________________
चंदरायचरिप
विसयाणुकमणिगा
॥२२॥
इअ बीओ उद्देसो।
तइए उद्देसेपसंगा
पुढेका १-ताणं दंपईणं पहप्परवंचणदळं वयणजुत्तीओ, चंदरायदेहम्मि
विवाहचिन्हं दठूणं संआयसंसयाए गुणावलीए वीरमई पइ उवालंभो
९६-९९॥ २-कुदाए वीरमईए चंदराओ कुक्कुडभावं संपाविओ, कुक्कुडभावपवणं चंदरायं पासिऊणं गुणावलीए दीणवयणाई, कुक्कुड गहिऊणं समागयाए गुणावलीए उवरिं वीरमईए कोवो
२९-१०५ ३-भिक्खानिमित्त समुवागयमुणिरायस्स उवएसो, कुक्कुड
रायं रक्खंतीए गुणावलीए करुणवयणाई, कुक्कुडं पासित्ता पउराणं वट्टालावो
१०६-११०॥ ४-पइविहीणा पेमलालच्छी तह हिंसगमंतिणो कवडरयणापबंधो, पेमलालच्छीकयं कणगज्झयकुमारस्स अवमाणणं
१११-११३. ५-हिंसगाइणा 'एसा विसकन्न' त्ति कलंकिया पेमलालच्छी नियपिउणा वहाइ चंडालोणं समप्पिया, वज्झभूमि नीआए
पसंगा
पुढंकापेमलालच्छीए चंडालाणं च बट्टालावो, वज्झम्मीए समा___णीयाए पेमलालच्छीए नियपिउस्स सच्चनिरूवण ११३-१२१। ६-पेमलालच्छोए विवाहटठं पेसिअपहाणपुरिसे सहाए माहविऊणं संपुच्छणं, पहाणपुरिसेहिंतो सच्चसरूवं वियाणिऊणं रणो नौसंकीमवणं
१२२-१२५। ७-सिंहलेसाइपंचण्डं निग्गहो, नयरम्मि समागयजंघाचारण. मुणिणो उबएसो, नमुक्कारमंतज्झाणपहावाओ सासणदेवीए वयणं
१२५-१२८। ८-पेमलालच्छीए जोइणीमुहाओ नियप्पियचंदरायस्स गुणाणं सवणं,
१२८-१२९॥ ९-चंदरायस्स अदसणम्मि पउरजणाणं खोहो, हियसिक्खापदायगतिस्सोवरिं वीरमईए असंतदोसारोवणं, वीरमई रज्जासणम्मि अहिट्ठिअत्ति भयरम्मि पडहुग्घोसणं, कुक्कुडं दबठूर्ण
मंतिणा पुच्छियाए वीरमईए असच्चालावो १३०-१३६॥ १०-हिमालयाहिवहेमरहनरवइणो आभापुरीरज्जगहणदठं सज्जी
भवणं, वीरमईसुमइमंतीण हेमर हेण सद्धि जुद्धं, सुमइमंतिणा विणिजिओ हेमरहो वीरमईए सेवगो जाओ
१३६-१४१।
AN
॥२२॥
Jan Education Interface
For Personal & Private Use Only
al
www.jainelibrary.org