SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ वह रायचरिप ॥१८५॥ Jain Education Internation इमम्मि जगम्मि परडियनिरओ निक्कारणवीसबंध एरिसो न को वि दीसइ, जो तहिं गंतूणं मईयपिययमं विबोहित्ता करुणाभरनिव्भरिअचित्तं कुणेज्जा सोलसवरिसे वईए वि जस्स मणंसि भज्जासिणेहो न पाउब्भूओ, तच्चित्तं asaओ विकढोरयमं मण्णेमि लोगुत्ती वि- 'सोलसवरिसे सव्वस्स वि अवबोहो होइ' एसो उ केरिसो निठुरहियओ जाओ अस्थि ? जस्स निमित्तं मम जणगेणावि हं मुहा कयत्थिय म्हि, अहुणा कं सरणं पवज्जामि, कास पुरओ दुक्खं निवेएमि, एयम्मि लोगम्मि सिणेहस्स कत्तारा सुलहा, तस्स उ निव्वहणं अई दुल्लहं अस्थि । वृत्तं च सह जागराण सह सुअणाणं सह हरिससोअवंताणं । नैयणाण व घण्णाणं, आजम्मं निच्चलं पिम्मं ॥ १८ ॥ तत्थ वि नेहरहिएण सद्धिं सिणेहो विहिज्जइ सो उ केवलं दुक्खसहणं चेव सिआ | तंबचूल ! मईयपि - यघरवसिरं तुम पेक्खिना पुलइयहियया है तुव पुरओ दुक्खभारं निवेइऊण अहुणा किंचि खीणदुहा जाया अस्सि तुमं भत्तुसरिसं मुणेमि, किंतु तारिसेण निल्लज्जेण तुमए न होयव्वं । इअ पेमलालच्छीए सिणेहरसगब्भियमम्मच्छियवयणाई सुणिऊण भिसे उक्कंठिओ विसयं पक्खित्तणेण तीए उत्तरं दाउँ न सक्केइ । जइ वि ताणं दंपईणं दइव्वेण जोगो घडिओ, तह वि कम्मजणियमहंतरेण संगमजणिअ-सुहसंपत्ती तया न संपत्ता । एवं पेमलालच्छी कुक्कुडरायस्स पुरओ एरिसाई वयणाई वयंती हिययगए उग्गारे बाहिरं निक्कासेइ ताव सिवमाला तर्हि समागंतूर्णं तं कुक्कुडं अप्पणो उच्छंगम्मि वेत्तूर्ण कीलिउं पउत्ता, भत्तिभर हियया सा सुगंधि१. वज्जादपि । २. सह जाग्रतां सह स्वपताम् सह हर्षशोकवताम् । ३. नयनानामिव । For Personal & Private Use Only चउत्थो उद्देसो ॥१८५॥ Novw.jalnetibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy