________________
बोओ उहेस
भारं को खिवसि ? । हिंसगो मंती साहेइ-सामि ! इमो कणयज्झयकुमारो पावकम्मुदएण कुटुरोगगसिओ
जाओ, इमो वुत्तंतो सव्वहा अकहणीओ अस्थि, पुव्वुवज्जियकम्मेण तीए विवाहसंबंधो संजाओ, अहुणा तस्स सिरिचंद- कज्जस्स निव्वहणं तुम्ह करयले अस्थि, पयंडपवणवेगवसेण जलहिमज्झगयं पवहण तडम्मि समाणेउं तुम्हारिसरायचरित्र
दक्खनिज्जामग्गो अविक्खिज्जइ, संपयं सिंहलनरिंदस्त लज्जा तुमए रक्खागजा, तुमाओ सबाओ आसाओ
सहलीकाउं अम्हे इच्छामो । चंदराओ वयासी-जइ रायकुमारो कुट्ठी तो पुव्वं तुम्हेहि विवाहो कहं अंगीक॥५ ॥
रिओ ?, अण्णं च रायकुमारोए तुम्हाणं कि वरं आयरिशं?, जं कुटिगा सह एयं कणं तुम्हे परिणाविउं इच्छेह, पुणो सम्वे तुम्हे संभूय तीए जम्म मुहा काउं कत्तो पउत्ता?, एरिसं पावकम्मं जगणाहो कहं सहिस्सइ, एसा मगरज्झयरायपुत्ती पेमलालच्छी मए कहं परिणिज्जइ ? । मज्झ तारिसी जोग्गया कत्तो ?, तत्थ वि तं परिणेऊण पच्छा तुम्हाणं समप्पेमि त्ति सव्वं असकणिज्जं चिय । सिंहलनरिंदो तस्स कउसलगभियवयग सोच्चा पसण्णो जाओ। तओ चंदराओ हिंसगं मंतिं एगते नेऊण भणित्या-जं इमं अपडतं वयणं मन किं कसि ? मम तुम्हाणं च समागमो अज्ज पढमो चेव संजाओ, तत्य वि एवंविहो अजुत्तो कज्जारंभो कि पारदो ?, मंति ! एवं दुज्जणजणुइयवुत्तं कहिउं किं न लज्जेसि ? एयंमि कज्जम्मि किं पि मुहं न लहिस्ससि, एरिसिं रूववंति कण्णारयणं पेमलालच्छि कुट्टिणा सह परिणाविउं तुम्हाणं एस उज्जमो परिणामे अगट्ठपया. यगो वियाणियव्यो । तम्हा एयं निंदणिज्जं विवाहं परिचएम, एरिसं अफज्नं मा कुणसु, अवरं च तुम्हाणं को विसो ? का नयरी ? कत्थ निवासो ? इमो अणुइओ संबंधो कहं संजाभो ? त्ति एवं सयलयतं मम पुरओ
॥५७॥
W
For Personal Private Use Only
en Education inmone
ww.jainelibrary.org