________________
पुढेका
बंदरायचरिप
|विसयाणुMकमणिगा
॥२१॥
पसंगा
पुढेका ३-हिंसगमंतिणो सिंहलनरवइकुट्टिपुत्तदठं पेमलालच्छि परिणेऊणं अप्पणाय चंदरायस्स विण्णवणं, अणुइयकज्ज अणंगोकुणतेण चंदराएण हिंसगमंती अप्पणो परिचयं करावेइ-सिंधुदेसे सिंहलनयरम्मि कणयरहो नाम राया, कणगवई नाम महिसी, हिंसगो नाम हं मंती, कविला नाम धाई
५६-५८। ४-कणगवईए पुत्तचिंता, रण्णो पुत्तटूठं अट्ठमेण तवसा कुल.
देवीए आराहणं, देवीए कुटुपुत्तपयाणं, रोगरहियपुत्ताय सिंहलरायस्स विन्नत्ती,
५८-६१ ५-पुत्तजम्मूसवो, कणगज्झो नाम, पुत्तमुहदसणाय पठरजणाणं भागमणं
६१-६४ ६-सिंहलपुरवावारीणं विमलापुरीए आगमणं, तह य मय
रज्झयरायपुरओ कणगज्झयकुमाररूवपसंसा, मयरज्झयनरवइणो मिगयाए निमित्तं निग्गमणं, तत्थ वि अण्णववहारिमुहाओ कणगज्झयकुमाररूवपसंसासवण ६४-६६ -रायसहाए पेमलालच्छीए कणगझयकुमारेण सम विवाहवियारो, तेहिं वावारीहि सद्धि नियपहाणपुरिसाण विवाहकरणट्ठं सिंहलपुरीए पेसणं
६६-६७
पसंगा ८-हिंसगमतिणा घणकोडीसमप्पणेण वसीकया ते विवाहमुहु
त्तदिणनिण्णय किच्चा निय-नयरे समागया ६५-७३। ९-कुलदेवीवयणेण विवाह8 अम्हाणं इह समागमणं ७३-७१ १०-'पेमलालच्छि भाढएण परिणेऊणं अम्हाणं देसु' त्ति चंद
रायपुरओ हिंसगमंतिस्स विण्णत्ती, चंदरायस्स कणगज्झयमिसेणं परिणयणलं निग्गमणं
७७-७८1 ११-वरं दणं सासू-वहणं विवाओ
७९-८० १२-वरकन्नाणं सारीपासकीलणं
८१। १३-सिंहलनरिंदस्स हिंसगमंतिस्स य तत्तो निग्गमणदलं चंद
रायं पइ वयणाई, चंचलचित्तं गंतुकाम नियपियं पासित्ता पेमलालच्छीए बयणाई, भज्ज चइत्ता तओ चंदरायस्स निग्गमण
८२-८६ १४-चंदरायस्स रुक्खकोडरम्मि निलोणत्तणं, रुक्खारूढ-सासू
वहूणं च वत्तालावो, आभापुरीए आगमणं, कवडनिहाइयचंदरायस्स निद्दाविमोक्खणदळं कंबासहियगुणावलीए आग
८६-८८ १५-परुप्परं वंचमाणाणं चंदरायगुणावलीण वयणुल्लावा ८९-९५।
॥२१॥
मण
Jan Education Internatione
For Personal & Private Use Only
| www.jainelibrary.org