SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पुढेका बंदरायचरिप |विसयाणुMकमणिगा ॥२१॥ पसंगा पुढेका ३-हिंसगमंतिणो सिंहलनरवइकुट्टिपुत्तदठं पेमलालच्छि परिणेऊणं अप्पणाय चंदरायस्स विण्णवणं, अणुइयकज्ज अणंगोकुणतेण चंदराएण हिंसगमंती अप्पणो परिचयं करावेइ-सिंधुदेसे सिंहलनयरम्मि कणयरहो नाम राया, कणगवई नाम महिसी, हिंसगो नाम हं मंती, कविला नाम धाई ५६-५८। ४-कणगवईए पुत्तचिंता, रण्णो पुत्तटूठं अट्ठमेण तवसा कुल. देवीए आराहणं, देवीए कुटुपुत्तपयाणं, रोगरहियपुत्ताय सिंहलरायस्स विन्नत्ती, ५८-६१ ५-पुत्तजम्मूसवो, कणगज्झो नाम, पुत्तमुहदसणाय पठरजणाणं भागमणं ६१-६४ ६-सिंहलपुरवावारीणं विमलापुरीए आगमणं, तह य मय रज्झयरायपुरओ कणगज्झयकुमाररूवपसंसा, मयरज्झयनरवइणो मिगयाए निमित्तं निग्गमणं, तत्थ वि अण्णववहारिमुहाओ कणगज्झयकुमाररूवपसंसासवण ६४-६६ -रायसहाए पेमलालच्छीए कणगझयकुमारेण सम विवाहवियारो, तेहिं वावारीहि सद्धि नियपहाणपुरिसाण विवाहकरणट्ठं सिंहलपुरीए पेसणं ६६-६७ पसंगा ८-हिंसगमतिणा घणकोडीसमप्पणेण वसीकया ते विवाहमुहु त्तदिणनिण्णय किच्चा निय-नयरे समागया ६५-७३। ९-कुलदेवीवयणेण विवाह8 अम्हाणं इह समागमणं ७३-७१ १०-'पेमलालच्छि भाढएण परिणेऊणं अम्हाणं देसु' त्ति चंद रायपुरओ हिंसगमंतिस्स विण्णत्ती, चंदरायस्स कणगज्झयमिसेणं परिणयणलं निग्गमणं ७७-७८1 ११-वरं दणं सासू-वहणं विवाओ ७९-८० १२-वरकन्नाणं सारीपासकीलणं ८१। १३-सिंहलनरिंदस्स हिंसगमंतिस्स य तत्तो निग्गमणदलं चंद रायं पइ वयणाई, चंचलचित्तं गंतुकाम नियपियं पासित्ता पेमलालच्छीए बयणाई, भज्ज चइत्ता तओ चंदरायस्स निग्गमण ८२-८६ १४-चंदरायस्स रुक्खकोडरम्मि निलोणत्तणं, रुक्खारूढ-सासू वहूणं च वत्तालावो, आभापुरीए आगमणं, कवडनिहाइयचंदरायस्स निद्दाविमोक्खणदळं कंबासहियगुणावलीए आग ८६-८८ १५-परुप्परं वंचमाणाणं चंदरायगुणावलीण वयणुल्लावा ८९-९५। ॥२१॥ मण Jan Education Internatione For Personal & Private Use Only | www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy