |
अह अण्णया संगहियतुरंगरयणा केइ तुरंगवावारिणो तीए नयरीए बार्हि कयावासा संठिआ । ते तुरंगमा सिंधु-बणाउ - कंबोय- वल्हिग-तुरुक्क - हंसप्पमुह विविहदे सुप्पण्णा विज्जुविलासा जियवाउवेगा दिढकाया तिक्खखुरघायपकंपियभूयला संति । विष्णायतुरंगागमणसरूव - नरिंदेण ते तुरंगवावारिणो आहविआ, सल्लक्खणंकियदेहे य ते तुरंगमे दण मुहमग्गियं धणं ताणं वियरिऊण सव्वे तुरंगमा गहिआ । एगया राया विसि - गारं एवं आसरयणं निरिक्खिऊणं पसण्णमणो अण्णायविवरीयगई तं आरोहिऊण सेणासहिओ मिगया
१ इस० ।
For Personal & Private Use Only)
पदमो
उसो
॥३॥
www.jainelibrary.org