________________
चंदरायचरिए
विसयाणुMकमणिगा
॥१९॥
नियपावकम्मुदयाओ पज्जते मरणं पाविऊणं निरयम्मि समुप्पण्णा, चंदराओ हि विसुद्धसीलबलेण परमपयं संपत्तो त्ति सुहासुहकम्मफलपयंसणपरं इमं चरियं वियाणियव्वं । विसेसविसयजिण्णामूहि चंदरायचरियस्स विसयाऽणुक्कमणिगा पेक्खियव्व त्ति । पज्जते
एयं चरियं भव्वं, पढंत-वायंत-झायमाणा भो । भविया तह तुम्हे वि य, होह सया सच्चरणसीला ॥१॥ विक्क्मस्स सत्तावीसाहियदुसहस्ससंबच्छरे जेटपुण्णिमाए साबरमईए सिरिचिंत्तामणिपासनाहसंनिहिम्मि ।
-विजयकत्थूरसूरी विसयाणुकमणिगा
पढम-उद्देसेसिरिमुणिसुब्वयतित्थे, दिक्खिय-चंदनरवइ-चरित्तस्स। पइउद्देसपसंगा, इह कहिज्जति बोहढें ॥१॥ पसंगा
पुढंका- । पसंगा
पुढेका १-मंगलगाहाओ, जंबूदीववण्णणं
१-२॥
४-वीरसेणभरवइस्स पुरओ कन्नाए नियसरूवकहण, नरिंदस्स २-आभापुरीनयरीए वीरसेणनरिंदस्स वण्णणं, मिगयानि
अग्गओ सेवगाणं हियवयणं, चंदावईकन्नाए पाणिमित्तं च कगइतुरंगमेण सद्धि रण्णो अडवीए गमणं ३-४॥
ग्गहणं च
७-101 ३-वीरसेण निवस वावीए पवेसो तत्थ य जोगिणा सह संगमो
५-चंदकुमार जम्मो
११॥ तह य कन्नाए रक्खणं च |
६-वसंतसमयम्मि नरवइणो उज्जाणम्मि समागमणं, पुत्तविर
॥१९॥
Jan Education interna
For Personala Paivate Use Only
M