________________
सिरिचंदरायचरि०
॥५४॥
Jain Education Interna
हे अन्नातिमिरोचया न वएमो किं तु देवीवयणेण तुमं चंदनरिदं जाणामो, तम्हा अलाहिं अवनिब्बंघेण जओ रयणी थोक्का वट्टे, कज्जाणि उ बहूणि साहणिज्जाई, मिगसीसनक्खतं पि गयणमज्झम्मि समागयं, अहेव रुसक्खरे तुमं साहिउं असमत्था जओ अम्हाणं कज्जसिद्धीए तुम्हाणं पओअणं अस्थि । तम्हा कंयहं मोत्तणं नियसख्वं सम्मं पयाससु, जेण अम्हे अप्पणो कज्जं निवेएमो । मंतिवयणं सोच्चा चंदराओ es - तुम्हाणं चंदनरिंदेण सह किं कज्जं ?, इमम्मि जगम्मि अन्ने पुरिसवरा किं न संति ?, जओ तमेव अवेक्खेह, अहं सच्च वरमि-जं हं आभापुरीए निवसामि तं सच्चं चिय जाणेह, चंदराओ जं काउं समत्यो तमहं करि पक्कलो म्ह, कह अहुणा तुम्हाणं किं पओयणं अस्थि ? । इय तव्त्रयणं सुणिअ 'अयमेव चंदराओ त्ति नच्चा सिंह नरवई पहरिसियचित्तो होत्था । तओ हिंसगेण सो भणिओ सामि ! इयाणिं निच्चितो होज्जा, एसो आभानरवई अम्हेच्चय सव्वचितं दूरीकाहिइ. चंदराओ जं न जाणेइ तं किंपि नत्थि, तम्हा लज्जं चइत्ता जं करणी तं यस्स निवेएज्जसु । वृत्तं च
आहारे ववहारे य, चत्तलज्जो सुही होज्जा । लज्जाजालं चइत्ताणं तत्तओ सुहिणो नरा | २||
अह चंदराओ मife चिंतित्था - अयं दुट्टो मंती किं वएइ ?, अस्स य परमहं न नज्जइ, ममाओ अस्स कज्ज सिस्सिइन वा किं च अहुणा 'पराहीणयं पवन्नो म्हि, इमं सव्वं धुत्तर्बुदं मिलिअं ति जाणिज्जइ, अओ इमम्स वणवणं विणा अण्णो को वि उवाओ नत्थि इअ चिंतागसियमाणसं चंदरायं वियाणिऊण सिंहलनिवो भासेइ
१ कदाप्रहम् । २ पराधीनताम् ।
For Personal & Private Use Only
बीओ उसो
॥५४॥
www.jainelibrary.org