________________
सिरिचंदरायचरि
॥२१०॥
Jain Education Inter
केसपासेण तं वेत्तणं नहंसि चक्कव्व भमाडिऊण रयगो वत्थं पिव सिलायलग्मि अप्फालेइ, तओ सा निरुद्धसासूसासा सज्जो मरिऊण छट्ठि निरयभूमिं गच्छत्था ।
अहो पाविट्ठलोगाणं, पावकम्माणुभावओ । सुलहा दुग्गई मण्णे, दुल्लहा सुगई पुणो ॥ ८४ ॥
तझ्या चंदरायसिरंसि कुसुमबुद्धि विहेऊण देवा गयणम्मि जयजयसद्दं कुणेइरे, वीरमई तहिं गाढयरनिरयवेयणं अणुभविऊण भवसायरम्मि दीहकालं भमिहिर । जो हि धम्मिअपुरिसेहिं सद्धिं बरं बहेइ सो दुरंतं दुक्खं लहेइ । तओ चंदराओ घेरिदुट्ठसल्लं समुद्धरिऊण तुरियनिणायपुव्वयं विमलापुरिं समागओ । मयरज्झयनरवई जयदुंदुहि - निणायं सुणमाणो अप्पमेय- पमोयभरं आसज्ज समहं अप्पकेरं अद्धरज्जं तस्स पदेइ । महादरस निमरगा पेमलालच्छी पइदिणं विरइयंजली विणयनमिरा खर्णपि नियपियसंनिज्झं अचयंती पंचिंदियविसयहभोगविलासर सासत्ता संजाया ।
अह चंदराय पुण्णपेरिओ को वि देवो गयणपण आभापुरिं गंतूणं गुणावलीए पुरओ वीरमईए मरणव निवेण सद्वाणं गओ । सुहासरिसं तव्वयणं सोच्चा परमपहिट्ठहियया गुणावली सिग्धं नियमति आहवित्तातं वृत्तं साहेइ । सो वि संतुहमणो वरइ-देवि ! खंजमंजारिगव्व अम्हाणं पए पर अमुहं सउणं जा कासी सा निणं पत्ता तं सोहणं जायं, अहुणा सव्वभयं विणद्वं, गेहंमि य परमा संती संजाया । तओ सो मंती इमं वृत्तंतं पडहुग्घोसेण सव्वाए नयरीए पयडेइ । सुणिय- वीरमईमरणवट्टा पउरजणा हरिसियचित्ता चंदरायसणिक्काउरा तस्साऽऽमंतण एगेण दक्खपुरिसेण सद्धिं सिग्घं विमलापुरीए पत्तं पेसेइ । त
१. शकुनम् ।
For Personal & Private Use Only
चउत्थो
उसो
॥२१०॥
www.jainelibrary.org