________________
सिरिचंदरायचरिए
॥१८६॥
Jain Education Internat
यदव्वेहिं तं पमोएइ, तस्स पुरओ मिट्ट-साउफलाई दुक्किऊण महुरसरेण सा गायइ, तओ सा रायसूयं वइ-सहि ! एवं कुक्कुडरायं मासच उक्कं जाव तुम्ह समीवम्मि रक्खसु, चाउम्मासे संपुण्णे इओ जया अम्हे गच्छिस्सामो तया एवं इओ नेस्सामि ति मम तुम्ह य संकेओ अस्थि ताव कालं तुं एयं सिणेहभावेण सेवाहि पालेस य । अहं पि तन्नेहपासनिबद्धा पइदिणं इह आगंतूण तस्स पउत्तिं लहिस्सामि, सहि ! चाउम्मासि जाव इह संठिओ एसो तुव जर वंछियं पूरेज्जा तइआ अम्हाणं महाणंदो होहिइति सच्च ववेमि इत्थं मेम्मियवयणाई भणिऊण सिवमाला नियावासं गच्छित्था । पेमलालच्छी तव्वयणरहस्सं अयाणंती कुक्कुडेण समंरमंती समयं जावेइ, सा निरंतरं तं चिअ पासंती तस्स सेवं विहेइ, तस्स य पुरओ उवविसित्ता दीहे निसासे मुंचेइ, सययं नयणेहिंतो अंसुधारं वरिसाती वयणेहिं सोगं पयडे, तइया वरिसाकालसंभवाओ गयणं मेहमंडलेहिं भरिअं परिओ विज्जुविज्जोय - विज्जोइयं अंतरिक्ख संजायं, बम्हंड-भेइरा गज्जारवा सुणिज्जंति, जलहरा य खणेण मुसलप्पमाणजलधाराहिं वरिसिउं लग्गा, सयलं जगं तया तेण संतिं पावेइ, किंतु पेमलालच्छीए विरहानलो तेणाहिगयरं पलितो होइ । तओ सा विरहवेयणाए भिसं बाहिज्जमाणा नियदुक्खं कुक्कुडस्स समक्खं पयासेर सिवमालाए वयणं सुमरिऊण, 'एईए वयणम्मि किं पि रहस्सं विज्जइ' त्तिवियारंती कुक्कुडं पुणरुतं साहेइ - अहुणा तुं मम करयलम्मि समागओ सि ता ममतो अंतरं किमहं धरेसि । सो कुक्कुडराओ सइ एरिसं सुणंतो वि इक्कं पि अक्खरं न बोल्लेइ, जओ धीरो गहीरो यसो 'भाविणो भावा न अष्णहा हुंति' त्ति जाणंतो धीरिमं धरेइ । पेमलालच्छी वितं कुक्कुडरायं कयाई १ मार्मिकवचनानि । २ प्रदीप्तः ज्वलितः । ३. वारंवारम् ।
For Personal & Private Use Only
चउथो
उद्देस
૫૬૮૬ા
www.jainelibrary.org