________________
सिरिबूंदरावचरिण
॥१३६॥
तक्कम्मकारणमिहं खलु मे विमाया, रुठे विहिम्मि विवरीयगई जणाणं ॥४६॥ अओ वियाणिअसव्यवुत्तो मंती वीरमईए सयलकूडपवंचं वियाणीअ, संपत्तविम्हएण वि तेण सा वट्टान पुट्ठा, तो तं च पणमिऊण गहियाणुण्णो नियघरं गच्छित्था । एसा चंदरायस्स कुक्कुडसरूववट्टा देसंतरेसु वि पसिद्धिं गया। सयलजणा 'तीए घिरत्यु' त्ति वयासी, जीए रज्जलोहेण नियपुत्तो एरिसिं दसं पाविओ। वीरमईभयतसिआ के वि तीर पुरओ पच्चक्खीभूय कहिउं न पहुप्पंति । वुत्तं च
उवएसो हि मुक्खाणं, पकोवाय न संतीए । पयपाणं भुजंगाणं, केवलं विसवड्ढणं ॥४७॥
उवएसो न दायब्बो, जारिसे तारिसे जणे । उअ वानरमुक्खेण सुघरी 'निग्घरीकया ॥४८|| जं हि बलवंताणं विरुद्धचिंतणं तं केवलं दुरंतदुक्खजणगमेव हवइ, के वि नरवइणो वीरमईविज्जाबलेण भयमावण्णा तं पणमित्ता तीए आणं अणुसरित्था, तीए य अचिंतणीअविज्जासत्तिपहावेण वंगामिणो वि नरा उज्जुत्तणं संपत्ता । तयाणि हिमालयाहिबई हेमरहो नाम भूवई वीरमईवुत्ततं वियाणी-पुरा जो चंदराएण बहुसो पराइओ होत्था, तो तेण चिंतिथं 'एण्हि मम विजयस्स समओ समागओं' इअ कयनिण्णओं सो आभापुरीरज्ज गहिउं सज्जीहओ, पढमं वीरमई साहारणं अबलं मण्णित्ता तेण हेमरहेण पत्तं एगं लिहिऊण तीए पासम्मि दुओ पेसिओ । दुओ अविलंबियपयाणेण बहुं भूमि उल्लंघिऊण आभानयरीए आगंतूणं सभाए सिंहासणसंठियवीरमईए हत्थम्मि नियसामिलेहं दासी । तीए वि सो लेहो वाइओ, तं जहा-'रंडे ! तुमए विमूढबुद्धीए
१. पश्य । २. सुगृही-सुघरी पक्षी। ३निगृहीकृता ।
॥१३६॥
Jan Education interna
For Personal & Private Use Only
Waiww.tainelibrary.org