SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिए ॥२०९॥ Jain Education International इह आगच्छंतो कहं न निवारिओ सि ?, मइ जीवंतीए समाणीए तुं आभापुरीए आगमणं वंछेसि किंतु तं निष्फलमेव, जओ 'उट्टो नागरवल्लीदलाई चव्विउंन अरिहेइ, रे मूढ ! अहुणा मम संमुहं किं विलोएसि 2, तुमं जीवंतं न मोच्छिस्सं, तओ तुमं सत्तरं नियाहिलसियदेवं सुमराहि । अहं पि पेक्खेमि-जं तुं रणम्मि केरिसं खत्तियत्तणं दावेसि ?, तओ चंदराओ परमपसमभावं धरिऊण साहेइ मायर ! तुं मुहा कोवं, मा कुण नमिरे मइ । कया वि ते पमाएण, विरुद्धं न कयं मए ॥ ८० ॥ मए समं रणं किच्चा, कहं सोहं लहिस्ससि । तं हि कज्जं विहेयव्वं, पज्जेते जं सुहंकरं ॥ ८१ ॥ मज्झ एहिं हियद्वाए, तए जं उवदंसियं । तं तुमं सुमरिज्जाहि, जओ होज्ज सिवं तव ।। ८२ ॥ मण्णे तुं नूयणं किं पि, कज्जं काउं इहागया । चरियं तव जाणामि, कहिउं तं असंपयं ॥८३॥ 'खीणपुणे ! तुं पुणो अहिलजगभारं किमहं वहेसि ?, अप्पणो महत्तणं मुहा पयडेसि, जओ तब उस्संगम्मि छ्गणमेव वट्ट, अओ बहुअं अहिमाणं मा कुणाहि' इअ चंदरायस्स वयणं निसमिऊण अईव रूसिआ पयंडसरूवा पाविणी दुट्ठा वीरमई पढमं चिय खग्गेण चंदरायं पहरेइ, सो असी पुण्णप्पहावेण पुष्पदलपि त कवय अप्फालिऊण तओ उच्छलित्ता वीरमईए वच्छंसि लग्गित्था, तस्स पहारेण सा धरणीए पडिआ । पुणो सो खग्गो चंदरायस्स समीवं समागओ । सो वि तं खग्गं मोत्तिएहिं वड्ढाविऊण गिण्s । तओ सो विण्हुकुमार-नमुइदितं वियारिऊण 'दुज्जणाणं समुइयफलं दायव्वं' त्ति झाइत्ता वीरमईए उवरिं करुणं अकुतो For Personal & Private Use Only →→→→ चउत्थो उद्देसो ॥२०॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy