________________
सिरिचंद-M रायचरिण
उद्देसो
॥१३३।।
रज्जववहारं कुणिस्सामो, अम्हे वोत्तुं अण्णो को सक्को ?, अहं नरवइणो ठाणे ठिआ, तुं च मम मंती होऊण कज्जसाहगो भवाहि, अण्णहा तुं कडुअफलं पाविऊण दुरंतदसं लहिस्ससि। अओं परं तुम्ह जं रुच्चइतं अंगीकणस, अहिगं कि वएमि ?, अहं रज्जासणम्मि उवविसिऊण पयाणं संरक्खणं सयमेव करिस्सामि, रज्जं पि सामिविरहियं न होहिइ, जइ अप्परं हियं इच्छसि, तइया मईअं वक्कं पमाणेसु, अवसरवियाणगेण मंतिणा वि तीए वयणं अंगीकयं । तओ वीरमई पसण्णमणा वयासी-'मंति ! अहुणा अविलंबेण सव्वम्मि नयरम्मि एवं पडयोसणं करावस 'अज्ज पहुडि वीरमई राणिआ रज्जासणम्मि अहि ढेइत्ता रज्जं विहेहिइ, अओ सव्वेहि तयणसासणं मल्लं पिव सिरंसि धरियव्वं, जो हि तीए आणं अबधीरिस्सइ सो दंडारिहो भविस्सइ, कि अहिगवृत्तेणं! जे उ आभापुरीनिवासेण निविण्णा जमपुरिं गामिणो सिया, तेहिं चेव विरुद्धत्तणेण वट्टियव्वं' एवं तीए आणं अणुसरंतेण मंतिणा नयरम्मि पडहो वाइओ। पडहघोसणसवणमेत्तेण विम्हयमावण्णा पउरलोगा कि इमं किं इम' ति वियारिति-नारि विणा नरवई सुणिओ, किंतु रज्जसामिणी नारी कत्थ न सुणिआ, आभापुरीए इमं नृयणं सज्जणं जायं, एयम्मि नयरम्मि इत्थीरज्जं संजायं, जो सयलो पुरिसवग्गो खीणो ति परजणा परुप्परं भणिउं विलग्गा । विसण्णमाणसा वि लोगा वीरमईभएण कि पिन भणित्था । वीरमई निविग्घेण रज्जं पसासित्था, महासामंतरायाणो वि तीए आणं मल्लं पि व सिरम्मि वहति. चंदरा कोवि न सुमरेइ, जस्स कयंतो रुट्ठो सो चेव चंदरायं सुमरेज्जा, अहवा सो मओ एव विलोडज्जर के
१. सर्जनम् ।
॥१३॥
Jein Education Intern
For Personal & Private Use Only
www.jainelibrary.org