________________
सिरिचंदरायचरिप
॥५६॥
Jain Education Interna
गयभावं वियाणि न समत्थो, एवं चंदरायवयणं समायण्णिऊण सिंहलनरेससमाइडो हिंसगो मंती कहित्था -महाराय ! अम्हाण पालगो कज्जसंपायगो य तुमं चेव असि, तुममेव आसावीसासथाम सि, तुं च अम्हाणं 'सायवायगो तह य चिंतानिवारगो सि, अओ तुम्हाणं पुरओ अकहणीअं किं वि नत्थि, तक्कत्थिणो भायणगोवण कहं तक्कस काहो होज्जा !, पारसु खिखिणीवृंदं निवज्झतीए नहगी ए निरंगीकरणं किं समुइयं 2, सेवगत्तणं च अंगीकाऊ सामिसेवाविहाणम्मि का लज्जा ? तम्हा कज्जं चइत्ताणं तुत्र पुरो कज्जे निवेएमि । नदि 1 अस्स सस्स सामिणो कण्णा पेमाच्छो विज्जर, तं च जह अम्हेच्चयनिवनंदणो कणगज्झयो परि
तहा तुमए पट्टियव्वं इअ चेत्र कज्जं अम्हाणं अस्थि । किवासागर ! तुममेव सइ परुवयारपरो सि. ओ अहरकज्जं करिता कयकज्जो भवाहि । तओ चंदराओ वयासी-मंति ! गरिहणीअ एयं असच्च कह एसि ? पाणाणं संसए वि सज्जणा मूसात्रयणं न बोल्जिन्ति, जओ
असच्चभासिणो खुदा, पावकम्मपरा सया । इदेव दुक्खिया जंति परत्थ परमावयं ॥५॥
जेण परो दूमिज्जइ, पाणिवहो होइ जेण भणिएण । अप्पा पडइ अणत्ये, न हु तं जंपति गोअट्ठा ॥६॥ तव पुब्वं मए सुणियं, जं पेमलालच्छी सिंहलनिवनंदणं कणगज्झयं परिणेहि ति त्रियाणिऊण ताणं विवाहमहसवं पेक्खिउं इह समागओ हं, किं च-पेमलालच्छी कणगज्झयं वरिस्सर इस सयलजणविश्यं सिया, तो इमो कझ कुमारो किं तं न परिणएज्जा !, तीए पाणिग्गहणम्मि तस्स का हाणी ?, मुहा मम सिरंसि १ स्थानम् । २ सात-सुखम् ३ शिरोऽवगुण्ठनम् मुखाच्छादनम् । घूंघट करवो ।
For Personal & Private Use Only
बोओ
उसो
॥५६॥
www.jainelibrary.org