SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ चंदायचरिए विसयाणुकमणिगा पसंगा पुढेंका११-नियसुभासिवमालासहियसिवकुमारनडस्स रायसहाए आग मणं, नियजसं सुणिकण कुक्कुडीभूयचंदरायस्स दाणं, निय मविरुद्धं दाणं पासित्ता वीरमईए रोसो १४१-१४५। १२-बीयदिणे वि कुक्कुडरायस्स दाणं, कुक्कुडराओ विहगभा साए दाणम्मि अप्पणो मग्गदणठं सिवमालं कहेइ, वीरम ईए पुरओ दाणम्मि नडराएण कुक्कुडस्स मग्गणं कयं १४६-१४८ पसंगा पुढेंकासई सोच्चा, लीलाहरस्स विदेसगमणं, पियविरहियाए लीलावईए कुक्कुडराएण सह वट्टालावो १६०-१७१। १६-नडाणं विमलापुरीए समागमणं, पेमलालच्छीए वामनयण फुरणं, रायसहाए नडाणं समागमणं १७१-१७३। १७-पेमलालछि पासित्ता कुक्कुडरायस्स हरिसेण नरचणं, उमण्हं दिट्ठिमिलणं १७३-१७६। इअ तइओ उद्देसो। ॥२३॥ १३-कुक्कुडरायविओगे गुणावलीए विलावो, वीरमई नडरायस्स चउत्थ-उद्देसम्मि १-विमलापुरीनरवइणो नडरायाओ चंदरायवुत्ततसवर्ण, पेम- : कुक्कुडपंजर समप्पेइ, कुक्कुडरायं घेत्तूर्ण नडाण नयराओ लालच्छीए कुक्कुडरायगहणेच्छा, कुक्कुडरायगहणटुं नरनिग्गमणं १४८-१५४ वइस्स नडरायसमीवम्मि गमणं, कुक्कुडरायस्स पुरओ ९४-देसंतरम्मि भमता ते नडा कमेण सिंहलपुरम्मि समागया, पेमलालच्छीए नियदुक्खपयडणं १७७-१८६। सिंहलनरेससुहडेहिं सह नडसेणिगाणं जुद्धं, तह सिंहलरायस्स २-कुक्कुडराएणं समं पेमलालच्छीए पुंडरीगगिरिजत्तानिमित्त पल्लायणं च १५५-१६॥ निग्गमणं, सूरियकुंडम्मि कुक्कुडरायस्स पवडणं, कुक्कुड१५-नडाणं पोयणपुरनयरे आगमणं, तत्थ दमगस्स वयणं त्तणं जहिऊणं चंदराओं पयडीहूओ, सिरिउसहजिणीसरस्स सोच्चा सेट्टिपुत्तलीलाहरस्स परदेसगमणविआरो, नेमित्तिएहिं अच्चणं, जुगाइजिणगुणगाणं १८७-१९२॥ कुक्कुडम्मि रवंतम्मि पयाणमुहुत्तं दिण्णं, कुक्कुडरायस्स ३-चारणसमणमुणिपुरओ धम्मसवणं, मयरज्मयनिवाईणं सिरि ॥२३॥ For Personal & Private Use Only Iskulw.jainelibrary.org Jan Education Internandel
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy