________________
वह
रायचरिप
॥१८५॥
Jain Education Internation
इमम्मि जगम्मि परडियनिरओ निक्कारणवीसबंध एरिसो न को वि दीसइ, जो तहिं गंतूणं मईयपिययमं विबोहित्ता करुणाभरनिव्भरिअचित्तं कुणेज्जा सोलसवरिसे वईए वि जस्स मणंसि भज्जासिणेहो न पाउब्भूओ, तच्चित्तं asaओ विकढोरयमं मण्णेमि लोगुत्ती वि- 'सोलसवरिसे सव्वस्स वि अवबोहो होइ' एसो उ केरिसो निठुरहियओ जाओ अस्थि ? जस्स निमित्तं मम जणगेणावि हं मुहा कयत्थिय म्हि, अहुणा कं सरणं पवज्जामि, कास पुरओ दुक्खं निवेएमि, एयम्मि लोगम्मि सिणेहस्स कत्तारा सुलहा, तस्स उ निव्वहणं अई दुल्लहं अस्थि । वृत्तं च
सह जागराण सह सुअणाणं सह हरिससोअवंताणं । नैयणाण व घण्णाणं, आजम्मं निच्चलं पिम्मं ॥ १८ ॥
तत्थ वि नेहरहिएण सद्धिं सिणेहो विहिज्जइ सो उ केवलं दुक्खसहणं चेव सिआ | तंबचूल ! मईयपि - यघरवसिरं तुम पेक्खिना पुलइयहियया है तुव पुरओ दुक्खभारं निवेइऊण अहुणा किंचि खीणदुहा जाया अस्सि तुमं भत्तुसरिसं मुणेमि, किंतु तारिसेण निल्लज्जेण तुमए न होयव्वं । इअ पेमलालच्छीए सिणेहरसगब्भियमम्मच्छियवयणाई सुणिऊण भिसे उक्कंठिओ विसयं पक्खित्तणेण तीए उत्तरं दाउँ न सक्केइ । जइ वि ताणं दंपईणं दइव्वेण जोगो घडिओ, तह वि कम्मजणियमहंतरेण संगमजणिअ-सुहसंपत्ती तया न संपत्ता । एवं पेमलालच्छी कुक्कुडरायस्स पुरओ एरिसाई वयणाई वयंती हिययगए उग्गारे बाहिरं निक्कासेइ ताव सिवमाला तर्हि समागंतूर्णं तं कुक्कुडं अप्पणो उच्छंगम्मि वेत्तूर्ण कीलिउं पउत्ता, भत्तिभर हियया सा सुगंधि१. वज्जादपि । २. सह जाग्रतां सह स्वपताम् सह हर्षशोकवताम् । ३. नयनानामिव ।
For Personal & Private Use Only
चउत्थो उद्देसो
॥१८५॥
Novw.jalnetibrary.org