SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरि ॥२१०॥ Jain Education Inter केसपासेण तं वेत्तणं नहंसि चक्कव्व भमाडिऊण रयगो वत्थं पिव सिलायलग्मि अप्फालेइ, तओ सा निरुद्धसासूसासा सज्जो मरिऊण छट्ठि निरयभूमिं गच्छत्था । अहो पाविट्ठलोगाणं, पावकम्माणुभावओ । सुलहा दुग्गई मण्णे, दुल्लहा सुगई पुणो ॥ ८४ ॥ तझ्या चंदरायसिरंसि कुसुमबुद्धि विहेऊण देवा गयणम्मि जयजयसद्दं कुणेइरे, वीरमई तहिं गाढयरनिरयवेयणं अणुभविऊण भवसायरम्मि दीहकालं भमिहिर । जो हि धम्मिअपुरिसेहिं सद्धिं बरं बहेइ सो दुरंतं दुक्खं लहेइ । तओ चंदराओ घेरिदुट्ठसल्लं समुद्धरिऊण तुरियनिणायपुव्वयं विमलापुरिं समागओ । मयरज्झयनरवई जयदुंदुहि - निणायं सुणमाणो अप्पमेय- पमोयभरं आसज्ज समहं अप्पकेरं अद्धरज्जं तस्स पदेइ । महादरस निमरगा पेमलालच्छी पइदिणं विरइयंजली विणयनमिरा खर्णपि नियपियसंनिज्झं अचयंती पंचिंदियविसयहभोगविलासर सासत्ता संजाया । अह चंदराय पुण्णपेरिओ को वि देवो गयणपण आभापुरिं गंतूणं गुणावलीए पुरओ वीरमईए मरणव निवेण सद्वाणं गओ । सुहासरिसं तव्वयणं सोच्चा परमपहिट्ठहियया गुणावली सिग्धं नियमति आहवित्तातं वृत्तं साहेइ । सो वि संतुहमणो वरइ-देवि ! खंजमंजारिगव्व अम्हाणं पए पर अमुहं सउणं जा कासी सा निणं पत्ता तं सोहणं जायं, अहुणा सव्वभयं विणद्वं, गेहंमि य परमा संती संजाया । तओ सो मंती इमं वृत्तंतं पडहुग्घोसेण सव्वाए नयरीए पयडेइ । सुणिय- वीरमईमरणवट्टा पउरजणा हरिसियचित्ता चंदरायसणिक्काउरा तस्साऽऽमंतण एगेण दक्खपुरिसेण सद्धिं सिग्घं विमलापुरीए पत्तं पेसेइ । त १. शकुनम् । For Personal & Private Use Only चउत्थो उसो ॥२१०॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy