________________
बदायचरिप
विसयाणु| कमणिगा
॥२०॥
पसंगा
हियाए वीरमईए दइव्वं पइ उवालभो तह य तीए आसासण? कत्तो वि तत्थ सुगस्सागमणं, 'पविखणो वि परु
वयारपरा हुति', सुगस्स वीरमईए उवायदसणं, १२-१६॥ ७-वीरमईए कज्जसिद्धीए निग्गमणं, अच्छर साओ गयणगामि
णीपमुहविज्जाणं संपत्ती, वीरमईए विज्जासाहणं १६-२१॥ ८-चंदकुमारस्स गुणावलीए सह विवाहो
२१॥ ९-वीरसेणनरवइणो वेरग्गं, चंदकुमारस्स रज्जं दाऊणं चंदा
वईए संजुओ वीरसेण-नरिंदो दिक्खं गिण्हेइ, कमेण य निव्वाणसुहं पावेइ
२१-२३। १०-विज्जाबलगव्वियवीरमईए चंदरायस्स पुरओ नियसत्तीए
वण्णणं, वीरमईए कवडवयणेहि गुणावली साहीणा कया, वीरमईए गुणावलीए पुरओ देसंतरगमणटुं वयणजुत्तीओ,
२४-३४॥ ११-वीरमईकयविमलापुरीए वण्णणं, वीरमईकयदेवाराहणवसेण
चंदनरिंदस्स सिग्धं गेहे आगमणं ३५-३७। १२-चंदनरिंदस्स कवडनिहाए सयणं, सयणम्मि सुत्तं चंदरायं
दणं गुणावलीए वीरमईए समीवम्मि आगमणं, वोरमई
पसंगा
पुढेका वयणेण वत्थनिम्मियपुरिसागिइसहियचंदरायसेज्जं तिक्खुत्तो
कंवाए पहरिऊणं गुणावलीए पच्छा आगमणं ३७-१०॥ १३-विमलापुरीए गमणाय पारंभो, मग्गम्मि समागय-अट्ठावया
इतित्थाणं लवणसमुद्दस य वण्णणं गुणावलीपुरओ वीरमईए कयं
४१-४४ १४-गुणावलीसहियवीरमईए तह य पच्छण्णभावेण चंदरायस्स विमलापुरीए दुवारम्मि आगमणं
इअ पढमो उद्देसो।
बिइय-उद्देसेपसंगा
पुढेका १-पओलिदुवारम्मि रायसेवगेहि सह चंदरायस्स संगमो विवाओ अ
४७-४८ २- सेवगेहि समं चंदरायस्स सिहलरायसहाए आगमण, सिंह
लरायकयसम्माणं च। चंदरायस्स सरचसरूववियाणाय सिंहलनरिंदस्स विण्णत्ती, हिंसगमंति-पमुहनिबंधवसेण चंदनिवस्स किचि वि नियसरुवपयडणं
॥२०॥
Jein Education Inter
For Personal & Private Use Only
www.jainelibrary.org