________________
सिरिचंद
रायचारण
॥१३५॥
पुच्छेइ-पुज्जे ! अयं पक्खी पंजरे किं निक्खित्तो ?, अहवा को वि देवविसेसो वसीकाऊणं रुवंतरेण रक्खिओ ?, सच्चं वयाहि । तओ वीरमईए । साहियं-बहूए कीलणटुं मुल्लं दाऊण एसो गहिओ, अच्चंतदीणावत्थं :अणुहवंतं इमं पेक्खिऊण संपत्तदयाए मए पंजरमज्झम्मि रक्खिओ:: अस्थि, जाव जीवेज्ज ताव अयं सुहेण इह चिट्ठउ, सुसाउफलाइभक्खणेण य विलसेउ, राईए चरमजामम्मि. पहुगुणगाणाय मंपि एसो विहगो पडिबोहेज्ज । तओ सइवेण भणि एसो खगो तुमए किणिओ न नज्जइ, जइ मुल्लं दाऊणं गिव्हिओ हुँतो तया तनिमित्तकयणवओ कत्थ कि वैहियाए लिहिओ होज्जा ?, तुव सयलो कज्जववहारो मम हत्थेणेव जायइ, अओ मम सच्चं बवसु, तुम्ह संतिओ अहं, तुम्हेच्चयं सव्वं जाणामि । वीरमई वयासी-'एरिसी बट्टा मुहं मुहं न पुच्छियव्वा, तहिं तव अवबोहो नत्थि, अवरं च मम अंतिगम्मि वहवो अलंकारा अत्थि, ताणं एक्केण इमो कुक्कुडो मए कीणिओ, तओ तस्स गणणा वहियाए नत्थि, अओ पुणो न पुच्छियवं, मए वुत्तं वयणं तुमए मंतव्वं, अण्णह तुम पि तारिसिं अवत्थं पाविस्ससि, इअ तीए सभयं वयणं सोच्चा मंती मोणी जाओ। एयम्मि अवसरे गेहब्भंतरम्मि थिआ अंसुपुण्णनयणा रुयंती गुणावली तेण दिट्ठा, तीए वि नियकरयलम्मि 'जं एसो कुक्कुडो मम पई चंदराओ' त्ति अक्खराई विलिहिऊण सइवो सण्णाविओ । जओ
जो पंजरे निवडिओ चरणाउहो मे, भत्ता स चंदनिवई सइविंद ! णेओ ।। १. धनव्ययः । २. वहिका-नामु लखवानो चोपडो। ३. मौनी।
॥१३५॥
Jan Education Inter
For Personal Private Use Only
Tarw.jainelibrary.org