________________
सिरिचंदरायचरि
॥५३॥
Jain Education International
जाणेह, जेण हं अप्पणो कज्जम्मि उज्जओ होमि । तओ सिंहलनिवो साहित्था, राय ! मूसावयणेण अम्हे मा वंचसु, सच्चं वय, पाणाणमच्चए वि सज्जणा असच्चं न बोल्लिति, तुं चेव चंदराओ ति एत्थ न संसओ, उत्तमपुरिया पच्छणा न चिति, ते उ नियायारेहिं चैव विषाणिज्जंति । अगाहज मिनिमज्जिया वि बिगा उइटं चैव समागच्छे, पच्छण्णद्वाणसंठिया कत्थूरिया नियगुणेहिं चैव पयासिज्जइ, बहुदिवसाओ तुम्हाऽऽगमणसमयं पइक्खमाणा अम्हे इह आसिमो, तत्र य निमिमए तुम्हे समागया, तम्हा एव्हि नियनामं पवडीकरिऊणं अम्हाणं कज्जं निपाए एवं विवायं कुगंताणं ताणं पुरओ हिंसगो नाम सिंहलरायस्स मंती समागम, सो य कवडकलाकुसलो कुडिलनरनायगो 'कुग्गाहगसियचित्तो दुट्टमई विसेसेण य असच्चाई अस्थि । जत्थ जलसम्भाव कहणे पंको विन सिया, आश्च्वोदयाओ अत्थपज्जतं असच्चवयणमेव तस्स वावारो अस्थि । सो मंत्री तर्हि समागतूण चंदरायं नच्चा समुझ्यद्वाणे उपविऊिग कुडिलयं काउं पारंभित्या- चंदराय अज्ज भवओ समागमण अम्हाणं सव्वे मणोरहा सहलीहूआ, अहुणा अम्ह नरवणो पत्थगं किं न मसि !, किमेवं विमूढो संजाओ ?, असग्गा विमुंचाहि एवं असच्चवाइणो तुव कुलाइगोवणेण महाहाणी होही, किं इमे सव्वे बालगे जासि !, जं एवं असच्चावायाए अम्हे वंचेसि, अम्हे असच्चं न एमो, अचं विवारणं, अप्पणो सख्वं सम्मं |पयासित्ता अम्हाणं अभत्थणं अंगीकुणिज्जसु. एहि अम्द समीवम्मि समागओ तु आएसं विणा कहं अण्ण गच्छसि अम्हाणं मणोरहे पूरिऊण सुहेण गच्छसु, हे आभानयरवर ! अम्हाणं आसापूरगो तुमं चेत्र सि
१ कुप्राह-कदाग्रह |
For Personal & Private Use Only
बोओ उद्देसो
॥५३॥
www.jainelibrary.org