________________
सिरिचंदरायच रिप
॥५५॥
Jain Education Interna
"नररयण ! मुहा चिंताजालं मा कुणसु, अम्हे न धुत्ता, जं तुम्हे वंचिऊण कज्जं काउं न अहिलसामो, एस्थ संसओ न कायव्वो, विरल च्चिय जणणी परुवारपरं पुरिसं पसवेइ । वुत्तं च
रिपूरणे वि हु, असमत्था, तेहि किं पि जाएहिं । सुसमत्था जे न परो-वयारिणो तेहि वि न किंपि ॥३॥ परपत्थणापवणं, मा जणणि ! जणेसि एरिसं पुत्तं । मा उभरे वि घरिज्जसु, पत्थियभंगो कओ जेण ॥४॥
नरेस ! आइच्चो किमु पच्चुवयारावेक्खाए वीसं पयासेइ ? तरुगणा फलपुप्फाई दिति ताणं मुल्लं किं कोविदे ?, चिंतामणी वंछियं पूरेइ तस्स पच्चुवयारं विहेउं को जएइ ?, निरंतरं वदंतीणं सरियाणं को सिक्खवेइ !, सरस - निरसतिणाइभक्खणेण निम्मल - दुद्धपयाइणीण गावीणं गुणगारव को वियाणेइ !, एवं महोवयारिणो तुम्हारिसा पुरिसा जगम्मि अप्पा संति । तओ अम्हेच्चयाऽऽसाओ पूरिऊण अम्हासु उयारपरा होह" एवं सिंहलनरिंदस्स पत्थणासमए सो राया तस्स महिसी ताणं कणयज्झओ नाम कुट्टी पुतो, हिंसगोमंती, कविला नाम धाई एए पंच छट्टो य चंदराओ पंचहि इंदिएहिं माणसमिव विराएइ । are चंदराओ वयासी - सिंहलभूवाल ! मणोभेयं चइरुण सुद्धहियएण नियमणोवृत्ततं फुड़ पयडेसु, पंचावि तुम्हे भि चिंताउरा दीसह, बज्झओ विवाहमहूसवो पारद्धो, तओ जहहसरूवं निवेएज्जहि, जेणाहं तं जाणिऊण तुव चिंतं दूरीकरोमि, पच्चूमाओ पुब्वं आभापुरीए मम गंतव्वं अस्थि, तुम्हेहिं मज्झ नामगोताइयं कओ वियाणिय ?, मत्तो जं कज्जं करात्रियव्वं तं तु विणा संकोषण विष्णविज्जह, जओ हं तुम्हकेरमणी१ यतते । २ धात्री घावमाता । ३ यथार्थ स्वरूपम् ।
For Personal & Private Use Only)
बोओ उद्देसो
॥५५॥
ww.jainelibrary.org