________________
सिरिचंदरायचरिए
॥४७॥
॥ अह बीओ उद्देसो ॥ पसममुहारसमग्गं तिलोयनाहं, परमसिवसुहगरं । जगगुरुसतिजिणंदं वंदे सोलसम तित्थविहुं ॥१॥ सिरिचंदनरिंदस्स, चरिए मोयदायगे । सौलायारगुणोवेमओ, बीओद्देसोऽस्थ वुच्चइ ॥२॥
चरित्तं चंदरायस्स, महुरनिद्धसंजुयं । भव्वा सुगंतु साणंद, अच्छेरगनिहाणयं ॥३॥ अह चंदराओ पुरमुक्खदुवारं पविसिऊण जाव पढमपओलिं समुवागओ ताव तहि थिआ रायसेवगा समहाय तं च पणमिऊण वयासी-'चंदराय ! विजयसु, तव सागयं अत्यु, तुं गुणरयणकरंडगो सि, भवंतसमागमणेण अज्ज अम्हे कयत्था जाया, तुम्ह दंसणेण अम्हाणं महाणंदो होत्या, बीआए ससहरं पिव तवागमणं पइ-M क्खंता अम्हे इह थिआ म्हो । एण्डिं अम्हासुं अणुग्गरं विहेऊण सिंहलपुरसामिणो सिंहरहनिवस्स रायसहचरणविण्णासेण पवितेहि', इअ सेवगजणवुत्तमुवयणं सोच्चा चंदराओ वियारेइ-परचित्तविण्णूहि पिव एएहिं अहं कहं विण्णाओ ?, किं वा सरिसनामेणं मं एवं वइंति, अहवा अन्नं चंदं पइक्खमाणा इमे एत्य ठिअत्ति संभाविज्जइ, इअ नियमणंसि निच्चयं किच्चा चन्दनरवई साहइ-रे पडिहार ! चंदराओ एत्थ को ?, चंदो उ गयणम्मि उइओ अस्थि, अवरो य कत्थ वि न दीसइ, भमिभचित्तो तुं विभाविज्जसि, मं मुहा मा रुंधसु, तओ पडिहारो कयंजली क्यासी-चंदनिय ! नियप्पाणं कहं गोवेसि , रयणं कियंतकालं पच्छन्नं
॥४७॥
Jan Education international
For Personal Private Use Only
www.jainelibrary.org