________________
सिरिचंदरायचरिण
चउत्थो उद्देसो
१८७॥
पई मन्निऊण कयावि य विह गं वियाणि तं सेवइ ।
अह चाउम्मासीए पुण्णपायाए कत्तिअमासे य समागए सा पेमलालच्छी सिद्धगिरिजत्तं काउं अहिलसेइ, एसा विमलापुरी नयरी सिद्धगिरिणो तलहट्टियाए वट्टइ, सहीवग्गं पि सद्धिं समाणेउं सज्जीकरेइ । तयाणि निमित्तविण्णाणकलाकोविओ एगो नेमित्तिओ तहि समागओ। तं समुइयपउत्तीए सक्कारिता सम्माणित्ता य पेमलालच्छी तं पुच्छेइ-निमित्तण्णु !
कत्थ कया य मे भत्ता, मिलिस्सइ बवेसु तं । अहं तु तोसविस्सामि, रयणभूसणेण तु ॥ १९ ॥
नेमित्तिओ वएइ-रायकण्णे ! तुव निमित्तं जोइससत्थऽज्झयणाय कण्णाडगदेसं गओ आसी, अब्भसियसमत्तविज्जो तिकालनाणवियाणगो तत्तो अज्ज च्चिय गिहं आगओ म्हि, अणाहुओ वि अहं तुम्ह संसयं 'भिदित्तए इह समागओ म्हि, तुव पिययमो अज्ज सुवे वा अवस्सं तुम मिलिस्सइ ।
तव सीलप्पहावेण, सव्वं भव्वं भविस्सइ । सव्वधम्मेसु सीलं जं, पहाणं परिकिट्टिों ।। २०॥
मईयं वयणं सच्चं, जाणाहि रायनंदणे ! । नेमित्तिया न जंपति, असच्चं वयणं कया ॥ २१ ॥ एवं नेमित्तियस्स कण्णसुहासरिसं वयण निसमित्ता पमुइआ सा जहारिहं दाणं दाऊणं तं विसज्जेइ ।
अह सहीहिं परिवरिआ पेमलालच्छी गहिअनियजणगादेसा पंजरसंठिअकुक्कुडरायं नियकरम्मि घेत्तूणं डरीगगिरिजत्तानिमित्तं गिहाओ पयाणं करेइ, तओ सा तलहट्टिगासमी समागया, पयचारिणी सा पंज१. कर्णाटकदेशकम् । २. भेत्तुम् । ३. श्वः-आगामिनि दिने ।
॥१८७॥
Jain Education Internal
For Personal & Private Use Only
N
w
.jainelibrary.org