________________
सिरिचंदरायचरिए
॥१९४॥
Jain Education Intern
वयंति मुइया सव्वे, फलिया 'णो मणोरहा । अज्जेव देवया तुट्ठा, पुन्वपुण्णाणुभावओ ॥ ४४ ॥
मरज्झयनरिंदो पेमलालच्छीजणणीसहिओ पसण्णचित्तो होऊण सव्वसामंतगणं समाहविऊण तस्स ओ सलवट्टे निवेrइ । ते वि कलंबकुसुमव्व भिसं उल्लसियवयणा संजाया । तभो महीसो सिवकुमारं नडवरं सिवमालं च सत्तरं आहवित्ता तं च वृत्तं निवेइअ भणेइ-नडाहीस! तुम्हाणं निमित्तेणं अम्हाणं परमलाहो संजाओ, इह तुम्भ महंतो उवयारो अस्थि, अण्णह चंदरायम्स इहागमणं कत्तो होज्जा ? । ते वि एअं वृत्तंतं समायण्णिऊण भिसं पमुइआ । तओ चंदनरीसरस्स रखखणडं जे सुहडा समाया होत्था वि आहविऊण या वत्ताए परमं तोसवित्था । सव्वे वि एए विमाणियतित्थपहावा अच्चतं विम्हयं पावेइरे । तया झपडागाहिं विहूसिआ विमलापुरी भद्दवयमाससंज्ञासरिसी विव सोहेइ । तओ सपरिवारो मथरज्झओ नरवई विमलायलसिहरं समारोहिऊण चंदरायं बाढं आसिलिसेइ, मिहो मिलिआणं ताणं माणसाई पमोयभरपूरिआई । अह चंदरायसहिया सव्वे ते जिणालयं गंतूणं जुगाइप्पहुं वंदित्ता कयकिच्चा संजाया । तओ पेमलालच्छी नियमायापिऊणं पाए पणमित्ता वएइ
पुज्जा ! तुम्ह पहावेण, भत्तारं पप्प संपयं । जाय म्हि कयपुण्णाहं, खीणदुक्ख परंपरा ||४५|| इमो आभापुरीनाहो, वीरसेणनिवंगओ । सुज्जकुंड पहावेण नरो जाओ हि कुक्कुडो ॥४६॥
अहुणा तुं निरिक्खाहि निअं जामायरं वरं । देव्वेण विहिया ताय !, कलंकरहिया अहं ॥४७॥
१. अस्माकम् । २. कदम्बकुसुमवत् । ३. सूर्यकुण्ड
।
For Personal & Private Use Only
+
चउत्थो उद्देसो
॥१९४॥
www.jainelibrary.org