SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरि ॥५३॥ Jain Education International जाणेह, जेण हं अप्पणो कज्जम्मि उज्जओ होमि । तओ सिंहलनिवो साहित्था, राय ! मूसावयणेण अम्हे मा वंचसु, सच्चं वय, पाणाणमच्चए वि सज्जणा असच्चं न बोल्लिति, तुं चेव चंदराओ ति एत्थ न संसओ, उत्तमपुरिया पच्छणा न चिति, ते उ नियायारेहिं चैव विषाणिज्जंति । अगाहज मिनिमज्जिया वि बिगा उइटं चैव समागच्छे, पच्छण्णद्वाणसंठिया कत्थूरिया नियगुणेहिं चैव पयासिज्जइ, बहुदिवसाओ तुम्हाऽऽगमणसमयं पइक्खमाणा अम्हे इह आसिमो, तत्र य निमिमए तुम्हे समागया, तम्हा एव्हि नियनामं पवडीकरिऊणं अम्हाणं कज्जं निपाए एवं विवायं कुगंताणं ताणं पुरओ हिंसगो नाम सिंहलरायस्स मंती समागम, सो य कवडकलाकुसलो कुडिलनरनायगो 'कुग्गाहगसियचित्तो दुट्टमई विसेसेण य असच्चाई अस्थि । जत्थ जलसम्भाव कहणे पंको विन सिया, आश्च्वोदयाओ अत्थपज्जतं असच्चवयणमेव तस्स वावारो अस्थि । सो मंत्री तर्हि समागतूण चंदरायं नच्चा समुझ्यद्वाणे उपविऊिग कुडिलयं काउं पारंभित्या- चंदराय अज्ज भवओ समागमण अम्हाणं सव्वे मणोरहा सहलीहूआ, अहुणा अम्ह नरवणो पत्थगं किं न मसि !, किमेवं विमूढो संजाओ ?, असग्गा विमुंचाहि एवं असच्चवाइणो तुव कुलाइगोवणेण महाहाणी होही, किं इमे सव्वे बालगे जासि !, जं एवं असच्चावायाए अम्हे वंचेसि, अम्हे असच्चं न एमो, अचं विवारणं, अप्पणो सख्वं सम्मं |पयासित्ता अम्हाणं अभत्थणं अंगीकुणिज्जसु. एहि अम्द समीवम्मि समागओ तु आएसं विणा कहं अण्ण गच्छसि अम्हाणं मणोरहे पूरिऊण सुहेण गच्छसु, हे आभानयरवर ! अम्हाणं आसापूरगो तुमं चेत्र सि १ कुप्राह-कदाग्रह | For Personal & Private Use Only बोओ उद्देसो ॥५३॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy