________________
सिरिबंद - रायचरिप
॥१३२॥
Jain Education Internal
परोवएससंसत्ता दीसंति वहवो जणा । अप्पकेरहिए रत्ता सहस्सेसु वि दुल्लहा ||४४|| परोवएसवेलाए सिट्ठा सब्वे भवेइरे । वीसरंतीह 'सिद्वृत्तं संकज्जे हि उवट्टिए ||४५ ||
ओ व दक्खत्तणं मए पुत्रं वियाणियं, जेण तुं मम अविज्जमाणे दोसे पयडी काउं आगओ दीससि, जतुं मम अवगुणे वइस्ससि तया हं तुम्ह सव्वे दोसे उग्घाडिस्सामि, तओ मम पुरओ अलाहि बहुविवारण, अणेण तव को विलाहो न,' एवं तीए असंतदोसारोवणवयणं निसमिऊण सइवो वयासी भगवइ ! तु इमं किं वसि ? तुं डरा रायमाया सि सम्मं वियारित्ता तुमए वोत्तव्वं, मए नरवई हओ तत्थ को वि सक्खिणो विज्ञs 2, निवहणणेण किं मम पयोयणं ? वियारिऊण तुमं वएसु, असच्चवायम्मि. को तुव लाहो ?, 'अप्पहिमरियाणा अवण्णवायं न जंपेइरे' हियं भणमाणस्स मम तुमए सुठु पडिलाहो दिण्णो, पउरजण - rajaण मए व पुरओ इमं पयासिअं, किंतु तुं भिसं रूसिआ जाया, तुमं कहिज्जसु किमहं अहं रायाणं हणेमि ?, अओ अम्मए ! तारिसं वोत्तव्यं जं परो सच्चं मणेज्जा एवं मंतिवयणं सोच्चा वीरमई तं रहंसि नेऊण वयासी-मंति ! तुमए चंदस्स वट्टा न कायव्वा, तत्थ को चि सारो न, जइ अहिगं वइस्ससि तया 'वक्कवेहस्स वक्का हु कीलिआ' विव होहिइ, अण्णं च 'परस्स छिद्दाईं पाससि न य अप्पणो, इअ लोगवयणं न विसरियव्वं, मंति ! तुमं च अप्पकेरं मण्णमाणा गुत्तं पि गिहवत्तं कहेमि, जं चंदाराओ विज्जाहरविज्जाओ साहिउं एगंतवासम्मि संठिओ अस्थि, तओ सो अहुणा कहं पयडिज्जइ ?, तस्स नामं पि न गहणीअं, संपइ अम्हे दुष्णि मिलिऊण
१. शिष्टत्वम् । २. महत्तमा ।
For Personal & Private Use Only
बीभो उद्देसो
॥१३२॥
www.jainelibrary.org