SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायबरिए ૨૦૮ Jain Education Inter 1 आगच्छस्सं, किंतु 'परेसिं जं हि चिंतिअं तं तु अप्पणो सिया धुवं' ति मूढमई सा न वियाणेइ । सयं चेव सा तस्स रज्जपयाणद्वं गच्छेइ । जइ भवियव्वया विवरीआ होइ तया मई वि विवरीया एव हवइ । इह 'जाहे आभारीओ निगया 'ताहे चंदरायपुण्णपेरिओ विव को वि देवो चंदरायं उवागच्छित्ता साहेइमहाराय ! अम्हाणं वयणं अवमाणित्ता तुमं विणासिउकामा तुव विमाया एत्थ समागच्छेइ, अओ तुमए सावहाणी - होऊण ठायव्वं, किं च अज्ज पुण्णप्पहावो ते, गरिट्ठो वट्टए निव ! । देव्वेण रक्खिओ पाणी, निहंतुं ण सक्कइ ॥ ७९ ॥ 'तह विरयणाई सुरक्खियाई हवंति' त्ति नीई अत्थि, एवं देवगिरं सोच्चा चंदराओ भिसं पहिहमणो तुरिअं विमायरं अभिiतुं सज्जीभवेइ, वइर - महअसन्नाहं देहम्मि घरंतो गाढयरनिबद्ध-कडिवद्धाऽवलंबिरखम्गलओ सो एगं जच्चतुरंगं आरोहित्ता गयणंगणुड्डेंत - विहग - गहण - पक्कल - हयारूढ भूरि - विक्कमरेहिर- सत्तसहस्स सामंतसमूह परिवरिओ मिगयाभिसेण विमलापुरीए बाहिरं निम्गओ । कियंतं दूरं गंतूणं परिओ निरिक्खमाणेण तेण नहमग्गेण समागच्छंती सा वीरमई दूरओ दिट्ठा, मुहाओ कोवानलजालं उच्चमंतिं इंगालसयडिं पिव- उद्दित्तदेहं तं विलोइऊण पसण्णचित्तो चंदराओ 'इमा मम आभापुरीए आगमणनिमंतणङ्कं समागच्छे ' ति मुणे । वीरमई विदूरओ समागच्छंतं चंदरायं पासेइ पासिऊण आगासत्थिआ चेव भणेइ-चंद ! सुठु कयं जंतुं इह आगओ सि, महत्तणं पवण्णो तुं कुक्कुडभावं वीसरिओ सि, तह य तव ससुरपक्खिरण केण वि १. यदा। २. तदा । ३. अङ्गारशकटीमिव । For Personal & Private Use Only उत्थो उसो ૨૦૮॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy