________________
सिरिचंद रायचरिण
॥१३॥
परुसक्खरेहिं पि कहियं मम वयणं उत्तरकालम्मि तुव हियदायगं होही, अओ थीमई तुमए न विहेयव्वा, वुत्तं चअबला जत्थ य पबला, सिसू नरिंदो निरक्खरो मंती । नहि नहि तत्थ सुहासा, जीविय-आसा वि दुल्लहा होइ ॥४३॥
रूसियाए तुव दुव्वयणाई अहं सहिऊण सच्चं कहिस्सं, भगवइ ! नरिंददसणुस्सुगपउरलोगं निरुंभमाणस्स मम अज्ज जाव इक्को मासो गओ, गूढहिययाए तुव पउत्तीए पारं पावेउं अहं न सक्को, किंतु इह संसयमावण्णा सव्वे लोगा वयंति-चंदराओ कहं न दीसइ ?, सो कत्थ गओ ?, विणा रायाणं धुराविरहियं रज्जं संजायं, 'रित्तुऊखलम्मि मूसलदुर्ग व जायं, तम्हा एण्हिं कहं पि रायाणं पयडेसु, तुं रायमाया सि, महत्तमट्ठाणम्मि य संठिआ सि, तुव बालव्य आयरणं न सोहेइ, तम्हा जं इह सच्चं तं निवेइज्जसु, अहुणा रायदंसणुक्कंठिआ पया निलंभिउं असक्कणिज्जा' इअ जुत्तिपुरस्सरं सपरुसं मंतिणो वयणं वीरमईए हिययम्मि कपि गुणं न कासी। जओ ‘पयपाणपरथणंधयम्मि कीबाए इत्थीए थणो दुद्धदाणे पक्कलो न होइ। मंतिवयणं सुच्चा सा दुट्टा वीरमई वयासी-'मंति ! तुम्हेच्चयं दुच्चरियं अहं जाणेमि, इह तुव एव अवराहो अत्थि, जं च रायं हंतूणं मम कहिउं तुं समागओ सि, मम पियपुत्तं हणिऊण तुं महाहच्चागरो जाओ सि, पसंतो होऊण मम समीवं किं कहिउं आगओ सि?, इमं च तुम्ह चेटिअं वियाणंती वि अहं कास वि पुरओ न साहित्था, एयं निंदणीअं कज्जं को पयडीकुणेज्ज ? त्ति, इओ अवसर अवसर, अज्ज खलु बुहो होऊण मं विवोहिउं आगओ सि । जओ हि
१ रिक्तोदूखले । २ स्तनन्धये-दुग्धपानपरबालके ।
॥१३॥
in Education in
For Personal Private Use Only
www.jainelibrary.org