________________
चंदायचरिए
विसयाणुकमणिगा
पसंगा
पुढेंका११-नियसुभासिवमालासहियसिवकुमारनडस्स रायसहाए आग
मणं, नियजसं सुणिकण कुक्कुडीभूयचंदरायस्स दाणं, निय
मविरुद्धं दाणं पासित्ता वीरमईए रोसो १४१-१४५। १२-बीयदिणे वि कुक्कुडरायस्स दाणं, कुक्कुडराओ विहगभा
साए दाणम्मि अप्पणो मग्गदणठं सिवमालं कहेइ, वीरम ईए पुरओ दाणम्मि नडराएण कुक्कुडस्स मग्गणं कयं
१४६-१४८
पसंगा
पुढेंकासई सोच्चा, लीलाहरस्स विदेसगमणं, पियविरहियाए
लीलावईए कुक्कुडराएण सह वट्टालावो १६०-१७१। १६-नडाणं विमलापुरीए समागमणं, पेमलालच्छीए वामनयण
फुरणं, रायसहाए नडाणं समागमणं १७१-१७३। १७-पेमलालछि पासित्ता कुक्कुडरायस्स हरिसेण नरचणं, उमण्हं दिट्ठिमिलणं
१७३-१७६। इअ तइओ उद्देसो।
॥२३॥
१३-कुक्कुडरायविओगे गुणावलीए विलावो, वीरमई नडरायस्स
चउत्थ-उद्देसम्मि
१-विमलापुरीनरवइणो नडरायाओ चंदरायवुत्ततसवर्ण, पेम- : कुक्कुडपंजर समप्पेइ, कुक्कुडरायं घेत्तूर्ण नडाण नयराओ
लालच्छीए कुक्कुडरायगहणेच्छा, कुक्कुडरायगहणटुं नरनिग्गमणं
१४८-१५४
वइस्स नडरायसमीवम्मि गमणं, कुक्कुडरायस्स पुरओ ९४-देसंतरम्मि भमता ते नडा कमेण सिंहलपुरम्मि समागया,
पेमलालच्छीए नियदुक्खपयडणं १७७-१८६। सिंहलनरेससुहडेहिं सह नडसेणिगाणं जुद्धं, तह सिंहलरायस्स
२-कुक्कुडराएणं समं पेमलालच्छीए पुंडरीगगिरिजत्तानिमित्त पल्लायणं च
१५५-१६॥
निग्गमणं, सूरियकुंडम्मि कुक्कुडरायस्स पवडणं, कुक्कुड१५-नडाणं पोयणपुरनयरे आगमणं, तत्थ दमगस्स वयणं
त्तणं जहिऊणं चंदराओं पयडीहूओ, सिरिउसहजिणीसरस्स सोच्चा सेट्टिपुत्तलीलाहरस्स परदेसगमणविआरो, नेमित्तिएहिं
अच्चणं, जुगाइजिणगुणगाणं
१८७-१९२॥ कुक्कुडम्मि रवंतम्मि पयाणमुहुत्तं दिण्णं, कुक्कुडरायस्स ३-चारणसमणमुणिपुरओ धम्मसवणं, मयरज्मयनिवाईणं सिरि
॥२३॥ For Personal & Private Use Only
Iskulw.jainelibrary.org
Jan Education Internandel