________________
सिरिचंदरायबरिए
૨૦૮
Jain Education Inter
1
आगच्छस्सं, किंतु 'परेसिं जं हि चिंतिअं तं तु अप्पणो सिया धुवं' ति मूढमई सा न वियाणेइ । सयं चेव सा तस्स रज्जपयाणद्वं गच्छेइ । जइ भवियव्वया विवरीआ होइ तया मई वि विवरीया एव हवइ । इह 'जाहे आभारीओ निगया 'ताहे चंदरायपुण्णपेरिओ विव को वि देवो चंदरायं उवागच्छित्ता साहेइमहाराय ! अम्हाणं वयणं अवमाणित्ता तुमं विणासिउकामा तुव विमाया एत्थ समागच्छेइ, अओ तुमए सावहाणी - होऊण ठायव्वं, किं च
अज्ज पुण्णप्पहावो ते, गरिट्ठो वट्टए निव ! । देव्वेण रक्खिओ पाणी, निहंतुं ण सक्कइ ॥ ७९ ॥
'तह विरयणाई सुरक्खियाई हवंति' त्ति नीई अत्थि, एवं देवगिरं सोच्चा चंदराओ भिसं पहिहमणो तुरिअं विमायरं अभिiतुं सज्जीभवेइ, वइर - महअसन्नाहं देहम्मि घरंतो गाढयरनिबद्ध-कडिवद्धाऽवलंबिरखम्गलओ सो एगं जच्चतुरंगं आरोहित्ता गयणंगणुड्डेंत - विहग - गहण - पक्कल - हयारूढ भूरि - विक्कमरेहिर- सत्तसहस्स सामंतसमूह परिवरिओ मिगयाभिसेण विमलापुरीए बाहिरं निम्गओ । कियंतं दूरं गंतूणं परिओ निरिक्खमाणेण तेण नहमग्गेण समागच्छंती सा वीरमई दूरओ दिट्ठा, मुहाओ कोवानलजालं उच्चमंतिं इंगालसयडिं पिव- उद्दित्तदेहं तं विलोइऊण पसण्णचित्तो चंदराओ 'इमा मम आभापुरीए आगमणनिमंतणङ्कं समागच्छे ' ति मुणे । वीरमई विदूरओ समागच्छंतं चंदरायं पासेइ पासिऊण आगासत्थिआ चेव भणेइ-चंद ! सुठु कयं जंतुं इह आगओ सि, महत्तणं पवण्णो तुं कुक्कुडभावं वीसरिओ सि, तह य तव ससुरपक्खिरण केण वि
१. यदा। २. तदा । ३. अङ्गारशकटीमिव ।
For Personal & Private Use Only
उत्थो
उसो
૨૦૮॥
www.jainelibrary.org