SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिप ॥५६॥ Jain Education Interna गयभावं वियाणि न समत्थो, एवं चंदरायवयणं समायण्णिऊण सिंहलनरेससमाइडो हिंसगो मंती कहित्था -महाराय ! अम्हाण पालगो कज्जसंपायगो य तुमं चेव असि, तुममेव आसावीसासथाम सि, तुं च अम्हाणं 'सायवायगो तह य चिंतानिवारगो सि, अओ तुम्हाणं पुरओ अकहणीअं किं वि नत्थि, तक्कत्थिणो भायणगोवण कहं तक्कस काहो होज्जा !, पारसु खिखिणीवृंदं निवज्झतीए नहगी ए निरंगीकरणं किं समुइयं 2, सेवगत्तणं च अंगीकाऊ सामिसेवाविहाणम्मि का लज्जा ? तम्हा कज्जं चइत्ताणं तुत्र पुरो कज्जे निवेएमि । नदि 1 अस्स सस्स सामिणो कण्णा पेमाच्छो विज्जर, तं च जह अम्हेच्चयनिवनंदणो कणगज्झयो परि तहा तुमए पट्टियव्वं इअ चेत्र कज्जं अम्हाणं अस्थि । किवासागर ! तुममेव सइ परुवयारपरो सि. ओ अहरकज्जं करिता कयकज्जो भवाहि । तओ चंदराओ वयासी-मंति ! गरिहणीअ एयं असच्च कह एसि ? पाणाणं संसए वि सज्जणा मूसात्रयणं न बोल्जिन्ति, जओ असच्चभासिणो खुदा, पावकम्मपरा सया । इदेव दुक्खिया जंति परत्थ परमावयं ॥५॥ जेण परो दूमिज्जइ, पाणिवहो होइ जेण भणिएण । अप्पा पडइ अणत्ये, न हु तं जंपति गोअट्ठा ॥६॥ तव पुब्वं मए सुणियं, जं पेमलालच्छी सिंहलनिवनंदणं कणगज्झयं परिणेहि ति त्रियाणिऊण ताणं विवाहमहसवं पेक्खिउं इह समागओ हं, किं च-पेमलालच्छी कणगज्झयं वरिस्सर इस सयलजणविश्यं सिया, तो इमो कझ कुमारो किं तं न परिणएज्जा !, तीए पाणिग्गहणम्मि तस्स का हाणी ?, मुहा मम सिरंसि १ स्थानम् । २ सात-सुखम् ३ शिरोऽवगुण्ठनम् मुखाच्छादनम् । घूंघट करवो । For Personal & Private Use Only बोओ उसो ॥५६॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy