SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिए ॥१८६॥ Jain Education Internat यदव्वेहिं तं पमोएइ, तस्स पुरओ मिट्ट-साउफलाई दुक्किऊण महुरसरेण सा गायइ, तओ सा रायसूयं वइ-सहि ! एवं कुक्कुडरायं मासच उक्कं जाव तुम्ह समीवम्मि रक्खसु, चाउम्मासे संपुण्णे इओ जया अम्हे गच्छिस्सामो तया एवं इओ नेस्सामि ति मम तुम्ह य संकेओ अस्थि ताव कालं तुं एयं सिणेहभावेण सेवाहि पालेस य । अहं पि तन्नेहपासनिबद्धा पइदिणं इह आगंतूण तस्स पउत्तिं लहिस्सामि, सहि ! चाउम्मासि जाव इह संठिओ एसो तुव जर वंछियं पूरेज्जा तइआ अम्हाणं महाणंदो होहिइति सच्च ववेमि इत्थं मेम्मियवयणाई भणिऊण सिवमाला नियावासं गच्छित्था । पेमलालच्छी तव्वयणरहस्सं अयाणंती कुक्कुडेण समंरमंती समयं जावेइ, सा निरंतरं तं चिअ पासंती तस्स सेवं विहेइ, तस्स य पुरओ उवविसित्ता दीहे निसासे मुंचेइ, सययं नयणेहिंतो अंसुधारं वरिसाती वयणेहिं सोगं पयडे, तइया वरिसाकालसंभवाओ गयणं मेहमंडलेहिं भरिअं परिओ विज्जुविज्जोय - विज्जोइयं अंतरिक्ख संजायं, बम्हंड-भेइरा गज्जारवा सुणिज्जंति, जलहरा य खणेण मुसलप्पमाणजलधाराहिं वरिसिउं लग्गा, सयलं जगं तया तेण संतिं पावेइ, किंतु पेमलालच्छीए विरहानलो तेणाहिगयरं पलितो होइ । तओ सा विरहवेयणाए भिसं बाहिज्जमाणा नियदुक्खं कुक्कुडस्स समक्खं पयासेर सिवमालाए वयणं सुमरिऊण, 'एईए वयणम्मि किं पि रहस्सं विज्जइ' त्तिवियारंती कुक्कुडं पुणरुतं साहेइ - अहुणा तुं मम करयलम्मि समागओ सि ता ममतो अंतरं किमहं धरेसि । सो कुक्कुडराओ सइ एरिसं सुणंतो वि इक्कं पि अक्खरं न बोल्लेइ, जओ धीरो गहीरो यसो 'भाविणो भावा न अष्णहा हुंति' त्ति जाणंतो धीरिमं धरेइ । पेमलालच्छी वितं कुक्कुडरायं कयाई १ मार्मिकवचनानि । २ प्रदीप्तः ज्वलितः । ३. वारंवारम् । For Personal & Private Use Only चउथो उद्देस ૫૬૮૬ા www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy